________________
राजप्रश्नीयउपाङ्गसूत्रम्- ७
'जलथलयमासुरप्पभूयस्स' जलजं च स्थलजं च जलस्थलजं जलजं पद्मादि स्थलजं विचकिलादि भास्वरं - दीप्यमानं प्रभूतं - अतिप्रचुरं, ततः कर्म्मधारयः,
२१४
भास्वरं च तत्प्रभूतं च भास्वरप्रभूतं जलजलस्थलजं च तत् भास्वरप्रभूतं च जलजस्थलजभास्वरप्रभूतं तस्य पुनः कथम्भूतस्येत्याह- 'विंटट्ठाइस्स' वृन्तेन - अधोवर्त्तिना तिष्ठतीत्येवंशीलं वृन्तस्थायि तस्य वृन्तस्तायिनः, वृन्तमघोभागे उपरि पत्राणीत्यें स्थानशीलस्येत्यर्थः, ‘दसद्धवन्नस्स’ दशानामर्द्ध पञ्च दशार्द्ध वर्णा यस्य तद दशार्द्धवर्णं तस्य पञ्चवर्णस्येति भावः, इत्थम्भूतस्य च कुसुमजातस्य वर्षं वर्षित्वा ततः योजनपरि मण्डलं क्षेत्रं दिव्यं-प्रधानं सुरवराभिगमनयोग्यं कुरुत, कथम्भूतं सत् कृत्वा सुरवराभिगमनयोग्यं कुरुतेत्यत आह
'कालागुरुपवरकुंदुरुक्कतुरुक्कघूमवघमघंतगंघुद्धयाभिरामं' कालागुरु प्रसिद्धः प्रवरःप्रधानः कुन्दुरुक्क-चीडा तुरुक्क - सिल्हकं कालागुरुश्च प्रवरकुन्दुरुक्कतुरुक्क च कालागुरुप्रवरकुन्दुरुक्कतुरुक्क तेषां धूपस्यो मधमधायानो गन्धः उद्भूतः - इतस्ततो विप्रसृतस्तेनाभिरामं - रमणीयं कालागुरुप्रवरकुन्दुरुक्कतुरुक्क घूमपमघमघायमानगन्धोद्धूताभिरामं तथा शोभनं गन्धो येषां ते सुगन्धास्ते च ते वरगन्धाश्च - वासाः सुगन्धवरगन्धास्तेषां गन्धः सोऽस्यास्तीति सुगन्धवरगन्धिकं 'अतोऽनेकस्वरादिति' इकप्रत्ययः, अत एव गन्धवर्तिभूतं, सौरभ्यातिशयात् गन्धगुटिकाकारमिति भावः, न केवलं स्वयं कुरुत किन्त्वन्यैरपि कारयत्, कृत्वा च कारयित्वा च एतां ममाज्ञप्तिकां क्षिप्रमेव- शीघ्रमेव प्रत्यर्प्ययत, यथोक्तकार्यसम्पादनेन सफला कृतवा नवेदयत ।
मू. (८) तए णं ते आभियोगिया देवा सूरियाभेमं देवेणं एवं वुत्ता समाणा हट्टतुट्ठ जाव हियया करयलपरिग्गहियं ( दसनहं) सिरसावत्तं मत्थए अंजलिं कट्टु व देवो तहत्ति आणाए विनएणं वयणं पडिसुणंति, एवं देवो तहत्ति आणाए विनएणं वयणं पडिसुणेत्ता उत्तरपुरच्छिमं दिसिभागं अवक्कमंति, उत्तरपुरच्छिमं दिसिभागं अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति २ त्ता संखेज्जाई जोयणाई दंडं निस्सरन्ति तं जहा
रयणाणंव यराणं वेरूलियाणं लोहियकखाणं मसारगल्लाणं हंसगब्भाणं पुग्गलाणं सोगंधियाणं जोइरसाणं अंजणपुलगाणं अंजणाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहाबायरे पुग्गले सपरिसाडंति अहा त्ता अहासुहुमे पुग्गले परियायंति २ त्ता दोच्चंपि वेउव्वियसमुग्घाएणं समोहणंति २ त्ता उत्तरवेउव्वियाई रुवाई विउव्वंति २ त्ता ताए उक्किट्ठाए (पसत्थाए) तुरियाए चवलाए चंडाए जयणाए सिग्धाए उद्धयाए दिव्वाए देवगइए तिरियमसंखेज्जाणं श्रीवसमुद्दाणं मज्झं मज्झेणं वीईवयमाणे २ जेणेव जंबुद्दीवे २
1
- जेणेव भारहे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेतिए जेणेव समणे महावीरे तेणेव उवागच्छंति, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाणिपयाहिणं करेति २ त्ता वंदंति नम॑संति वंदित्ता नमंसित्ता एवं वदासि - अम्हे णं भंते ! सूरियाभ देवस्स आभियोगा देवा देवाणुप्पियाणं वंदामो नम॑सामो सक्कारेमो सम्माणेमो कल्लाणं मंगलं देवयं चेइयं पञ्जवासामो ।
512
वृ. 'तमित्यादि, ततोणमिति पूर्ववत् ते आभियोगिका देवाः सूर्याभेन देवेन एवमुक्ताः सन्तो 'हट्ठतुट्ठ जाव हियया' इति, अत्र यावच्छब्दकरणात् 'हट्ठतुट्ठचित्तमाणंदिया पीइमणा परमसोम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org