________________
२८९
मूलं-३६ जाव नागदंतगा, तेसुणं नागदंतएसुबहवेरययामया सिक्कगापन्नत्ता तेसुणं रययामएसुसिक्कगेसु बहवे वेरुलियामइओघूवडियाओ पन्नत्ताओ, ताओणंघूवघडियाओकालागुरुप-वरजावचिट्ठति।
सभाए णं सुहम्माए अंतो बहुसमरमणिज्जे भूमिभागे पन्नत्ते जाव मणीहिं उत्सोभिए मणिफासो य उल्लोयओ य, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महेगा मणिपेढिया पन्नत्ता सोलस जोयणाई आयामविक्खंभेणं अट्ठ जोयणाई बाहल्लेणं सव्वमणिमयी जाव पडिरूवा, तीसे णं मणिपेढियाए उवरि एत्थ णं मानवए चेइयखंभे पन्नत्ते, सद्धिं जोयणाइंउड्डंउच्चत्तेणंजोयणंउब्वेहेणंजोयणंविखंभेणंअडयालीसंअंसिएअडयालीसं सइक डीए अडयालीसं सइविग्गहिए सेसं जहा महिंदज्झयस्स।
मानवगस्स णं चेइयखंभस्स उवरिं बारस जोयणाइं ओगाहेत्ता हेट्ठावि बारस जोयणाई वजेत्तामझे बत्तीसाए जोयणेसु एत्थणंबहवे सुवण्णरुप्पमया फलगा पन्नत्ता, तेसुणं सुवण्णरुप्पामएसुफलएसुबहवेवइरामया नागदंता पन्नत्ता, तेसुणंवइरामएसुनागदंतेसुबहवेरययामया सिक्कगा पन्नत्ता।
तेसुणंरययामएसुसिक्कएसुबहवेवइरामया गोलवद्दसमुग्गया पन्नत्ता, तेसुणंवयरामएसु गोलवद्दसमुग्गएसु बहवे जिनसकहातो संनिखित्ताओ चिट्ठति । तातो णं सूरियाभस्स देवस्स अन्नेसिंचबहूणं देवाणय देवीणय अचणिजाओजावपञ्जुवासणिज्जातो माणवगस्सचेइयखंभस्स उवरिं अट्ठ मंगलगा झया छत्ताइच्छत्ता॥
वृ. 'तस्सण'मित्यादि, तस्य मूलप्रासादावतंसकस्य ‘उत्तरपुरच्छिमेणं तिउत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्रसभा सुधर्माप्रज्ञप्ता, सुधर्मा नाम विशिष्टच्छन्दकोपेता, सा एवं योजनशतमायामतः पञ्चाशत् योजनानि विष्कम्भतः द्वासप्ततियोजनानि ऊर्ध्व मुच्चैस्त्वेन, कथंभूता सा? इत्याह-'अनेगे'त्यादि, अनेकस्तम्भशतसन्निविष्टा ‘अब्भुग्गयसुकयवयरवेइयातोरणवररइयसालि भंजियासुसिलिट्ठविसिठ्ठलट्ठसंठियपसत्यवेरुलियविमलखंभा' इति, अभ्युद्गता आभरमणीयतया द्रष्टुणांप्रत्यभिमुखं उत-प्राबल्येन स्थिता सुकृतेव सुकृता निपुणाशील्परोचतीतभावः, अभ्युद्गता चासो सुकृता च अभ्युदगतसुकृता वज्रवेदिका-द्वारमुण्डिकोपरि वज्ररत्नमया वेदिका तोरणं च अभ्युद्गतसुकृतं यत्र सा तथा, वराभि-प्रधानाभि रचिताभि रतिदाभिर्वा सालिभञ्जिकाभिः सुश्लिष्टाः-संबद्धा विशिष्टं-प्रधानं लष्टं-मनोज्ञं संस्थितं-संस्थानं येषां ते विशिष्टलष्टसंस्थिताः प्रशस्ताः-प्रशंसास्पदीभूता वैडूर्यस्तम्भा-वैडूर्यरत्नमयाः स्तम्बा यस्यां सा तथा, वररचितशालभञ्जिकासुश्लिष्टविशिष्लष्टसंस्थितप्रशस्तवैडूर्यस्तम्भास्ततः पूर्वपदेन कर्मधारयः समासः, तथा नानामणिकनकरत्नानि खचितानि यत् स नानामणिकनकरत्नखचितः, क्तान्तस्य परनिपातः सुखादिदर्शनात्।
___ नानामणिकनकरत्नखचित उज्ज्वलो-निर्मलो बहुसमः-अत्यन्तसमः सुविभक्तो निचितो-निविडोरमणीयश्चभूमिभागो यस्यांसा नानामणिकनकखचितरन्तोज्ज्वलबहुसमसुविभक्त (निचित) भूमिभागा, 'इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचरमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गयवरवेइयाभिरामा विजाहरजमलजुगलजंतजुत्ताविव [ 8 19
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org