________________
१२९
मूलं-२७ जिनभत्तिरागेण अप्पेगइआ जीअमेअंतिकट्ठ। ___ण्हायायबलिकम्मा कयकोऊयमंगलपायच्छित्तासिरसाकंठेमालकडाआविद्धमणिसुवण्णा कप्पियहारऽद्धहारतिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोहाभरणा पवरवत्थपरिहिया चंदनोलित्तगायसरीरा।
वृ. 'कयबलिकम्मति कृतं बलिकर्म स्वगृहदेवतानां यैस्ते तथा, 'कयकोऊयमंगलापायच्छित्त'त्ति कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तानि-दुःस्वप्नादिविधातार्थमवश्यंकरणीयत्वाद् यैस्ते तथा, तत्र कौतुकानि-मषीतिलकादीनि मङ्गलानि तु-सिद्धार्थकदध्यक्षतादीनि ‘उच्छोलणयधोय'त्ति कवचिदृश्यते, तत्र उच्छोलनेन-प्रभूतजलत्रालनक्रयया घौताः-घौतगात्रा ये त तथा, इदं च स्नानस्य प्रचुरजलत्वसूचनार्थं विशेषणं, स्नानव्यतिरिक्तप्रयोजनगतं वेदमिति ।
___ 'सिरसाकंठेमालकड'त्ति शिरा कण्ठे च माला कृता-धृता यैस्ते, तथा, 'आविद्धमणिसुवण्ण'त्ति आविद्धं-परिहितं 'कपपियहारऽद्धहातिसरयपालंबपलंबमाणकडिसुत्तसकयसोहाभरणा कल्पितानि-इष्टानि रचितानि वा हारादीनि कटीसूत्रान्तानि येषामन्यानि च सुकृतशोभान्याभरणानि येषां ते तथा, “पवरवत्थपरिहिय'त्ति निवसितप्रधानवाससः 'चंदनोलित्तगायसरीरा' चन्दनानुलिप्तानि गात्राणि यत्र तत्तथाविधं शरीरं येषां ते तथा।
मू. (२७-वर्तते) अप्पेगइआहयगया एवं गयगयारहगया सिबियागया संदमाणियागया अप्पेगइआ पायविहारचारिणो पुरिसवग्गुरापरिखित्ता महया उक्कट्टिसीहनायबोलकलकलरवेणं पक्खुब्भि-अमहासमुद्दरवभूतंपिव करेमाणा चंपाए नयरीए मज्झंमज्झेणं निगच्छंति र ताजेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति २ ता समणस्स भगओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासंति, पासित्ता जाणवाहणाइं ठावइंति, २ ता जाणवाहणेहिंतो पचोरुहंति
-पच्चोरुहित्ताजेणेव समणेभगवंमहावीरे तेणेव उवागच्छंति, उवागच्छित्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेंति, करित्ता नमसंति, वंदित्ता नमंसित्ता नच्चासण्णे नाइदूरे सुस्सूसमामा नमसमाणा अभिमुहा विनएणं पंजलिउडा पञ्जुवासंति ॥
वृ. वाचनान्तराधीतमथ पदपञ्चकं 'जाणगय'त्ति यानानि-शकटादीनि 'जुग्गगय'त्ति युग्यानि-गोल्लविषयप्रसिद्धानि जम्पानानि-द्विहस्तप्रमाणानि चतुरस्मणि वेदिकोपसोभितानि 'गिल्लित्तिहस्तिन उपरिकोल्लररूपायामानुषं गिलतीवेति थिल्लित्तिशिबिकाः कूटाकाराच्छादिता जम्पानविशेषाः 'संदमाणिय'त्ति स्यन्दमानिकाः पुरुषप्रमाणायामा जम्पानविशेषा एव 'पायविहारचारेणं' पादविहाररूपो यश्चारः-सञ्चरणं स तथा तेन।
'पुरिसवागुर'त्ति वागुरा-मृगबन्धनं पुरुषो वागुरेव सर्वतोऽवस्थानात् पुरुषवागुरा 'वग्गावग्गिं गुम्मागुम्मिं ति कवचिश्यते, तत्र वर्ग-समानजातीयवृन्दं वर्गेण वर्गेण च भूत्वा वर्गावर्गि अत एवाहाव्ययीभावसमासः, गुम्मागुम्मिंति-गुल्म-वृन्दमात्रं गुल्मेन च गुल्मेन च भूत्वेति गुल्मागुल्मि, 'महय'त्ति महता, रवेणेति योगः, 'उक्कुट्ठिसीहनायबोलकलकलरवेणं'लि उत्कृष्टिश्च- आनन्दमहाध्वनि सिंहनादश्च-प्रतीतः बोलश्च-वर्णव्यक्तिवर्जितो ध्वनिरेव कलकलश्च- व्यक्तवचनः स एव एतल्लक्षणो यो रवः स तथा तेन ।
'पक्खुब्भियमहासमुद्दरवभूयं पिव करेमाण'त्ति प्रक्षुभितमहाजलधे?षप्राप्तमिव189
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org