________________
अध्ययनं - ९
श्रुतस्कन्धः - १,
५३
तं सेयं खलु अम्हं सामं देवीं अग्गिपओगेण वा विसप्प० वा सत्थप्प०वा जीवियातो ववरोवित्तए, एवं संपेहेन्ति सामाए देवीए अंतराणि य छिद्दाणि य विवराणि य पडिजागरमाणीओ २ विहरंति । तते णं सा सामा देवी इमीसे कहाए लद्धट्ठा समाणी एवं वयासी- एवं खलु सामी ! मम पंचण्हं सवत्तीसयाणं पंच माइसयाई इमीसे कहाए लद्ध० समा० अन्नमन्नं एवं वयासी - एवं खलु सीहसेने जाव पडिजागरमाणीओ विहरंति, तं न नज्जति णं मम केणवि कुमरणेणं मारिस्सतित्तिकट्टु भीया जेणेव कोवधरे तेणेव उवागच्छति २ त्ता ओहय जाव झियाति ।
तणं से सीहसने राया इमीसे कहाए लद्धट्टे समाणे जेणेव कोवधरए जेणेव सामा देवी तेणेव उवागच्छति २ त्ता सामं देविं ओह० जाव पासति २ त्ता एवं वयासी- किन्नं देवाणुप्पिया ! जाव ओह० झियासि ?, तते णं सा सामा देवीसीहसेनेन रन्ना एवं वृत्ता समाणा उप्फेणओफेणीयं सीहसेनं रायं एवं वयासी- एवं खलु सामी ! मम एगूणपंचसवत्तीसयाणं एगूणपंच[घाइ] माइसयाणं इमीसे कहाए लद्ध० समा० अन्नमन्ने सद्दार्वेति २ एवं वयासी- एवं खलु सीहसेने राया सामाए देवीए उवरि मुच्छिए अम्हा णं धूआ नो आढाति जाव अंतराणि अ छिद्दाणि० पडिजागरमाणीओ विहरति तं न नज्जति० भीया जाव झियामि, तते णं से सीहसेणे राया सामं देविं एवं वयासी ।
माणं तुमं देवाणुप्पिया ! ओह० जाव झियाइसि, अहन्नं तह धत्तिहामि जहा णं तव नत्थि कत्तोवि सरीरस्स आबाहे वा पबाहे वा भविस्सतित्तिकट्टु ताहिं इट्ठाहिं ६ समासेति, ततो पडिनिक्खमति २ त्ता कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया! सुपइट्ठस्स नगरस्स बहया एवं महं कूडागारसालं करेह अनेगक्खंभसयसन्निविद्वं० पासा० ४ करेह २ मम एयमाणत्तियं पच्चप्पिणह । तते णं ते कोडुंबियपुरिसा करयल जाव पडिसुर्णेति २ सुपइट्ठनगरस्स बहिया पञ्च्चत्थिमे दिसीविभाए एगं महं कूडागारसालं जाव करेंति अणेगक्खंभस० पासा ०४ जेणेव सीहसेने राया तेणेव उवागच्छंति २ त्ता तमाणत्तियं पच्चप्पिणंति, तते णं से सीहसेने राया अन्नया कयाति एगूणगाणं पंचण्हं देवीसयाणं एगूणाई पंचमाइसयाइं आमंतेति, तते णं तासिं एगूणापंचदेवीसयाणं एगूणपंचमाइसयाई सीहसेनेणं रन्ना आमंतियाइं समाणातिं सव्वालंकारविभूसियाइं जहाविभवेणं जेणेव सुपइट्ठे नगरे जेणेव सीहसेने राया तेणेव उवागच्छंति ।
तते णं से सीहसेने राया एगूमपंचदेवीसयाणं एगूणगाणं पंचण्ह माइसयाणं कूडागारसालं आवासे दलयति, तते णं से सीहसेने राया कोडुंबियपुरिसे सद्दावेति २ त्ता एवं वयासी-गच्छहणं तुम्हे देवाणुप्पिया ! विउलं असनं ३ अवणेह सुबहुं पुप्फवत्थगंधमल्लालंकारं च कूडागारसालं साहरह य, तते णं ते कोडुंबियपुरिसा तहेव जाव साहरेति, तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणपंचमाइसयाइं सव्वालंकारविभूसियाइं करेति २ तं विउलं असणं ४ सुरं च ६ आसाएमाणाइं ४ गंधव्वेहि य नाडएहि य उवगीयमाणाइं २ विहरंति, त० से सीह० राया अद्धरत्तकालसमयंसि बहूहिं पुरिसेहिं सद्धिं संपरिवुडे जेणेव कूडागारसाला तेणेव उवागच्छति २ त्ता कूडागारसालाए दुवाराइं पिहेति कूडागारसालाए सव्वओ समंता अगनिकायं दलयति ।
तते णं तासिं एगुणगाणं पंचण्हं देवीसयाणं एगूणगाई पंच [धाई | माइसयाइं सीहरन्ना आलीवियाइं समाणाइं रोयमाणाइं अत्ताणाइं असरणाइं कालधम्मुणा संजुत्ताइं, तते णं से सीहसेने राया एयकम्मे ४ सुबहुं पावकम्मं समजिणित्ता चोत्तीसं वाससयाइं परमाउयं पालइत्ता कालमासे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International