________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समर्थबोधिनी टीका fr. श्र. म. १ पुण्डरीकनामाध्ययनम्
૨૨
anitar अमार्गविदः, 'णो मग्गस्स गइपरककमण्णू' नो मार्गस्य गतिप्रराक्रमज्ञा इमे चत्वारोऽपि पुरुषाः 'जं एए' यत एते 'पुरिसा' पुरुषा 'एवं मन्ने' एवं मन्यन्ते - 'अम्हे एयं' वयमेतत् 'पउमचरवोडीये' पद्म पुण्डरीकम् 'उन्निक्खि सामो' उन्निक्षेप्स्यामः, एते इत्थं स्वीकुर्वन्ति यद् वयं कमलमस्मात्सरसो निष्कासयिष्यामः किन्तु मुधैवैतेषां श्रमः 'णो य खलु एयं पउमरपोंडरीयं एवं उभिक्खेत' न च खल एतत् पद्मवरपुण्डरीकम् एवमुभिक्षेतव्यं स्यात् 'जहा
एए पुरिसा मन्ने' यथा- एते पुरुषा मन्यन्ते, किन्तु - ' अहमंसि भिक्खु लहे ' श्रहमस्मि भिक्षुः- रूक्ष: 'तीरही' तीरार्थी संसारसागरतीरस्य परं पारं गन्तुकामो मिक्षणशीलः, रागद्वेषरहितत्वात् - अतिशयेन रूक्ष इव रूक्षः 'जान मग्गहस गइपरकमण्णू' यावन्मार्गस्य गतिपराक्रमज्ञः 'अहमेयं' अहमेतत् 'परमवरपोंडरीयं पद्मवर पुण्डरीकम् 'उष्णिक्खिस्तामि' उभिक्षेप्स्यामि - ग्रहीष्यामि तिकट्टु' इति कृस्वा एवं मनसि निश्चित्यात्रागतोऽस्मि, 'इइ बुच्चा' इत्युक्तवा 'से भिक्खू' समिक्षु,
अज्ञान हैं, मार्गस्थ नहीं हैं, मार्गवेत्ता नहीं हैं, मार्ग की गति और पराक्रम को भी नहीं जानते हैं। क्योंकि सत्पुरुषों द्वारा आचरित मार्ग को विना जाने ही ये इस पुष्करिणी में प्रवेश किये हैं। ये समझते हैं कि हम इस प्रधान कमल को इस पुष्करिणी से निकाल लेंगे, मगर इनका श्रम व्यर्थ है । यह कमल यों नहीं निकाला जाता जैसे ये लोग समझते हैं। मैं संसार सागर से पार पाने का अभिलाषी, रागद्वेष से रहित होने के कारण रूक्ष, यावत् मार्ग की गति और पराक्रम को जानने वाला भिक्षु हूं। मैं इस उत्तम कमल को ग्रहण करूंगा, ऐसा निश्चय करके यहां आया हूँ ।
इस प्रकार कह कर किसी दिशा और किसी देश से आया हुआ બુદ્ધિશાળી નથી. અજ્ઞાની છે, માત્થ નથી. માવેત્તા નથી. માર્ગોની ગતિ અને પરાક્રમ જાણતા નથી; કેમકે સત્પુરૂષ દ્વારા આચરેલ માર્ગને જાણ્યા ષિતા જ તે આપુષ્કરિણીમાં પ્રવેશ્યેલા છે તે સમજે છે કે-અમે પ્રધાન કમળને વાવમાંથી કહેાડી લઈશું. પરંતુ તેઓના પરિશ્રમ નથ થયે છે. આ કમળ એમ બહાર કહાડી શકાતું નથી, કે જેમ એ લાકો માને છે. હું સ'સાર સાગરથી પાર પામવાની ઈચ્છા વાળા, રાગદ્વેષ વિનાના હાવાથી રૂક્ષ યાવત્ માની ગતિ અને પરાક્રમને જાણુના ભિક્ષુ છું. હું આ ઉત્તમ કમલને ગ્રહણ કરીશ. એમ નિશ્ચય કરીને અહિયાં ચા છુ,
આ પ્રમાણે કહીને કેઈ દિશા અને કેઈ દેશથી આવેલ અને વાવના
For Private And Personal Use Only