________________
२४४
राजप्रश्नीयउपाङ्गसूत्रम्-२३ तए णं ते बहवे देवकुमारा य देवकुमारीयो य सूरियाभेणं देवेणं सदाविया समाणा हट्ठ जावजेणेव सूरियाभे देवे तेणेव उवागच्छंतितेणेव २ ता सूरियाभं देवं करयलपरिग्गहियं जाव वद्धावित्ता एवं वयासी-संदिसंतुणं देवाणुप्पिया! जं अम्हेहिं कायव्वं।
तएणं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया! समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेह करित्ता वंदह नमंसह वंदित्ता नमंसितता गोयमाइयाणं समणाणं निग्गंथाणं तं दिव् देवेड्ढि दिव्वं देवजुतिं दिव्वं दिव्वानुभावं दिव्वं बत्तीसइबद्धं नट्ठविहिं उवदंसेह उवदंसित्ता खिप्पामेव एयमाणत्तियं पञ्चप्पिणह।
__तए णं ते बहवे देवकुमारा देवकुमारियो य सूरियाभेणं देवेणं एवं वुत्ता समाणा हट्ठजाव करयल जाव पडिसुणंति २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २ समणं भगवं महावीरं जाव नमंसित्ता जेणेव गोयमादिया समणा निग्गंथा तेणेव उवागच्छंति।
तएणं ते बहवे देवकुमारा देवकुमारियो समामेव समोसरणं करेंति, समा २ तासमामेव पंतिओ बंधंति, समामेव पंतिओ बंधित्ता समामेव पंतिओ नमसंति समामेव २ सित्ता समामेव पंतीओ अवनमंति २ त्ता समामेव उन्नमंति२ एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंति २ एवं सहितामेव ओनमंति एवं सहितामेव उन्नमंति सहियामेव उन्नमित्ता थिमियामेव ओनमंतिथिमियामेव उन्नमन्ति संगयामेव ओनमंति संगयामेव उन्नमंत्ति र ता समामेव पसरंति र त्ता समामेव आउज्जविहाणाइंगेण्हंति समामेव पवाएंसुपगाइंसु पणचिंसु, किं ते?
उरेण मंदं सिरेण तारं कंठेण वितारं तिविहं तिसमयरेयगरइयं गुंजावककुहरोवगूढं रत्तं तिठाणकरणसुद्धं सकुहरगुंजंतवंसतंतीलताललयगहसुसंपउत्तं महुरं समं सलिलियं मनोहरं मिउरिभियपयसंचारं सुरइ सुणइ वरचारुरूवं दिव्वंणट्टसजं गेयं पगीया वि होत्था, किंते?
उद्धमंताणंसखाणं सिंगाणंसंखियाणंखरमुहीणं पेयाणं परपिरियाणं आहमंताणंपणवाणं पडहामं अप्फालिज्जमाणाणं भंभाणं होरंमाणं तालिजंताणंभेरीणं झल्लरीणं दंदुहीण आलिवंताणं (मुरयाणं) मुइंगाणं नंदीमुइंगाणंउत्तालिजंताणंआलिंगाणंकुंतुंबाणंगोमुहीणंमदलाणंमुच्छिजंताणं वीणाणं विपंचीणं वल्लकीणं कुट्टिजंताणं महंतीणं कच्छमीणं वित्तवीणाणंसारिजंताणंबद्धीसाणं सुघोसाणं नंदिघोसाणे फुट्टिजंतीणंभामरीणं छब्भामरीणंपरिवायणीणंछिप्पंतीणंतूणाणंतूंबवीणाणं
-आमोडिजंताणंकुंभाणंनउलाणंअच्छिजंतीणंमुगुंदाणं हुडुक्कीणं विचिक्कीणं वाइजंताणं करडाणं डिंडिमाणं किणियाणं कडंबाणं वाइजंताणं इदरगाणं दद्दरिगाणं कुतुंबाणं कलसियाणं मडुयाणंआवडिजंताणंतलाणंतालाणं कंसतालाणंघट्टिजंताणंरिगिरिसियाणंलत्तियाणंमगरियाणं सुसुमारियाणं फूमिजंताणं वंसाणं वेलूणं वालीणं परिल्लीणं बद्धगाणं, -
तएणं से दिव्वे गीए दिव्वे नट्टे दिव्वे वाइए एवं अब्भुए सिंगारे उराले मणुन्ने मनहरे गीते मनहरे नट्टे मनहरे वातिए उप्पिंजलभूते कहकहभूते दिव्वे देवरमणे पवततेयावि होत्था, तएणं ते बहवे देवकुमारा य देवकुमारीओ य समणस्स भगवओ महावीरस्स सोत्थियसिरिवच्छणं दियावत्तवद्धमाणगभद्दासकलसमच्छदप्पणमंगल्लभत्तिचित्तं नामं दिव्वं नट्टविधिं उवदंसेति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org