________________
मूलं-५२
३१९ निगिण्हइ २ ता रहं ठवेति २ ता रहाओ पचोरुहइ, तं महत्थं जाव पाहुडं गिण्हइ २ ता जेणेव अभितरिया उवट्ठाणसालाजेणेव जियसत्तू राया तेणेव उवागच्छइ र त्ता जियसत्तुंरायंकरयलपरिग्गहियं जाव कटु जएणं विजएणं वद्धावेइ २ त्तांतं महत्थं जाव पाहुडं उवणेइ।
तए ण से जियसत्तू राया चित्तस्स सारहिस्स तं महत्थं जाव पाहुडं पडिच्छइ २ चित्तं सारहिं सक्कारेइ२ सम्माणेतिर पडिविसजेइ रायमग्गमोगाढंच से आवासंदलया।
तएणं से चित्ते सारही विसज्जिते समामे जियसत्तस्स रन्नो अंतियाओ पडिनिक्खमइ२ ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चाउग्घंटे आसरहे तेणेव उवागच्छइ २ त्ता चाउग्घंटे आसरहं दुरूहइ, सावत्थिं नगरि मज्झमझेणं जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छइ २ तातुरए निगिण्हइ २ ता रहं ठवेइ २ रहाओ पञ्चोरुहइ।
ण्हाएकयबलिकम्मेकयकोउयमंगलपायच्छित्तेसुद्धप्पावेसाइंमंगल्लाइंवत्थाइंपवर परिहिते अप्पमहग्घाभरणालंकियसरीरे जिमियश्रुत्तुत्तरागएऽवि य णं समाणे पुव्वावरण्हकालसमयंसि गंधव्वेहि य नाडगेहि य उवनच्चिजमाणे २ उवगाइजमाणे २ उवलालिजमाणे २ इवे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोए पचुणुभवमाणे विहरइ॥
वृ. 'पएसिस्स रन्नो अंतेवासी ति अन्ते-समीपे वसतीत्येवंशीलोऽन्तेवासी-शिष्यः, अंतेवासीव सम्यगाज्ञाविधायी इति भावः । “सन्नद्धबद्धवम्मियकवए' इति कवचं-तनुत्राणं वर्म-लोहमयकत्तलकादिरूपं संजातमस्येति वर्मितं, सन्नद्धं शरोरारोपणात्बद्धंगाढन्तरबन्धनेन बन्धनात्वर्मितंकवचं येनससन्नद्धबद्ववर्मितकपचः, उप्पीलियसरासणपट्टिए' इति उत्पीडितागाढीकृता शरा अस्यन्ते-क्षिप्यन्ते अस्मिन्निति शरासनं-इषुधिस्तस्य पट्टिका।
पिणद्धा येन स उत्पीडितशरासनपट्टिकः 'पिणद्धगेवेज्जविमलवरचिंघपट्टे' इति पिनद्धं ग्रैवैयकं-ग्रीवाऽऽभरणं विमलवरचिह्नपट्टश्तयेन सपिनद्धग्रैवेयकविमलवरचिन्हपट्टः 'गहियाउहपहरणे' इति आयुध्यतेऽनेनेत्यायुवं-खेटकादि प्रहरणम्-असिकुन्दाति गृहीतान्यायुधानि प्रहरणानि च येन स गृहीतायुधप्रहरणः॥
मू. (५३) तेणं कालेणं तेणं समएणं पासावचिजे केसी नाम कुमारसमणे जातिसंपन्ने कुलसंपन्ने बलसंपन्ने ख्वसंपन्ने विणयसंपन्ने नाणसंपन्ने दंसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने लजालाघवसंपन्ने ओयंसी तेयंसी वच्चंसी जससी___-जियकोहेजियमाणेजियमाएजियलोहेजियणिद्दे जितिंदिएजियपरीसहेजीवियासमरणभयविप्पमुक्के वयप्पहाणे गुणप्पहाणे करणप्पहाणे चरणप्पहाणे निग्गहप्पहाणे अजवप्पहाणे मद्दवप्पहाणे लाघवप्पहाणे खंतिप्पहाणे मुत्तिप्पहाणे
___-विजप्पहाणे मंतप्पहाणे बंभप्पहाणे नयप्पहाणे नियमप्पहाणे सच्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चउदसपुची चउनाणोवगए पंचहिं अनगारसएहि सद्धिं संपरिवुडे पुव्वाणुपुट्विं चरमाणे गामाणुगाम दूइज्जमाणे सुहंसुहेणं विहरमाणे।
जेणेव सावत्थी नयरी जेणेव कोट्ट चेइए तेणेव उवागच्छइ २ ता सावत्थीए नयरीए बहियाकोट्ठए चेइएअहापडिरूवं उग्गहंउग्गिण्हइ उग्गिण्हित्ता संजमेणंतवसा अप्पाणंभावेमाणे विहरइ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org