________________
२८८
राजप्रश्नीयउपाङ्गसूत्रम्- ३६
जोयणाई बाहल्लेणं सव्वमणिमईओ अच्छाओ व पडिरूवातो ।
सिणं मणिपेढियाणं उवरिं चत्तारि जिनडिमातो जिणुस्सेहपमाणमेत्ताओ संपलियंकनिसन्नाओ धूमाभिमुहीओ सन्निखित्ताओ चिट्ठति, तंजहा - उसभा १ वद्धमाणा २ चंदानना ३ वारिसेना ४ ।
तेसि णं धूभाणं पुरतो पत्तेयं २ मणिपेढियातो पन्नत्ताओ, ताओ णं मणिपेढियातो सोलस जोयणाइं आयामविक्खंभेणं अट्ठ जोयणाइं बाहल्लेणं सव्वमणिमईओ जाव पडिरूवातो, तासि णं मणिपेढियाणं उवरिं पत्तेयं २ चेइयरुक्खे पन्नत्ते, ते णं चेइयरुक्खा अट्ठ जोयणाई उहूं उच्चत्तेणं अट्ठ जोयणाई उव्वेहणं दो जोयणाई खंधा अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसबाए अट्ट जोयणाइं आयामविक्खंभेणं साइरेगाइं अट्ठ जोयणाइं सव्वग्गेणं पन्नत्ता
तेसि णं चेइयरुक्खाणं इमेयारूवे वण्णावासे पन्नत्ते, तंजहा - वयरामया मूला रययसुपइट्टिया सुविडिमा रिट्ठामयविउला कंदा वेरुलिया रुइला खंधा सुजायवरजायरूवपढमगा विसालसाला नानामणिमयरयणविविहसाहप्पसाहवेरुलियपत्ततवणिजपत्तबिंटा जंबूणयरत्तमउयसुकुमालपवालसभिया वरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरेणनमियसाला अहियं मननयननिव्वुइकरा अमरयरसरससमरसफला सच्छाया सप्पभा सससिरीया सउज्जीया पासाईया ४ ।
तेसि णं चेइयरुक्खाणं उवरिं अट्टट्ठमंगलगा झया छत्ताइछत्ता, तेसि णं चेइयरुक्खाणं पुरतो पत्तेयं २ मणिपेढियाओ पन्नत्ताओ, ताओणं मणिपेढियाओ अट्ठ जोयणाइं आयामविक्खंभेणं चत्तारि जोयणाइं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ।
तासि णं मणिपेढियआणं उवरिं पत्तेयं २ महिंदज्झया पन्नत्ता, ते णं महिंदज्झया सट्ठि जोयणाई उड्डुं उच्चत्तेणं जोयणं उव्वेहेणं जोयणं विक्खंभेणं वइरामया वद्दलट्ठसुसिलिट्ठपरिघट्टमट्ठसुपतिट्ठिया विसिट्ठा अनेगवरपंचवण्णकुडभिसहस्सपरिमंडियाभिरामा वाउछुयविजयवेजयंतीपडागा छत्ताइच्छत्तकलिया तुंगा गयनतलमभिलंघमाणसिहरा पासादीया ४, अट्ठट्ठमंगलगा झया छत्तातिछत्ता ।
तेसिणं महिदज्झयाणं पुरतो पत्तेयं २ नंदा पुक्खरिणीओ पन्नत्ताओ, ताओणं पुक्खरिणीओ एगंजोयणसयं आयामेणं पन्नासं जोयणाइं विक्खंभेणं दस जोयणाइं उव्वेहेणं उव्वेहेणं अच्छाओ जाव वण्णओ एगइयाओ उदगरसेणं पन्नत्ताओ, तत्यें २ पउमवरवेइयापरिखित्ताओ पत्तेयं २ वनसंडपरिखित्ताओ, तासि णं नंदाणं पुक्खरिणीणं तिदिसिं तिसोवाणपडिरूवगा पन्नत्ता, तिसोवाणपिरूवगाणं वण्णओ, तोरणा झया छत्तातिछत्ता ।
सभाए णं सुहम्माए अडयालीसं मनोगुलियासाहस्सीओ पन्नत्ताओ, तंजहा- पुरच्छिमेणं सोलससाहस्सीओ पच्चच्छिमेणं सोलससाहस्सीओ दाहिणेणं अट्टसाहस्सीओ उत्तरेणं अट्ठसाहरसीओ, तासु णं मनोगुलियासु बहवे सुवण्णरूप्पमया फलगा पन्नत्ता, तेसु णं सुवन्नरुप्पमएसु फलगेसु बहवे वइरामया नागदंता पन्नत्ता, तेसु णं वइरामएस नागदंतएस किण्हसुत्तवद्द - वग्ध्यरियमल्लदामकलावा चिट्ठति ।
सभाए णं सुहम्माणे अडयालीसं गोमाणसियासाहस्सीओ पन्नत्ताओ, जह मनोगुलिया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International