________________
मूलं- १५
२२३
करयलपरिग्गहियं जाव पडिसुणेइ जाव पडिसुणेत्ता उत्रपुरच्छिमं दिसीभागं अवक्कमति अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणइ२त्ता संखेज्जाई जोयणाइं जाव अहाबायरे पोग्गले २ त्ता अहासुहुमे पोग्गले परियाएइ २ त्ता दोच्चंपि वेउव्वियसमुग्धाएणं समोहणित्ता अनेगखंभसयसन्निविट्टं जाव दिव्वं जाणविमाणं विउव्विउं पवत्ते यावि होत्था ।
तए णंसे अभिओगिए देवे तस्स दिव्वस्स जाणविमानस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वति, तंजहा - पुरच्छिमेणं दाहिणेणं उत्तरेणं, तेसिं तिसोवाणपडिरूवगाणं इमे एयारूवे वन्नावासे पण्णत्ते, तंजहा- वइरामया निम्मा रिट्ठामया पतिट्ठाणा वेरुलियामया खंभा सुवण्णरुप्प - मया फलगा लोहि तकखमइयाओ सूइओ वयरामया संघी णाणामणिमया अवलंबणा अवलंबणबाहाओ य पासादीया जाव पडिरूवा ।
तेसि णं तिसोवाणपडिरूवगाणं पुरओ तोरणे विउव्वति, तोरणा नानामणिमएसु थंभेसु उववनिविट्ठसंनिविट्ठविविहमुत्तंतरोवचिया विविहतारारूवोवचिया (ईहामियउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता खंभुग्गय वइरवेइयापरिगताभिरामा विज्जाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालिणीया रूवगसहस्सकलिया भिसमाणा भिब्भिसमाणा चखुक्लोलयणलेसा सुहफासा सस्सिरीयरूवा पासाइया) जाव पडिरूवा ।
वृ. 'तए णमित्यादि 'अनेगखंभसयसन्निविट्ठ' मिति अनेकेषु स्तम्भशतेषु सन्निविष्टं, 'लीलट्ठियसालिभंजियाग’मिति लीलया स्थिता लीलास्थिताः, अनेन तासां पुत्तलिकानां सौभाग्यमावेदयति, लीलास्थिताः शालभञ्जिकाः पुत्तलिका यत्र तत्तथा 'ईहामियउसमतुरगनरमगरविहगवालगकुंजररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तमि' ति ईहामृगा - वृका व्यालाः - स्वापदभुजङ्गा ईहामृगऋषभतुरगनरमगरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलतानां भक्त्याविच्छित्या चित्रम् आलेखो यत्र तत्तथा, तथा स्तम्भोद्गतया - स्तम्भोपरिवर्त्तन्या वज्ररत्नमय्या वेदिकया परिगतं सत् यदभिरामं ततस्तम्भोदुगवद्भेदिकापरिगताभिरामं, 'विज्जाहरजमलजुगलजंतजुत्तंपिव' इति विद्याधरयोर्यद् यमलयुगलं - समश्रेणीक् द्वन्द्वं विद्याधरयमलयुगलं तच्च तद् यन्त्रं च
सञ्जरिष्णुपुरुषप्रतिमाद्वयरूपं तेन युक्तं तदेव तथा, अर्चिषां - किरणानां सहैर्मालिनीयंपरिचारणीयं अर्चिसहस्रमालिनीयं, तथा रूपकसहस्रकलितं, 'मिसमाणंति' दीप्यमानं 'भिब्मिसमानम्' अतिशयेन देदीप्यमानं, 'चक्खुल्लोयणलेसंति' चक्षु कर्त- लोकने लिसतीव - दर्शनीयत्वातिशयात् श्लिप्यतीव यत्र तत्तथा, 'सुहफासंति' शुभः - कोमलः स्पर्शो स्य तत्तथा, सश्रीकानि सशोभाकानि रूपाणि-रूपकाणि यत्र तत् सश्रीकरूपं, 'घण्टावलिचलियमहुरमणहरसर' मिति घण्टावलेः-घण्टापङ्केर्वातवशेन चलितायाः - कम्पितायाः मधुरः - श्रोत्रप्रियो मनोहरीमनोनिर्वृतिकरः स्वरो यत्र तत्तथा, चलितशब्दस्य विशेष्यात्परनिपातः प्राकृतत्वात्, 'शुभं यथोदितवस्तुलक्षणोपेतत्वात् 'कान्तं' कमनीयं, अत एव दर्शनीयं, तथा 'निउणोचियमिसिमिसितमणिरयणघंटियाजालपरिकखित्त' मिति निपुणक्रयमुचितानि - खचितानि 'मिसिमिसिंत त्ति देदीप्यमानानि मणिरत्नानि यत्र तत्तथा तेन ।
कथंभूतेन ? घण्टिकाजालेन - क्षुद्रघण्टिकासमूहेन परिसामस्त्येन क्षिप्तं व्याप्तं यत्तत्तथा,
-
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International