________________
मूलं-५१
१७९ व्यापारांशाः, वाचनान्तरे 'सावज्जा अबोहिया कम्मंत'त्ति अत्र अबोधिकाः अविद्यमानबोधिका वेति, एवं सामान्येनोक्तानां मनुष्याणां विशेषनिर्देशार्थमाह-'तंजह'त्ति त एते इत्यर्थः 'से जहानामए'त्ति कवचित्तत्राप्ययमेवार्थः २०।
___ 'आबाहे'त्ति रोगादिबाधायां 'एगच्चा पुण एगे भयंतारो'त्ति एका-असाधारणगुणत्वाद् अद्वितीयामनुजभवभाविनी वाअर्चा-बोन्दिस्तनुर्येषां ते एकार्चाः, पुनःशब्दः पूर्वोक्तापक्षया उत्तरवाक्यार्थस्य विशेषद्योतनार्थः, एके-केवलज्ञानभाजनेभ्योऽपरे 'भयंतारो'त्ति भक्तारः-- अनुष्ठानविशेषस्य सेवयितारो भयत्रातारो वा, अनुस्वारस्त्वलाक्षणिकः, 'पुव्वकम्मावसेसेण' क्षीणावशेषकर्मणा देवतयोत्पत्तारो भवन्तीति योगः२१ ।
'सव्वकामविरय'त्ति सर्वकामेभ्यः-समस्तशब्दादिवषयेभ्यो विरता-निवृत्तास्तेषु वा विरया-विगतौत्सुक्या ये ते तथा, यतः 'सव्वरागविरय'त्ति सर्वरागात्-समस्ताद्विषयाभिमुख्यहेतुभूतात्मपरिणामविशेषाद्विरता-निवृत्तायेतेतथा, 'सव्वसंगातीत'त्ति सर्वस्मात्सङ्गात्मातापित्रादिसमाबन्धादतीताः-अपक्रान्ताः सर्वसङ्गातीताः यतः 'सव्वसिणेहाइक्कंत'त्ति सर्वस्नेह-मात्रादिसम्बन्धहेतुं अतिक्रान्ताः-त्यक्तवन्तो ये ते सर्वस्नेहातिक्रान्ताः 'अक्कोह'त्ति क्रोधविफलीकरणात् 'निक्कोह'त्ति उदयाभावात्, एतदेव कुत इत्याह-‘खीणक्कोह'त्ति क्षीणक्रोधमोहनीयकर्माण इत्यर्थः, एकार्था वैते शब्दाः २२॥
मू. (५२) अनगारेणंभंते! भाविअप्पा केवलिसमुग्घाएणंसमोहणित्ता केवलकप्पंलोयं फुसित्ताणं चिट्ठइ?, हंता चिट्ठइ, से नूणं भंते! केवलकप्पे लोए तेहिं निज्जरापोग्गलेहिं - फुडे ?, हंता फुडे,
छउमत्थे णं भंते ! मणुस्से तेसिं णिज्जरापोग्गलाणं किंचि वण्णेणं वण्णं गंधेणं गंधं रसेणं रसंफासेणं फासंजाणइपासइ?, गोयमा!, नो इणढे समढे, सेकेणठेणंभंते! एवं वुच्चइ-छउमत्ये णं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं जाव जाणइ पासइ?,
गोयमा, अयंणंजंबुद्दीवे २ सव्वदीवसमुद्दाणंसबब्भंतरएसव्वखुड्डाएवढेतेल्लपूयसंठाणसंठिए बट्टे रहचक्कवालसंठाणसंठिए वट्टे पुक्खरकण्णियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसंठिएएकंजोयणसयसहस्संआयामविक्खंभेणंतिण्णिजोयणसयसहस्साइंसोलससहस्साई दोन्नि य सत्तावीसे जोयणसए तिन्निय कोसे अट्ठावीसंच धनुसयं तेरस य अंगुलाइं अद्धंगुलियं च किंचि विसेसाहिए परिक्खेवेणं पन्नत्ते, देवेणं महिड्डीए महजुइए महब्बले महाजसे महासुक्खे महाणुभावे सविलेवणं गंधसमुग्गयंगिण्हइस २ तंअवदालेइतर जाव इणामेवत्तिकडकेवलकप्पं जंबूद्दीवं तिहिं अच्छरानिवाएहिं तिसत्तखुत्तो अनुपरिअट्टित्ता णं हव्वमागच्छेज्जा,
सेनूनं गोयमा! से केवलकप्पेजंबूद्दीवे २ तेहिं घाणपोग्गलेहिं फुडे ?, हंता फुडे, छउमत्ये गंगोयमा! मणुस्से तेसिंघाणपोग्गलाणं किंचि वण्णेणंवण्णंजाव जाणंति पासंति?,भगवं! नो इणढे समढे, से तेणठेणंगोयमा! एवं वुच्चइ छउमत्येणं मणुस्से तेसिं निजरापोग्गलाणं नो किंचि वण्णेणं वण्णं जाव जाणओइ पासइ, एसुहमा णं ते पोग्गला पन्नत्ता, समणाउसो! सव्वलोयंपि यणं ते फुसित्ताणं चिट्ठति।
क्रम्हाणं भंते ! केवली समो हणंति? कम्हाणं केवली समुग्घायं गच्छंति?, गोयमा! केवलीणं चत्तारि कम्मंसा अपलिक्खीणा भवंति, तंजहा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org