________________
श्रुतस्कन्धः-१, अध्ययनं-४
३७
देवरमणे नामं उज्जाणेहोत्था,
तत्थ णं अमोहस्स जक्खस्स जक्खाययणे होत्था पुराणे, तत्थ णं साहंजणीए नयरीए महचंदे नामंराया होत्था महाय०, तस्सणंमहचंदस्सरनो सुसेणे नामंअमच्चे होत्था सामभेयदंड० निग्गहकुसले, तत्थ णं साहंजणीए नयरीए सुदंसणानामंगणिया होत्था वन्नओ,
तत्थ णं साहंजणीए नयरीए सुभद्दे नाम सत्यवाहे परिवसइ अड्डे०, तस्स णं सुभहस्स सत्यवाहस्स भद्दानामभारिया होत्था अहीण०, तस्सणंसुभद्दसत्थ० पुत्तेभदाए भारियाए अत्तए सगडे नामं दारए होत्था अहीण०, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं परिसा राया य निग्गए धम्मो कहिओ परिसा पडिगया,
तेणं कालेणं तेणं समएणं समणस्स० जेढे अंतेवासी जाव रायमग्गमोगाढे तत्थ णं हत्थी आसे पुरिसे तेसिं च णं पुरिसाणं मज्झगए पासति एगं सइत्थीयं पुरिसं अवउडगबंधणं उक्खित्त जाव घोसेणं चिंता तहेव जाव भगवं वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे छगलपुरे नामं नगरे होत्था, तत्थ सीहगिरिनामंराया होत्था महया०,
तत्थणंछगलपुरे नगरेछणिए नामंछगलीएपरिवसतिअड्डे० अहम्मिए जावदुप्पडियानंदे, तस्स णं छणियस्स छगलियस्स बहवे अयाण य एलाण य रोज्झाण य वसभाण य ससयाण य सूयराण यपसयाण यसिंघाण यहरिणाण यमयूराण यमहिसाण यसतबद्धाणय सहस्सबद्धाण य जूहाणि वाडगंसि सन्निरुद्धाइं चिट्ठति, अन्ने य तत्थ बहवे पुरिसा दिनभइभत्तवेयणा बहवे य अए जाव महिसे य सारक्खमाण संगोवेमाणा चिटुंति, अन्ने य से बहवे पुरिसा अयाण य जाव गिहसि निरुद्धा चिट्ठति,
अन्ने य से बहवे पुरिसा दिनभइ० बहवे सयए यसहस्से यजीवियाओ ववरोविंति मंसाई कप्पिणीकप्पियाइं करेति छणीयस्स छगलीयस्स उवणेति, अएने य से बहवे पुरिसा ताइंबहूयाई अयमंसाइं जाव महिसमंसइंतवएसु य कवल्लीसु य कंदूएसुय भज्जणेसु य इंगालेसु य तलंति य भन्जेति य सोल्लयंति य २ ततो रायमग्गंसि वित्तिं कप्पेमाणा विहरंति, ___अप्पणावियणं से छनियए छागलीए तेहिं बहुविह० मंसेहिं जाव महिसमंसेहिं सोल्लेहि य तलेहि य भन्जेहि य सुरं च ६ आसाएमाणे विहरति, तते णं से छन्नीए य छगलीए एयकम्मे प० वि०स० सुबहुं पावकम्मंकलिकलुसंसमजिणित्ता सत्तवाससयाई परमाउयंपालइत्ता कालमासे कालं किच्चा चोत्थीए पुढवीए उक्कसेणं दससागरोवमठिइएसु नेरइयत्ताए उववन्ने ।
वृ.'जइणंभंते! चउत्थस्स उक्खेवउत्ति 'जइणंभंते!' इत्यादिचतुर्थाध्ययनस्योत्क्षेपकःप्रस्तावना वाच्या इति गम्यं, सचायं-'जइणंभंते! समणेणंभगवयाजावसंपत्तेणंदुहविवागाणं तच्चस्स अज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं भंते ! के अढे पन्नत्ते? 'त्ति, महता' इत्यनेन 'महताहिमवतमहंतमलयमंदरमहिंदसारे सामः-प्रियवचनं १ भेदः-नायकसेवकयोश्चित्तभेदकरणं २ दण्डः-शरीरधनयोरपहारः उपप्रदानं-अभिमतार्थदानम् ४ एतान्येव नीतयः सप्रयुक्ता येन स तथा अत एव नयेषु विधाज्ञः-प्रकारवेदिता य इत्यादिरमात्यवर्णको दृश्यः ।
मू. (२५) तते णं तस्स सुभद्दसत्थवाहस्स भद्दा भारिया जाव निंदुया यावि होत्था, जाया जाया दारगा विनिहायमावजंति, तते णं से छन्नीए छागले चोत्थीए पुढीवए अनंतरे उव्वट्टित्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org