________________
श्रुतस्कन्धः-१, अध्ययनं-७
४७ जंबुद्दीवेर पाडलसंडे नगरेगंगदत्ताएभारियाए कुच्छिसि पुत्तत्ताए उववन्ने, ततेणंतीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयासवे दोहले पाउब्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असनं पानं खाइमं साइमं उवक्खडावेंति २ बहुहिं जाव परिवुडाओ तं विपुलं असनं पानं खाइमंसाइमंसुरंच ६ पुप्फजाव गहाय पाडलसंडं नगरंमज्झंमज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुक्खरणीं ओगाहिंति बहाता जाव पायच्छित्ताओ तं विपुलं असणं० बहूहि मित्तनाइ जाव सद्धिं आसादेति दोहलं विणयेति, एवं संपेहेइ २ कल्लं जाव जलंते जेणेव सागरदत्ते सत्यवाहे तेणेव उवागच्छति २ सागरदत्तं सत्थवाहं एवं वयासी____धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्यवाहे गंगदत्ताए भारियाए एयमटुंअणुजाणति, ततेणं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुनाया समाणी विपुलं असनं० उवक्खडावेति तं विपुलं असनं ४ सुरं च ६ सुबहुं पुप्फ परिगिण्हावेइ बहूहिंजावण्हाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव घूवंडहइ जेणेव पुस्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्थवाहं सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भारिया ताहि मित्तनाईहिं अन्नाहिं बहूहिं नगरमहिलाहिं सद्धिं तं विपुलं असणं ६ दोहलं विणेति २ जामेव दिसिं पाउब्भूता तामेव दिसिं पडिगया, सा गंगदत्ता सत्थवाही पसत्थदोहला तं गब्भं सुहंसुहेणं परिवहति ।
ततेणं सा गंगदत्ता भारिया न वण्हं मासाणंबहुपडिपुन्नाणंजाव पयाया ठिइ० या जाव जम्हा णं इमे दारए उंबरदत्तस्स जक्खस्स उववातियलद्धते तं होऊणं दारए उंबरदत्ते नामेणं, तते णं से उंबरदत्ते दारए पंचघातिपरिग्गहिए परिवड्डइ, तते णं से सागरदत्ते सत्यवाहे जहा विजयमित्तेजाव कालमासे कालं किच्चा, गंगदत्तावि, उंबरदत्ते निच्छूढे जहा उज्झियते, ततेणं तस्स उंबरदत्तस्सअन्नया कयाविसरीरगंसि जमगसमगमेव सोलस रोगायंका पाउब्भूया, तंजहा
सासे खासे जाव कोढे, तते णं से उंबरदत्ते दारए सोलसहिं रोगायंकेहिं अभिभूए समाणे सडियहत्थं जाव विहरति, एवं खलु गोयमा! उंबरदत्ते पुरा पोराणाणं जाव पञ्चणुब्भवमाणे विहरति, तते णं से उंबरदत्ते दारए कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववजि हिति ?, गोयमा! उंबरदत्ते दारए बावत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीएनेरइयत्ताएउववन्नेसंसारोतहेवजावपुढवी, ततोहत्थिणाउरेनगरे कुक्कडत्ताए पञ्चायायाहिति गोट्ठिवहिएतहेव हथिणाउरे नगरे सेहिकुलंसि उववजिहिति बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति निक्खेवो॥
वृ. 'जइणंभंते!' इत्यादिरुक्षेपः सप्तमस्याध्ययनस्य वाच्य इति । 'कच्छुल्ल तिकण्डूमन्तं 'दोउ, यरिय'ति जलोदरिकं 'भगंदलियंति भगन्दरवन्तं 'सोगिल न्ति शोफवन्तं, एतदेव सविशेषाह-'सुयमुहसुयहत्थंति शूनमुखशूनहस्तं।
“थिविथिविंत'त्ति अनुकरणशब्दोऽयं ‘वणमुहकिमिउत्तयंतपगलंतपूयरुहिरं'ति व्रणमुखानि कृमिभिरुत्तुद्यमानानि-ऊर्द्धव्यथ्यमानानि प्रगलत्पूयरुधिराणि च यस्य स तथा तम् । लालापगलंतकननासंति लालाभि-क्लेदतन्तुभि प्रगलन्तौ की नासा च यस्य स तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org