________________
१३६
औपपातिकउपाङ्गसूत्रम्-३१
कुङ्कुमादिविलेपनं यस्य स तथा, चः समुच्चये।
यद्यपिवर्णकशब्देन नामकोषेचन्दनमभिधीयतेतथापि गोसीसचंदणानुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवण्णे'त्ति
आविद्धं-परिहितं, कप्पियइत्यादिप्राग्वत्, 'पिणद्धगेवेजगअंगुलिजगललियंगयललियकयाभरणे पिनद्धानि-बद्धानि ग्रीवादिषु ग्रैवेयकाङ्गुलीयकानि-ग्रीवाभरणाकुल्याभरणानि येन स तथा, ललिताङ्गके-ललितशरीरे कृतानि-विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा, ततः कर्मधारयः, अथवा पिनद्धानि ग्रैवेयकाङ्गुलीयकानि लितानवदेव ललितकचाभरणानि च-मनोज्ञकेशाभरणानि पुष्पादीनि येन सतथा, 'वरकडगतुडियथभियभुए' वरकटकतुटिकैःप्रधानहस्ताभरणबाह्वाभरणविशेषैर्बहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा । _ 'अहियरूवसस्सिरीए' अधिकरूपेणसश्रीकः-सशोभोयः सतथा, मुद्रिकापिङ्गलाङ्गुलीक' इतिकवचिश्यते, ‘कुण्डलोद्योतिताननोमुकुटदीप्तशिरस्कः' इतिप्रतीतं, हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन-हारावचछादनेन सुष्टुकृतरतिकं वक्ष-उरो यस्य स तथा, 'पालंबपलंबमाणपडसुकयउत्तरिजे' प्रलम्बेन-दीर्घेण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठ कृतमुत्तरीयम्उत्तरासङ्गो येन स तथा, 'नानामणिकणगरयणविमलमहरिहणिउमोवियमिसिमिसंतविरइयसुसिलिठविसिट्ठलट्ठआविद्धवीरवलए'।
नानामणिकनकरलैर्विमलैर्महाहनिपुणेन शिल्पिना ओवियत्ति-परिकर्मितैः मिसिमिसंतत्ति-देदीप्यमानैर्विरचितानिनिर्मितानि सुश्लिष्टानि-सुसन्धीनि विशिष्टानिअन्येभ्यो विशेषवन्ति लष्टानि-मनोहराणिआविद्धानि-परिहितानि वीरवलयानि वरवलयानि वा येनस तथा, सुभटो हि यदि कचिदन्योऽप्यस्ति वीरस्तदाऽसौ मां विजित्याऽऽमोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते।
मू. (३१-वर्तते) किंबहुना? कप्परुक्खएचेवअलंकियविभूसिए नरवई सकोरंटमल्लदामेणं छत्तेणंधरिजमाणेणं चउचामरवालवीजियंगे मंगलजयसद्दकयालोए मजणघराओपडिनिक्खमइ मज्झणघराउ पडिनिक्खमित्ता
-अनेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडुंबियइब्भसेडिसेणावइसत्यवाहदूअसंधिवाल सद्धि संपरिबुडे धवलमहामेहणिग्गए इव गहगणदिप्पंतरिक्खतारागणाण मज्झे ससिव्व पिअदंसणे नरवई
-जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिसेक्के हत्थिरयणे तेणेव उवागच्छइ उवागच्छिता अंजनगिरिकूडसण्णिभंगयवई नरवई दूरूढे।।
वृ. 'कप्परुक्खएचेव'त्तिकल्पवृक्ष इव अलंकियविभूसिए'त्तिअलङ्कतो-मुकुटादिभिः विभूषितो-वस्त्रादिभिरिति, “सकोरंटमल्लदामेणं ति सकोरण्टानि-कोरण्टकाभिधानकुसुमस्तबकवन्ति माल्यदामानि-पुष्पसजो यत्र तत्तथा तेन । वाचनान्तरे पुनश्छत्रवर्णक एवं श्यते
'अब्भपडलपिंगलुज्जलेण' अभ्रपटलमिव मेघवृन्दमिव बृहच्छायाहेतुत्वात्अभ्रपटलंपिङ्गलं च-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं-निर्मलंयत्तत्तथा, अथवा अभ्रम्-अभ्रकं पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च-उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसमसहियचंदमंडलसमप्पभेणं' अविरलंघनशलाकावत्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org