________________
मूलं - ४२
३०३
विमानवासीणं देवाण य देवीण य आहेवच्चं जाव महया २ कारेमाणे पालेमाणे विहराहित्तिकट्टु जय २ सद्दं पउंजंति ।
तणं से सूरिया देवे महया २ इंदाभिसेगेणं अभिसित्ते समाणे अभिसेयसभाओ पुरच्छिमिल्लेणं दारेणं निग्गच्छति निग्गच्छित्ता जेणेव अलंकारियसभा तेणेव उवागच्छति उवागच्छित्ता अलंकारियसभं अनुप्पयाहिणीकरेमाणे २ अलंकारियसभं पुरच्छिमिल्लेणं दारेणं अनुपविसति २ जेणेव सीहसने तेणेव उवागच्छति सीहानवरगते पुरत्थाभिमुहे सन्निसन्ने ।
तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा अलंकारियभंडं उवट्ठवेंति, तणणं से सूरिया देवे तप्पढमयाए पम्हलसूमालाए सुरभीए गंधकासाइए गायाइं लूहेति लूहित्ता सरसेणं गोसीसचंदनेणं गायाइं अनलिपति अनुलिंपित्ता नासानीसासवायवोज्झं चक्खुहरं वन्नफरिसजुत्तं हयलालापेलवातिरेगं धवलं कणगखचियन्तकम्मं आगासफालियसमप्पभं दिव्वं देवदूसजुयलं नियंसेति नियंसेत्ता हारं पिणद्धेतिर अद्धहारं पिणद्धेइ२ -
-एगावलिं पिणद्धेति २ मुत्तावलिं पिणद्धेति२त्ता रयणावलिं पिणद्धेइ २ त्ता एवं अंगयाई केयूराई कडगाई तुडियाई कडिसुत्तगं दसमुद्दामंतगं विकच्छसुत्तगं मुरविं पालंबं कुंडलाई २ चूडामणि मउडं पिणद्धेइ २ गंथिमवेढिमपूरिमसंघाइमेणं मल्लेणं कप्परुक्खगंपिव अप्पाणं अलंकियविभूसियं करेइ २ दद्दरमलयसुगंधगंधिएहिं गायाइं भुखंडेइ दिव्वं च सुमनदाणं पिणद्धेइ ।
वृ. 'तए णं तस्स सूरियाभस्स देवस्स सामाणियपरिसोववन्नगा देवा इममेयारूव' मित्यादि 'आयंते' इति नवानामपि श्रोतसां शुद्धोदकप्रक्षालनेन आचान्तो - गृहीताचमनश्चोक्षः स्वल्पस्यापि शङ्कितमलस्यापनयनात् अत एव परमशुचिभूतो, 'महत्थं महग्धं महरिहं विउलं इंदामिखेय' मिति, महान् अर्थो - मणिकनकरत्नादिक उपयुज्यमानो यस्मिन् स महार्थ तं, तथा महान् अर्ध-पूजा यत्र स महार्ध तं, महम् - उत्सवमर्हतीति महार्हस्तं विपुलं विस्तीर्णं शक्रभिषेकवत् इन्द्राभिषेकमुपस्थापयत ‘अट्ठसहस्सं सावण्णियाण कलसाणं विउव्वंती' त्यादि, अत्र भूयान् वाचना भेद इति यथावस्थितवाचनाप्रदर्शनाय लिख्यते ।
अष्टसहस्रं - अष्टाधिकं सहं सौवर्णिकानां कलशानां १ अष्टसहस्रं रूप्यमयानां २ अष्टसहस्रं मणिमयानां ३ अष्टसहस्रं सुवर्णमणिमयानां ४ अष्टसहस्रं सुवर्णरूप्यमयानां ५ अष्टसहस्रं रूप्यमणिमयानां ६ अष्टसहस्रं सुवर्णमणिमयानां ७ अष्टसहस्रं भौमेयानां कलशानां ८ अष्टसहस्रं भृङ्गाराणामेवमादशेस्थालपात्रीसुप्रतिष्ठितवातकरकचित्ररत्नकरण्डकपुष्पचङगेरी यावल्लोमहस्तकपटलकसिंहासन-च्छत्रचामरसमुद्गक्वज धूपकडुच्छुकानां प्रतयेक २ मष्टसहस्रं २ विकुर्वति विकुर्व्वित्वा 'ताए उक्किट्टाए' इत्यादि व्याख्यातार्थं, 'सव्वतुवरा' इत्यादि, सर्वान् तूवरान् कषायान् सर्वाणि पुष्पाणि सर्वान गन्धान् - गन्धवासादीन् सर्वाणि माल्यानि ग्रन्तितादिभेदभिन्नानि सर्वोषधीन सिद्धार्थकान्- सर्षपकान् गृह्णन्ति, इहैवं क्रमः -पूर्वं क्षीरसमुद्रे उपागच्छन्ति तत्रोदकमुत्पलादीनि च गृह्णन्ति, ततः पुष्करोदे समुद्रे तत्रापि तथैव ।
ततो मनुष्यक्षेत्रे भरतैरावतवर्षेषु मागधादिषु तीर्थेषु तीर्थोदकं तीर्थमृत्तिकां च गृह्णन्ति, ततो गङ्गासिन्धुरक्तारक्तवतीषु नदीषु सलिलोदकं - नद्युदकमुभयतटमृत्तिकां च गृह्णन्ति, ततः क्षुल्लहिमवत्शिखरिषु सर्वतूवरसर्वपुष्पसर्वमाल्यसर्वौषधिसिद्धार्थकान्, ततस्तत्रैव पद्महद
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International