________________
प्रज्ञापनासूत्रे : टीका-तत्रापि रूप्यजीवप्रज्ञापनायाः प्रथमोपात्तत्वेऽपि उक्तन्यायेन अन्यवक्तव्यतया प्रथमम् अरूप्यजीवप्रज्ञापनामेव प्ररूपयितुमाह-' से किं तं अरूवि अजीव पन्नवणा ? 'से' अथ, 'कि तं' किं तत्, का सा, 'अरूवि अजीवपन्नवणा ?' अरूप्यजीवप्रज्ञापना ? भगवानाह-'अरूविअजीवपन्नवणा दसविहा पन्नत्ता' अरूप्यजीव प्रज्ञापना दशविधा-दशप्रकारा प्रज्ञप्ता , 'तं जहा धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पदेसा' तद्यथा धर्मास्तिकायः, धर्मास्तिकायस्य देशः, धर्मास्तिकायस्य प्रदेशाः, तत्र धर्मास्तिकायशब्दो व्युत्पाद्यते-स्वभावादेव गतिपरिणामपरिणतानां जीवानां पुद्गलानां च तत्स्वभावधारणाद् धर्मः, धर्मोहि तत्स्वभावपोपको भवति,अस्तयश्च प्रदेशा स्तेपां कायः-निकायः सङ्घात इत्यर्थः एवञ्च प्रदेशसङ्घातः अस्तिकायपदार्थः, धर्मश्चासौ अस्तिकायश्चेति धर्मस्तिकायः -अवयविद्रव्यम्, अक्यवीच अवयवानां तथाविधसङ्घातपरिणामविशेष एव, अवयवकाए) आकाशास्तिकाय (आगासस्थिकायस्स देसे) आकाशास्तिकाय का देश (आगासाथिकायस्स पदेसा) आकाशास्तिकाय के प्रदेश (अद्धासमए) अद्धा काल ॥३॥
टीकार्थ-अरूपी-अजीव की प्रज्ञापना क्या है ? श्रीभगवान् उत्तर देते हैं-अरूपी अजीव प्रज्ञापना दश प्रकार की कही है। वह इस प्रकार है-धर्मास्तिकाय, धर्मास्तिकाय का देश, धर्मास्तिकाय के प्रदेश । यहां धर्मास्तिकाय का अर्थ-निरूपण करते हैं-स्वयं ही गति परिणाम में परिणत जीवों और पुद्गलों की गति में जो निमित्त कारण हो वह धर्मास्तिकाय कहलाता है। 'अस्ति' अर्थात् प्रदेश, उनका काय अर्थात् समूह या संघात अस्तिकाय । इस प्रकार अस्तिकाय शब्द का अर्थ हैं प्रदेशों का सम्न्ह । धर्मरूप अतिकाय धर्मास्तिकाय कहा जाता है। यह एक अवयविद्रव्य है। अवयवी अवयवों से भिन्न भस्तियन। हे(अधम्मत्थिकायस्स पदेसा) मस्तियन। प्रदेश (आगासथिकाए) 213स्ताय (आगासस्थिकायस्स देसे) मास्तियन देश (आगासत्थिकायस्स परसा) २ स्तियना प्रदेश (अद्धासमए) मद्धा ॥ 3 ॥
ટીકાર્ય –અરૂપી અજીવની પ્રજ્ઞાપના દશ પ્રકારની કહી છે તે આ પ્રકારે છે ધર્માસ્તિકાય, ધર્માસ્તિકાયને દેશ, ધર્માસ્તિકાયનો પ્રદેશ અહીયા ધર્માસ્તિકાયનો અર્થ નિરૂપણ કરે છે સ્વય પોતેજ ગતિ પરિણામમાં પરિણત છે અને पुगतानी गतिमा निमित्त ४२९१ डाय ते धास्ताय उपाय छ 'अस्ति' અર્થાત્ પ્રદેશ તેમને કાય અર્થાત, સમૂહ ધર્મરૂપ અતિફાય ધર્માસ્તિકાય