________________
विपाकश्रुताङ्गसूत्रम् २/१/३७ 'तंसि तारिसगंसि वासभवणंसी'ति तस्मिन् ताद्दशे-राजलोकोचिते वासगृहे इत्यर्थ । 'जहा मेघस्स जम्मणं ति ज्ञाताधर्मकथायां प्रथमाध्ययने यथा मेघकुमारस्य जन्मवक्तव्यतोक्ता एवमत्रापिसा वाच्येति, नवरमकालमेघदोहदवक्तव्यता नास्तीह । 'सुबाहुकुमार' इह यावत्करणादिदं श्य-'बावत्तरीकलापंडिए नवंगसुत्तपडिबोहिए' नवाङ्गानि-श्रोत्र २ चक्षु ४ ध्राण ६ रसना७त्वग् ८ मनो ९ लक्षणानि सन्ति सुप्तानि प्रतिबोधितानि यौवनेन यस्य सतथा, ‘अट्ठारसदेसीभासाविसारए' इत्यादि 'जाव अलं भोगसमत्थे जाए यावि हुत्था, तए णं तस्स सुबाहुस्स अम्मापियरो सुबाहुं कुमारं बावत्तरीकलापंडियं जाव अलं भोगसमत्थं साहसियं वियालचारिं जाणंति जाणित्ता पञ्च प्रासादावतंसकशतानि कारयन्ति, किंभूतानि? इत्याह
___ 'अब्भुग्गय'त्ति अब्मुग्गयमूसियपहसिए' इत्यादि, 'भवणं ति एकंच भवनं कारयंति, अथ प्रासादभवनयोः कः प्रतिविशेषः?, उच्यते, प्रासादः स्वगतायामापेक्षया द्विगुणो-च्छ्रयः भवनं त्वायामापेक्षया पादोनसमुच्छ्रयमेवेति, इह च प्रासादा वधूनिमित्तं भवनं च कुमाराय, 'एवं जहा महाबलस्स'त्ति भवनवर्णको विवाहवक्तव्यता च तथा भगवत्यां महाबलस्योक्ता एवमस्यापिवाच्या, केवलंतत्र कमलश्रीप्रमुखानामित्युक्तंइह पुष्पचूडाप्रमुखानामिति, वाच्यम्, एतदेव दर्शयन्नाह-'नवर'मित्यादि।
'तहेव'त्तियथा महाबलस्येत्यर्थ, पंचसइओदाओ'त्ति पंचसयाइंहिरनकोडीणपंचसयाई सुवण्णकोडीणं' इत्यादि दानां वाच्यम्, इह यावत्करणादेवं श्य-'तेणं सुबाहुकुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ' इत्यादि वाच्यं यावत् ‘अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालमाइयं दलयति, तए णं से सुबाहुकुमारे'त्ति, 'उप्पिंपासायवरगए' प्रासादवरस्य उपरिस्थित इत्यर्थ, ‘फुट्ट' इह यावत्करणादिदं द्दश्यं-'फुट्टमाणेहिं मुइंगमत्थएहिं' स्फुटद्भिर्मृदङ्गमुखपुटेरतिरभसास्फालनादित्यर्थ, 'वरतरुणीसंपउत्तेहिं वरतरुणीसंप्रयुक्तैः 'बत्तीसइबद्धेहिं नाडएहिं' द्वात्रिंशद्भिर्भक्तिनिबद्धैः द्वात्रिंशत्पात्रनिबद्धैरित्यन्ये ‘उवगिजमाणे उवलालिज्जमाणे माणुस्सए कामभोगे पञ्चणुब्भवमाणे'त्ति, 'जहा कूणिए'त्ति यथा औपपातिके कोणिकराजो भगवद्वन्दनाय निर्गच्छन् वर्णित एवमयमपि वर्णयितव्य इति भावः । ___ 'सुबाहूवि जहा जमालि तहा रहेण निग्गउत्ति, अयमर्थः-येन भगवती वर्णितप्रकारेण जमाली भगवद्भागिनेयो भगवद्वन्दनाय रथेन निर्गतोऽयमपि तेनैव प्रकारेण निर्गत इति, इह यावत्करणादिदं दृश्यं– “समणस्स भगवओ महावीरस्स छत्ताइच्छत्तंपडागाइपडागं विजाचारणे जंभए य देवे ओवयमाणे उप्पयमाणे य पासति पासित्ता रहाओ पच्चोरुहइ २ ता समणं भगवं महावीरं दइ नमसइ वंदित्ता नमंसित्ता'। ___ 'हट्ट'त्ति हट्ठतुढे अतीव हृष्टः उठाए'त्तिउठाएउट्टेइ, इहयावत्करणात् इदं श्यं-'उठ्ठित्ता समणंभगवंमहावीरं वंदइनमंसइवंदित्तानमंसित्ता सद्दहामिणंभंते! निग्गंथं इत्यादियत्सूत्रपुस्तके श्यते तध्क्षयमाणवाक्यानुसारेमावगन्तव्यं, तथाहि-*सद्दहामिणंभंते! निग्गंथं पावयणंपत्तियामि णंभंते! निग्गंथंपावयणं देवाणुप्पियाणंअंतिएबहवेराईसरतलवरमाडंबियकोडुंबियसेट्ठिसत्थवाहपहियओ मुंडे भवित्ताआगाराओअनगारियं पव्वयंतिनोखलुअहंतहासंचाएमिपव्वइत्तए, अहन्नं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं सत्तसिक्खावयं गिहिधम्म पडिवजामि, अहासुहं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org