________________
मूलं-५६
३२७ 'पाडिहारिएणपीढफलगसेज्जासंथारगेणं निमंतेहिति' प्रातिहारिकेण-पुनःसमर्पणीयेन । 'अवियाई चित्ता १ जाणिस्सामो' इति ‘अवियाई' इति अपि च चित्ते परिभावयामो 'लग्गा' इति भावः, कवचित्पाठः ‘आवियाई चित्ता ! समोसरिस्सामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवस-रिष्यामो इति भावः, कचित्पाठः ‘आवियाई चित्ता ! समोसरिसामो' इति, तत्र अपि च-एतदपि च परिभाव्य समवसरिष्यामो वर्तमानयोगेन।
मू. (५७) तएणं सेत्ते सारही केसिकुमारसमणं वंदइ नमसइ २ केसिस्स कुमारसमणस्स अंतियाओ कोट्टयाओ चेइयओ पडिनिक्खमइ २ जेणेव सावत्थी नगरी जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ त्ता कोडुंबियपुरिसे सद्दावेइ सदावित्ता एवं वयासी
खिप्पामेव भो देवाणुप्पिया! चाउग्घंटे आसरहंजुत्तामेव उवट्टवेह जहासेयवियाए नगरीए निग्गच्छइ तहेव जाव वसमाणे २ कुणालाजणवयस्स मज्झमझेणं जेणेव केइयअद्धे जेणेव सेयविया नगरी जेणेव मियवणे उज्जाणे तेणेव उवागच्छइ २ उज्जाणपालए सद्दावेइ २ ता एवंवयासी
जयाणंदेवाणुप्पिया! पासावच्चिजेकेसीनाम कुमारसमणेपुव्वाणुपुब्बिं चरमाणेगामाणुगाम दूइज्जमाणे इहमागच्छिज्जा तया णं तुझे देवाणुप्पिया ! केसिकुमारसमणं बंदिजाह नमंसिज्जाह वंदित्ता नमंसित्ताअहापडिरूवं उग्गहं अणुजाणेजाह पडिहारिएणंपीढफलगजाव उवनिमंतिजाह, एयमाणत्तियं खिप्पामेव पच्चप्पिणेजाह।
तएणं ते उज्जाणपालगा चित्तेणं सारहिणा एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया करयलपरिग्गहियं जाव एवं वयासी-तहत्ति, आणाए विनएणं वयणं पडिसुणंति।
मू. (५८) तए णं चित्ते सारही जेणेव सेयविया नगरी तेणेव उवागच्छइ २ ता सेयवियं नगरिमझमज्झेणं अणुपविसइ २ ताजेणेव पएसिस्सरन्नोगिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ २ तातुरए निगिण्हइ २ रहंठवेइ २ ता रहाओ पञ्चोरूहइ २ तातं महत्थंजाव गेण्हइ २ जेणेव पएसी राया तेणेव उवागच्छइ २ ता पएसिं रायंकरयल जाव वद्धावेत्तातंमहत्थं जाव उवणेइ । तए णं से पएसी राया चित्तस्स सार हिस्स तं महत्थं जाव पडिच्छइ २ त्ता चित्तं सारहिं सक्कारेइ २ ता सम्माणेइ २ पडिविसजेइ ।
तएणं से चित्ते सारही पएसिणा रन्ना विसजिए समाणे हट्ट जाव हियए पएसिस्स रनो अंतियाओ पडिनिक्खमइ २ ताजेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ चाउग्घंटेआसरहं दुरुहइ २ त्ता सेयवियं नगरिमझमज्झेणंजेणेव सएगिहे तेणेव उवागच्छइ २ त्तातुरएनिगिण्हइ २ रहं ठवेइ २ रहाओ पच्चोरुहइ २ हाए जाव उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं बत्तीसइबद्धएहिं नाडएहिं वरतरुणीसंपउत्तेहिं उवणच्चिज्जमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इढे सदफरिस जाव विहरइ॥
वृ. 'फुट्टमाणेहिं मुइंगमत्थएहिं तिस्फुटभिरतिरभसास्फालनात्मर्दलमुखपुटै द्वात्रिंशद्विधैः द्वात्रिंशत्पात्रनिबद्धनाटकैर्वरतरुणयुक्तैरुपनृत्यमानः तदभिनयपुरस्सरं नर्तनात् उपगीयमानः तदगुणानां गानात् ।
मू. (५९) तए णं केसीकुमारसमणे अन्नया कयाइ पाडिहारियं पीढफलगसेजासंथारगं पञ्चप्पिणइ २ सावत्थीओ नगरीओ कोटगाओ चेइयाओ पडिनिक्खमइ २ पंचहिं अनगारसएहिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org