________________
२०२
राजप्रश्नीयउपाङ्गसूत्रम्-३
एतानि चाष्टावपि मङ्गलकानि सर्वरलमयानि अच्छानि-आकाशस्फटिकवदतीव स्वच्छानि श्लक्ष्णानि-लक्ष्णपुद्गलस्कन्धनिष्पन्नानि श्लक्ष्ण (तन्तु) निष्पन्नपटवद् लण्हानि-मसृणानि घुण्टितपटवद् ‘घट्ठाईतिघृष्टानीवघृष्टानि खरशाणया पाषाणप्रतिमावात् 'मट्ठाईति मृष्टानीव मृष्टानि, सुकुमारशाणया पाषाणप्रतिमेव, अत एव नीरजांसि-स्वाभाविकरजोरहितत्वात्, निर्मलानि-आगन्तुकमलाभावात्, निष्पङ्कानि-कलङ्कविकलानि कर्दमरहितानि वा निष्कङ्कटानिष्कवचानिरावरणा निरुपघातेतिभावार्थछाया-दीप्तिर्येषांतानिनिष्कङ्कटच्छायानि सप्रमाणि' स्वरूपतः प्रभावन्ति 'समरीचीनि' बहिर्विनिर्गताकिरणजालानि, अत एव सोद्योतानिबहिर्व्यवस्थितवस्तुस्तोमप्रकाशकराणि 'पासाइया' इत्यादिपचतुष्टयव्याख्या पूर्ववत्
'तस्स णमि'त्यादि, तस्य 'ण'मिति प्राग्वत्, अशोकवरपादपस्योपरि बहवः कृष्णचामरध्वजाः, चामराणि च ध्वजाश्च चामरध्वजाः कृष्णाश्च ते चामरध्वजाश्च कृष्णचामरध्वजाः, एवं नीलचामरध्वजाः, लोहितचामरध्वजाः, हारिद्रचामरध्वजा, शुक्लचामरध्वजाः, एते च कथम्भूता इत्याह-अच्छाः-स्फटिकवदतिनिर्मलाः, श्लक्ष्णाः-श्लक्ष्णपुद्गलस्कन्धनिष्पन्नाः, 'रूप्पपट्टा' इति रूप्यो-रूप्यमयोवज्रमयस्य दण्डस्योपरिपट्टो येषां ते रूप्यपट्टाः 'विरदण्डा' इति वज्रो-वज्ररत्नमयोदण्डोरूप्यपट्टमध्यवर्तीयेषांतेवज्रदण्डाः,तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो गन्धो येषां तेजलजामलगन्धकाः अत एव सुरम्याः-अतिशयेन रमणीयाः पासाइया' इत्यादि पूर्ववत्, तस्सणमिति प्राग्वत्, अशोकवरपादपस्योपरिबहूनिछत्रातिच्छत्राणि छत्रात्-लोकप्रसिद्धादेकसङख्याकादीशायीनिछत्राणिउपर्यधोभागेन द्विसद्धयानि त्रिसङ्घख्यानि वा छत्राणि छत्रातिच्छत्राणि।
तथा बहवयः ‘पडागाइपडागा' इति पताकाभ्यो लोकप्रसिद्धाभ्योऽतिशायिन्यः पताकाः पताकातिपाताकाः बहूनि तेष्वेव छत्तारितच्छत्रादिषुघण्टायुगलानि चामरयुगलानि, तथा तत्र तत्र प्रदेशे उत्पलहस्तकाः-उत्पलाख्या जलजकुसुमसङ्घातविशेषाः, एवं पद्महस्तकाः कुमुदहस्तकाः नलिनहस्तकाः सुभगहस्तकासौगन्धिकहस्तकाः पुण्डरीकहस्तकामहापुण्डरीकहस्तकाः शतपत्रहस्तकाः सहस्रपत्रहस्तकाः सुभगहस्तकाः उत्पलं-गर्दमकं पञ-सूर्यविकाशि पङ्कजं मुकुदंकैरवं नलिन्मईषद्रक्तंपासुभगं-पद्मविशेषः सौगन्धिकं-कल्हारं पुण्डरीकं-श्वेताम्बुजं तदेवातिविशालं महापुण्डरीकं शतपत्रसहस्रपत्रे पत्रसङ्ख्याविशेषावच्छिन्नौ पद्मविशेषौ ।
एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरलमयाः-सर्वात्मना रत्नमयाः ‘अच्छा सण्हा' इत्यादि विशेषणजातंपूर्ववत्, 'तस्स ण मित्यादि, तस्य 'ण'मितिप्राग्वत अशोकवरपादपस्याघस्तात्, एत्थण मितिअसोकवरपादपस्ययदधोअत्र ‘ण मितिपूर्ववत्एकोमहान्पृथ्वीशिलापट्टकः प्रज्ञप्तः, कथम्भूतइत्याह-'इसिंखंधो समल्लीणे' इत्यादि, इह स्कन्धः स्थुडमित्युच्यते, तस्याशोकवरपादपस्ययत स्थडंतत ईषद-मनाकसम्यग लीनस्तदासन्न इत्यर्थः, 'विक्खम्भायासमुप्पमाणे' इति, विष्कम्भेनायामेन चशोभन्म-औचित्यानतिवर्तिप्रमाणं यस्य स विष्कम्भायासमुप्रमाणः ।
कृष्णः, कृष्णत्वमेव निरूपयति-'अंजणधणकुवलयहलहरकोसेजसरिसो' अञ्जनकोवनस्पतिविशषःधनो-मेघः कुवलयं नीलोत्पलं हलधरकौशेयंबलदेववस्त्रंतैः सध्शः-समानवर्णः, 'आगासकेसकज्जलकक्कयणइंदनीलअयसिकुसुमपगासे' आकाशंधूलीमेघादिविरहितं, केशाः
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org