________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासूत्रे यतः कुतोऽपि दिग्देशादागतः सरसस्तटमान्ते विद्यमानः 'तं पुक्वरिणि' तां पुष्करिणीम् ‘णो अभिकमे नैवाऽभिक्रामति, नै प्रविशति तस्यां पुष्करियां कमलमुन्नेतुम् किन्नु-'ती से पुक्ख रगीए' तस्याः पुष्करिण्याः 'तीरे ठिच्या' तोरे स्थित्वा 'सदं कुज्जा' शब्दं करोति, जलमपविशन्नेव तीरवी सन् आहयति पाण्डित्यवीर्यसमन्वितो वरभिः , 'उपयाहि खलु भो! पउमवर पोडरीया ! उप्पयाहि' उत्पत खलु भोः हे पद्मवरपुण्डरीक ! खलु निश्चयेन उत्पत। विज्ञ.स भिक्षुः. आचाहि-भो पुष्पराज ! ऊर्धमागच्छ, एवं कथनानन्तरमेव 'अह से उप्पइए पउमवरपोडरोए' अथ तदुत्पतितं पद्मपरपुण्डरीकम्, श्रमणं भगवन्तं समानयत्, कमलं तत्क्षणमेव विहाय पुष्करिणी तटमुपगतं साधुपादमूलम् । अत्र सूत्रे दृष्टान्तमेव प्रदर्शितम्, दार्टान्तिकेनाऽग्रे योजयिष्यति ॥ सू०६॥
मूलम्-किहिए नाए समणाउसो ! अहे पुण से जाणियब्वे भवइ, भंते ! ति समणं भगवं महावीरं निगंथा य निग्गंथीओ य वंदति नमसंति वंदित्ता नमंसित्ता एवं वयासी-किट्टिए नाए समणाउसो! अहं पुण से ण जाणामो समणाउसो त्ति, समणे भगवं महावीरे ते य बहवे निग्गंथे य निग्गंधीओ य आमंतेत्ता और पुष्करिणी में प्रवेश नहीं करता। किन्तु किनारे पर खडा रह कर पण्डितवीर्य से सम्न्न उत्तम भिक्षु इस प्रकार शब्द करता है-हे पद्मवर पुण्डरीक ! फार आनाओ।'
भिक्षु के इन शब्दों से कमल तत्क्षण ही पुष्करिणी को छोड़कर सके चरणों में तीर पर आ गया। यह दृष्टान्त कहा गया है । दान्तिक की योजना आगे की जायगी।६। કિનારે ઉભે રહેલ તે ભિક્ષુ તે પુષ્કરિણી-વાવમાં પ્રવેશ્યા વિના કિનારા પર ઉભા રહીને તે પંડિત વીર્યથી યુક્ત, ઉત્તમ ભિક્ષુ આ પ્રમાણે શબ્દ કરે છે. -ડે પદ્મવર પુંડરીક ઉપર આવી જા.
ભિક્ષુના આ શબ્દોથી તે કમળ તતકાળ તે પુષ્કરિણ-વાવને ત્યાગ કરીને તેના ચરણમાં કિનારા પર આવી ગયું.
આ દષ્ટાન્ત કહેવામાં આવેલ છે. તેના દર્ટોનિકની જા હવે अघी परवामां माये ॥६॥
For Private And Personal Use Only