________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतासो एवमवादिषुः-किमवादिषुरित्याह-किट्टए नाए' कीर्तितं-कथित ज्ञातम् उदाहरणम् 'समणाउसो' हे श्रमण ! हे आयुष्मन् भगवन् । किन्तु-'अट्ठ पुण से ण जाणामो' अर्थ पुनरस्य वयं न जानीमः, 'समण आउसो त्ति' हे अक्षण । आयुष्मन् ! इति सर्वे साधकः साध्व्यश्च अकथयन्-वयं तु भात्कीर्तितमुद्दाहरणं श्रुतवन्तः, किन्तुउदाहरणस्याथ तु न विनः, अतो देवानुप्रियैरेव दयापरैरर्योऽपि व्याख्येयः-इति साधनां वांसि श्रुत्वा 'समपो भगवं महावीरे' श्रमणो भगवान महावीरः 'ते य बहचे निग्गथे य निग्गंधीओ य आमंतेत्ता एवं वयासी' तांश्च बहून् निर्ग्रन्थान् निश्चि आमन्त्रय-संबोध्य ‘एवं क्यासी' एवमवादीत्-'हंत समणाउसो' हन्त हे श्रमणा आयुष्मन्तः ! 'आइक्खामि विभावेमि विमि पवेदेमि' आख्यामि विभावयामि कीर्तयामि प्रवेदयामि तमर्थम-योऽयों भवद्भिः पृष्टः । विभावयामिपर्यायादिशब्दद्वारेण तमर्थ प्रकटीकरोमि। कीर्तयामि-भवेदयामि इति क्रिया. पदद्वयात्-हेतु-दृष्टान्ताभ्यां तमर्थ भवते भवरोधयामि । 'सअटुं सहेउं सनि मित्र' सार्थ सहेतुं सनिमित्तम्, अर्थः प्रयोजनम्-कार्यफलमिति यावत् तेन सहित मिति सार्थम् । 'सहेउ' सहेतुम्, हेतुः कारणं तेन युक्तम् ,सनिमित्तम्-निमित्तेन करके इस प्रकार कहते हैं आपके कहे उदाहरण को हम सपने सुना, किन्तु उसका अर्थ (रहस्प) हम नहीं जानते। अतः हे आयुष्मन् ! भगवन् ! अनुग्रह करके आप ही उसका अर्थ कहिए।
श्रमणों के इन वचनों को सुनकर श्रमण भगवान् महावीर ने उन बहुसंख्यक निर्ग्रन्यों और निग्रंथियों को संबोधन करके इस प्रकार कहा-हे आयुष्मन् श्रमणो! तुम्हारे पूछे रहस्य को मैं कहता हूं पर्यायवाचक शब्दों आदि द्वारा प्रकट करता हूं, हेतु और दृष्टान्त द्वारा उसे तुम्हें समझाता हूं। अर्थ (प्रयोजन) हेतु-कारण और निमित्त के साथ उदाहरण के अर्थ को पुनः पुनः प्रदर्शित करता हूं। तात्पर्य કરીને આ પ્રમાણે કહે છે. આપે કહેલ ઉદાહરણને અમે બધાએ સાંભળ્યું. પરંતુ તેનો અર્થ (રહસ્ય) અમે જાણતા નથી, તેથી હે આયુન! ભગવાન અનુગ્રહ કરીને આપ જ તેને અર્થ સમજાવે.
શ્રમણોના આ અર્થને સાંભળીને શ્રમણ ભગવાન મહાવીર સ્વામીએ તે ઘણી સખ્યાવાળા નિગ્રંથ અને નિગ્રંથીને સબોધન કરીને આ પ્રમાણે કહેવા લાગ્યા. હે આયુમન્ શ્રમણે! તમોએ પૂછેલા રહસ્યને હવે હું કહું છુ. પર્યાય વાચક શબ્દો દ્વારા પ્રગટ કરું છું. હેતુ અને દષ્ટાન્ત દ્વારા તેને હું તમને સમજાવું છું અર્થ (પ્રયોજન) હેતુ-કારણ અને નિમિત્તની સાથે ઉદાહરણના અર્થને વારંવાર બતાવું છું.
For Private And Personal Use Only