________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि.श्रु. अ. १ पुण्डरीकनामाध्ययनम् सहितं तादृशम् उदाहरणार्थम् 'भुज्जो भुज्जो' भूयो भूयः-पुनः पुनरपि 'उदंसमि उपदर्शयामि-निमित्तप्रयोजनाद्युपदर्शनमुखेन तादृशमर्थ भवद्भयः प्रतिपादयामि 'से वेमि' तद् ब्रवीमि ॥१०७॥
मूलम्-लोयं च खलु मए अप्पाहटु समणाओ! पुक्खरिणी बुइया । कम्मं च खलु मए अप्पाहटु समणाउसो से उदए बुइए। कामभोगे य खलु मए अप्पाह१ समणाउसो! से सेए बुइए। जण जाणवयं च खलु मए अप्पाहटु समणाउसो.! ते बहवे पउमवरपोंडरीए बुइए । रायाणं च खलु मए अप्पाहटूटु समणाउसो! से एगे महं पउमवरपोंडरीए बुइए। अन्नउत्थिया य खलु मए अप्पाहट्टु समणाउसो! ते चत्तारि पुरिसजाया बुइया। धम्मं च खलु मए अप्पाहटु समणाउसो! से भिक्खू बुइए। धम्मतित्थं च खलु मए अप्पाहटु समणाउसो। से तीरे बुइए । धम्मकहं च खलु मए अप्पाहटु समणाउसो! से सद्दे बुइए। निवाणं च खलु मए अप्पाहटु समणाउसो से उप्पाए बुइए। एवमेयं च खलु मए अप्पाहटु समणाउसो! से एवमेयं बुइयं ॥सू०८॥
छाया-लोकं च खलु मया अपाहृत्य श्रमणा आयुष्मन्तः ! पुष्करिणी उक्ता। कर्म च खलु मया अपाहत्य श्रमणा आयुष्मन्तः । तस्या उदकमुक्तम् । कामभोगं यह है कि निमित्त और प्रयोजन आदि प्रकट करते हुए उस रहस्य को प्रतिपादन करता हूं। ऐसा मैं कहता हूं ॥७॥
તાત્પર્ય એ છે કે –નિમિત્ત અને પ્રયોજન વિગેરે પ્રગટ કરતા થકા તે રહસ્યને પ્રગટ કરું છું. એ પ્રમાણે હું કહું છું પાણી
सू० ५
For Private And Personal Use Only