________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम् एवं व्यासी-हंत समणाउसो! आइक्खामि विभावमि किमि पवेदेमि सअटुं सहउं सनिमित्तं भुजो भुजो उवदंसेमि से बेमि ॥सू०७॥
छाया-कीतितं ज्ञातं श्रमणा आयुष्मन्तः ! अर्थः पुनरस्य ज्ञातव्यो भवति । भदन्त ! इति श्रमणं भगवन्तं महावीरं निर्ग्रन्थाश्च निग्रन्थ्यश्च वन्दन्ते नमस्यन्ति बन्दित्वा नमस्थित्वा एवमवादिषुः-कीर्तितं ज्ञातं श्रमण ! आयुष्मन् ! अर्थ पुनरस्य न जानीमः श्रमण ! आयुष्मन् ! इति। श्रमणो भगवान महावीरस्तान् बहून् निग्रन्थान् निर्ग्रन्यींश्च आमव्य एवमवादी - हन्त श्रममा आयुष्मन्तः ! आख्यामि विभावयामि कीर्तयामि भवेदयामि साथ सहेतुं सनिमित्तं भूयो भूयः उपदर्शयामि तद् ब्रीमि ॥सू०७॥
टोकाकिट्टिए' कीर्तितम् 'गाए' ज्ञातम् 'समणाउसो' श्रमणा आयुष्मन्तः! भगवान महावीरस्वामी कथयति-हे साधयः ! भातामने उदाहरणं प्रदर्शितम् । 'अटे पुण से जाणियब्वे भवइ' अर्थः पुनरस्य ज्ञातव्यो भवति । उदाहरणं तु मया पदर्शितम्, एतस्योदाहरणस्य कोऽर्थों भवतीति भवद्भिः स्वयमेव विचारणीया, विचार्याऽवधारणीयश्च । तीर्थकरस्येदं वचनमुपश्रुत्य 'भंते ! ति' हे भदन्त ! इति कथयित्वा 'समणं भगवं महानोरं' श्रमणं भगवन्तं महावीरम् 'निग्गंथा प निग्गंधीओ य' निर्गन्याच साधनो निग्रन्थ्यः साध्व्यश्च 'वंदंति' वन्दन्ते 'नमंसंति' नमस्यन्ति-नमस्कारं कुर्वन्ति 'बंदित्ता नमंसित्ता' वन्दित्वा नमस्थित्वा च एवं वयासी'
'किट्टिए नाए समणाउसो' इत्यादि ।
टीकार्थ---भगवान महावीर स्वामी कहते हैं-हे आयुष्मन् श्रमणो! तुम्हारे समक्ष मैंने दृष्टान्त प्रदर्शित किया है। इस का अर्थ तुम को स्वयं समझ लेना चाहिए।
तष हे 'भदन्त !' इस प्रकार संबोधन करके श्रमण और श्रमणियां, श्रमण भगवान महावीर को वन्दना नमस्कार करते हैं । वन्दना नमस्कार
"किट्टिए नाए समाउसो' त्या
ટકાથે– ભગવાન મહાવીર સ્વામી કહે છે કે–હે આયુમન શ્રમણ તમારી સામે મેં દષ્ટાન્ત બતાવેલ છે, તેને અર્થ તમારે પિતે સાંભળ જોઈએ.
ત્યારે હે ભદન્ત” આ પ્રમાણે સંબંધન કરીને શ્રમણ અને શ્રમણિ શ્રમણ ભગવાન મહાવીર સ્વામીને વંદના નમસ્કાર કરે છે. વંદના નમસ્કાર
For Private And Personal Use Only