________________
१६
विपाकश्रुताङ्गसूत्रम् १/१/९
उत्सुकः 'उट्ठाते उट्ठेइ' त्ति उत्थानेनोत्तिष्ठति, 'पय'त्ति प्रजाः - अपत्यानि, 'रहस्सिगयंसि 'त्ति राहस्थिके विजने इत्यर्थः ।
'पुरा पोराणाणं' ति पुरा - पूर्वकाले कृतानामिति गम्यम् अत एव 'पुराणानां' चिरन्तनानाम्, इह च यावत्करणात् 'दुच्चिन्नाणं दुप्पडिकंताणं' इत्यादि 'पावगं फलवित्तिविसेस' मित्यन्तं द्रष्टव्यम् मू. (१०) मियापुत्ते णं भंते! दारए इओ कालमासे कालं किच्चा कहिं गमहिति ? कहिं उववज्जिहिति ?, गोयमा ! मियापुत्ते दारए छव्वीसं वासाइं परमाउयं पालइत्ता कालमासे कालं किच्चा इहेव जंबुद्दीवे दीवे भारहे वासे वेयड्डिगिरिपायमूले सीहकुलंसि सीहतताए पच्चायाहिति,
सेणं तत्थ सीहे भविस्सत्ति अहम्मिए जाव साहसिए सुबहूं पावं जाव समज्जिणति जाव समज्जिणित्ता कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोससागरोवमठितीएसुजाव उववज्जिहिति, से णं ततो अनंतरं उव्वट्टित्ता सरीसवेसु उववज्जिहिति,
तत्थ णं कालं किच्चा दोच्चाए पुढवीए उक्कोसेणं तिन्नि सागरोवमाइं, से णं ततो अनंतरं उव्वट्टित्ता पक्खीसु उववज्जिहिति, तत्थवि कालं किञ्च्चा तच्चाए पुढवीए सत्त सागरोवमाइं, से गं ततो सीहेसु य, तयानंतरं चोत्थीए उरगो पंचमी० इत्थी० छट्ठी० मणुआ० असत्तमाए, ततोऽनतरं उव्वट्टित्ता से जाई इमाई जलयरपंचिंदियतिरिक्खजोणियाणं नच्छकच्छभगाहमगरसुसुमारादीणं अद्धतेरस जातिकुलकोडिजोणिपमुहसयसहस्साइं तत्थ णं एगमेगंसि जोणीविहाणंसि अनेगसत्तसहस्सखुत्तो उद्दाइत्ता २ तत्थेव भुज्जो २ पच्चायाइस्सति,
से णं ततो उव्वट्टित्ता एवं चउपएसु उरपरिसप्पेसु भुयपरिसप्पेसु खहयरेसु चउरिदिएसु तेइंदिएसु बेइंदिएसु वणप्फइएसु कडुयरुक्खेसु कडुयदुद्धिएसु वाउ० तेऊ० आऊ० पुढवी० अनेगसयसहस्सखुत्तो, सेणं ततो अनतरं उव्वट्टित्ता सुपइट्ठपुरे नगरे गोणत्ताए पञ्चायाहिति, से णं तत्थ उम्मुक्क जाव बालभावे अन्नया कयाइं पढमपाउसंसि गंगाए महानईए खलीयमट्टियं खणमाणे तडीए पेल्लिए समाणे कालगए तत्थेव सुपइट्टे पुरे नगरे सेट्ठिकुलंसि पुमत्ताए पञ्चायाइस्संति,
से णं तत्थ उम्मुक्कबालभावे जाव जोव्वणगमणुपत्ते तहारूवाणं थेराणं अंतिए धम्मं सोच्चा निसम्म मुंडे भवित्ता अगाराओ अनगारियं पव्वइस्सति, से णं तत्थ अनगारे भविस्सति इरियासमिए जाव बंभचारी, से णं तत्थ बहूइं वासाई सामन्नपरियागं पाउणित्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उववज्जिहिति, सेणं ततो अनतरं चयं चइत्ता महाविदेहे वासे जाई कुलाई भवंति उड्ढाइं जहा दढपइन्ने सा चेव वत्तव्वया कलाओ जाव सिञ्झिहिति
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं दुहविवागाणं पढमस्स अज्झयणस्स अयमट्टे पन्नत्तेत्तिबेमि ।
वृ. 'अहम्मिए' इत्यत्र यावत्करणादिदं दृश्यं - 'वहुनगरनिग्गजसे सूरे दढप्पहारी' ति, व्यक्तं च । 'कालमासे' त्ति मरणावसरे । ४ 'सागरोवम जाव' त्ति 'सागरोपमट्ठिईएसु नेरइय- त्ताए' द्रष्टव्यम् 'जाइकुलकोडीजोणिप्पमुहसयसहस्साइं 'ति जाती- पञ्चेन्द्रियजातौ कुलकोटीनां योनिप्रमुखानियोनिद्वारकाणि योनिशतसहस्राणि । 'जोणीविहाणंसि' कत्ति योनिभेदे 'खलीणमट्टिय'त्ति खलीनां - आकाशस्थां छिन्नतटोपरिवर्त्तिनीं मृत्तिकामिति ।
'उम्मुक्क जाव' त्ति 'उम्मुक्कबालभावे विन्नयपरिणयमेत्ते जोव्वणगमणुपत्ते' त्ति दृश्यं, तत्र
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International