________________
११९
मूलं-२२ इति व्यक्तम्।
मू. (२२-वर्तते) ईसिसिलिंधपुष्फप्पगासाइंसुहुमाइंअसंकिलिट्ठाइंवत्थाईपवरपरिहिया वयं च पढमंसमतिकंता बितिअंच वयं असंपत्ता भद्दे जोव्वणे वट्टमाणा तलभंगयतुडिअपवरभूसननिम्मलमनिरयणमंडिअभुआदसमुद्दामंडिअग्गहत्था चूलामणिचिंधगया सुरुवा महिडिआ महज्जुतिआ महबला महायसा महासोक्खा महानुभागा।
हारविराइतवच्छा कडगतुडिअर्थभिअभुआ अंगयकुंडलमट्ठगंडतलकण्णपीढधारी विचित्तवत्थाभरणा विचित्तमालामउलिमउडा कल्लाणकयपवरवस्थपरिहिया कल्लाणकयपवरमल्लाणुलेवणा भासुरबोंदी पलंबवणमालधरा।
वृ. 'ईसिसिलंधपुष्फप्पगासाइ'इति मनाक् सिलिन्द्रुसुमप्रभाणि, ईषत्सितानीत्यर्थः, सिलिन्न-भूमिस्फोटकच्छत्रकम् 'असुरेसुहोतिरत्तंतिमतान्तरम्, 'असंकिलिठ्ठाइंति निर्दूषणान 'सुहुमाईतिश्लक्ष्णानि 'वत्थाई तिवसनानि ‘पवरपरिहिया' प्रवराश्चतेपरिहिताश्च-निवसिता इति समासः, 'वयंच' इत्यादि सूत्र, तत्र त्रीणि वयांसि भवन्ति, यदाह-। ॥१॥ "आषडशाद्भवेद्वालो, यावत् क्षीरानवर्तकः।
मध्यमः सप्ततिं यावत्, परतो वृद्ध उच्यते॥" आद्यस्य वयसोऽतिक्रमेद्वितीयस्य सर्वथैवाप्राप्तौ भद्रंयौवनंभवत्येवेति भद्रे यौवनेइत्युक्तं, 'तलभंगयतुडियपवरभूसणनिम्मलमणिरयणमंडिअभुआ' तलभङ्गकानि-बाह्वाभरणानि त्रुटिकाश्च-बाहुरक्षिकास्ता ए वरभूषणानि तैर्निमलमणिरलैश्च मण्डिता भुजा येषां ते तथा, 'चूलामणिचिंधगया' चूडामणिलक्षणंचिह्नंप्राप्ताः, श्रूयन्तेचासुरादीनांचूडामण्यादीनि चिह्नानि, यदाह॥१॥ "चूडामणिफणिवज्जे गरुडे घड अस्स वद्धमाणे य।
मयरे सीहे हत्थी असुराईणं मुणसु चिंधे ॥" 'महिड्डिअत्ति महर्द्धयो विशिष्टविमानपरिवारादियोगात् 'महज्जुइय'त्ति महाद्युतयो विशिष्टशरीराभरणप्रभायोगात् 'महाबल'त्ति विशिष्टशारीरप्रमाणाः ‘महायस'त्ति महायशसोविशिष्टकीर्तयः ‘महासोक्ख'त्ति महासौख्याः 'महाणुभाग'त्ति अचिन्त्यशक्तियुक्ता इति, इहैव गमान्तरं 'हारविराजितवक्षसः कटकत्रुटिकस्तम्भितभुजाः' इह कटकानि-कङ्कणानि त्रुटिकाबाहुरक्षकाः।
_ 'अंगयकुंडलमट्टगंडकण्णपीढधारी' अङ्गदानि-बाह्याभरणविशेषान् कुण्डलानि च-कर्णाभरणविशेषान् मृष्टगण्डानि चउल्लिकितपोलानि कर्णपीठकानि-कर्णाभरणविशेषान् धारयन्तीत्येवंशीला येते तथा, 'विचित्तहत्थाभरण'त्ति व्यक्तं, 'विचित्तमालामउलियमउडा' विचित्रा मालाः-कुसुमनजो येषां मौलो च-मस्तके मुकटं-किरीटं येषां ते तथा, शेषं सुगमं वर्णकान्तं यावत्, नवरंमाल्यानि-पुष्पाणि बोन्दि-शरीरंप्रलम्बो-झुम्बनकंवनमाला-आभरणविशेषः प्लम्बवनमाला वा तस्याः कण्ठतो जानुप्रमाणत्वादिति।
मू. (२२-वर्तते) दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाए (घयणे) णं दिव्वेणं संठाणेणं दिव्वाए इड्डीए दिव्वाए जुत्तीए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा।
समणस्स भगवओमहावीरस्स अंतिअंआगम्मागम्मरत्तासमणंभगवंमहावीरं तिक्खुत्तो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org