Book Title: Shastra Sandesh Mala Part 18
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh Mala
Catalog link: https://jainqq.org/explore/004468/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ध्यानयोग-गणितव्याकरणशास्त्रनिकरा: योगशास्त्रम् ध्यान दीपिका सूक्ष्मार्थ सितारी मण्डल प्रकरण वाक्यप्रकाश: श्रावकत्तभग प्रकरण अध्यात्मबिन्दु कविकल्पद्रुम सिद्धान्तसारोद्धार श्रीमद्गीता-तत्त्वगीता Page #2 -------------------------------------------------------------------------- ________________ शास्त्रीमाला-1L ध्यानयोग-गणित-व्याकरणशास्त्रनिकरार भाग-18 I संकलन II प.पू.आचार्य भ.श्रीमद् विजय रामचन्द्रसूरीश्वरजीना साम्राजयवत' पू.पन्यासश्री बधिरनविज्यजी म.सा.ना शिष्यरत्न पू.मु.श्री विनचरक्षितविजयजी म.सा. प्रकाशको शस्त्रसदामाल ( 3, मणिभद्र एपार्टमेन्ट, सुभाषचोक, आराधना भवन मार्ग - गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ ज शास्त्रसंदेशमाला - 18 ध्यानयोग-गणित-व्याकरणशास्त्रविकरा: ज प्रथम आवृत्ति # आसो वद-5, वि.स.2061 # किंमत रू.40/- (पडतर किंमत) I प्रमार्जना - शुद्धि II पू.म.श्री हितरक्षितविज्यजी म.सा. पू.म.श्री चुततिलविजयजी म.सा. पू.सा.श्री भद्रज्ञाश्रीजी म. ईतवर्य श्री रतीभाई चीमनलाल दोशी # टाइप सेटींगः पायल प्रिन्टर्स - राधनपुर श्रीजी ग्राफीक्स, पालडी, अमदावाद. मुद्रकः शिवकृपा ओफसेट प्रीन्टर्स, दूधेश्वर, अमदावाद-4 विशेष नोंधः शास्त्र संदेशमालाना 1 थी 20 भागनुं संपूर्ण प्रकाशन ज्ञानद्रव्यमांथी करवामां आवेल छे. तेनी नोंध लेवा विनंती. Page #4 -------------------------------------------------------------------------- ________________ आभार.! अनुमोदनीय... अनुकरणीय...! प शास्त्रसंदेशमालाना * अढारमा भागना प्रकाशननो संपूर्ण लाभ pU.A.bha. श्री विजय जिनप्रभसूरीश्वरजी म.सा.ना शिष्यरत्न पू.मु.सी कारप्रभावजयजी म.सा.नी प्रेरणाथी श्री झालावाड जैन श्वेताम्बर मूर्तिपूजक तपागच्छ संघ ट्रस्ट सुरेन्द्रनगर तरफथी श्री संघना ज्ञानद्रव्यनी निधिमांथी लेवामां आवेल छे. तेनी अमो भूरी...भूरी... अनुमोदना करीए छीए.... श्री संघ तथा ट्रस्टीगणना - अमो आभारी छीए ..! - शासंदेशमाला :::विजि Page #5 -------------------------------------------------------------------------- ________________ स्वाध्यायथी स्वर्गना सुखनो अनुभव..! बधा गुणोनुं मूळ "स्वाध्याय छे. "स्वाध्याय' ए महा निर्जरानुं कारण छे. माटे ज स्वाध्याय जेवो कोई तप नथी एम कह्युं छे. तपथी निर्जरा थाय छे. बाह्य तप करतां अभ्यत्तर तपथी अधिक अधिक निर्जरा थाय छे. स्वाध्याय ए अभ्यन्तर तप छे माटे ए महानिर्जरानुं कारण छे. स्वाध्याय पण मोटे भागे अध्यात्म, ध्यान, योगने साधी आपनार आगमादि धर्मशास्त्रोनो ज करवानो, ते पण लायकात केळवीने, गुर्वाज्ञा मेळवीने ज. धर्मकथा पण स्वाध्यायमां ज आवेछतां वाचतां पूर्वे गुरुनी रजा तो जोइए ज. गुरुनी रजा विना ए पण वांचवानी नहि. धर्मनुं ज्ञान स्वरूपे तारक होवा छतां ते गीतार्थ गुरुने स्वाधीन होई तेमनी अनुज्ञा मेळवीने ज वंचाय. | स्वाध्यायथी ज्ञानावरणीय कर्म खपे एम शास्त्र kahe che. A to उघाडी वात छे के खपे पण तमने ज्ञानावरणीय कर्म नडे छे? ज्ञान भणवुं होय पण चडे नहीं अने ज्ञानावरणीय नड्युं कहेवाय. पण तमारे तो भणवुं छेजक्यां के ज्ञानावरणीय नडे छे के नहि एनी खबर पडे! स्वाध्यायमां जेनुं चित्त लागी जाय che e to अहीं पण स्वर्गना सुखनो अनुभव करे छे. धर्मकथा सिवायनो चार प्रकारनो स्वाध्याय तो बधा रोज करी शके तेवो छे. धर्मकथा नामनो स्वाध्याय कदाच बधा करी शके तेवुं न बने. कारण के तेमां विशेष क्षकोपशमादि शक्ति अने योग्यता जोइए. -pU.A.deva.श्रीमद् विजय रामचन्द्रसूरीश्वरजी महाराजा Page #6 -------------------------------------------------------------------------- ________________ प्रकाशकीय ......... ! पूर्वना पूर्वाचार्य-पुण्यात्माओए पद्यमां प्ररूपेला 400 थी वधारे प्रकरणोना 70,000 हजार श्लोक प्रमाण साहित्य आजे एक नवा स्वरूपे आवी रह्युं छे. | उपलब्ध ग्रंथोनुं उपकारक-उपयोगी बननार आ एकापूर्व-अनोखुं-अनेरुं-अद्भूत प्रकाशनमां अमो निमित्त बनेल छीए तेनो अमोने हर्ष छे. छेल्ला त्रण वर्षथी पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्य रत्न पू.पंन्यासश्री तपोरत्नविजयजी म.सा.ना संपूर्ण मार्गदर्शन मुजब पू.मु.श्री विनयरक्षितविजयजी म.साहेबे आ संकलना तैयार करी आपेल छे. शास्त्र संदेशमाला द्वारा प्रकाशित थयेल आ 20 पुस्तकोमां pU.A.zrI हरिभद्रसूरीश्वरजी म.सा. तथा पू.उपाश्री यशोविजयजी म.सा. द्वारा रचायेल पद्य साहित्यना सात पुस्तको छे बाकीना तेर पुस्तकोमां अलग-अलग कर्ताओनी कृत्तिओनो विषयवार समावेश करवामां आवेल छे. * शास्त्रसंदेशमालाना आ प्रकाशनमां शुद्धिनो विशेष ख्याल राखवामां आवेल छे. दरेक पुस्तकमां आगळ जणावेल पूज्यश्रीओए ते पुस्तकनुं प्रमार्जन करी आपेल छे. तेमां पू.पं.श्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री हितरक्षितविजयजी म.सा., pU.A.zrI योगतिलकसूरीश्वरजी Page #7 -------------------------------------------------------------------------- ________________ म.सा.ना शिष्यरत्नपू.मु.श्री श्रुततिलकविजयजी म.सा. (संस्कृत ग्रन्थो) तथा पू.सा.श्री दक्षाश्रीजी म.ना. शिष्या पू.सा.श्री भद्रशाश्रीजी म. आदिए विशेष काळजी राखी शुद्धि करी आपेल छे. जैन पंडितोमां जेमनुं आगवुं स्थान-नाम छे एवा पंडितवर्यश्री रतीभाई चीमनलाल दोशीए शास्त्र संदेशमालाना आ 20भागनुं समग्र मेटर चेक करी आपेल छे. दररोज पांच-छ कलाक अध्ययननुं कार्य चालु राखी, स्थाग महेनत करी समयनो जे भोग तेओश्रीए आपेल छे ते प्रशंसनीय छे. श्री सुरत तपगच्छ रत्नत्रयी आराधक संघे तथा बीजा अलग अलग संघोए पोताना ज्ञानद्रव्यनी निधिमांथी उदारतापूर्वक लाभ लै आ कार्यने वेगवंतु बनावेल छे ते माटे अमो तेओश्रीना आभारी छीए. टाइपसेटींग माटे पायल प्रिन्टर्स: राधनपुरना मालिक श्री ईकबालभाई तथा श्रीजी ग्राफीक्स - अमदावादना श्री निकुंजभाइ पटेले घणी ज धीरज अने खंतथी श्री रीझवान शेखना सहकारथी आ कार्यने पूर्णताए पहोंचाड्युं che. prInTIMga, TAITala prInTIMga तथा बाईन्डींगनुं काम शिवकृपा ओफसेट प्रीन्टर्स-अमदावादना भाविनभाईए विशेष काळजीपूर्वक करी आपेल छे. शास्त्रदेशमाला Page #8 -------------------------------------------------------------------------- ________________ .. || अनुक्रमणिका । / ध्यानयोग 1. अध्यात्मबिन्दुः 128 1-16 2. संवेगामृतम् 43 16-19 3. ध्यानदीपिका 204 20-37 4. चित्तशुद्धिफलम् 21 37-38 5. योगशास्त्रम् 1008+295 39-153 6. श्रीमद्गीता-तत्त्वगीता 688 154-226 गणित 7. सिद्धान्तसारोद्धारः 213 226-243 8. नमस्कारस्तवः 32 244-246 9. मण्डलप्रकरणम् 99+4 247-255 10. जीवादिगणितसंग्रहगाथाः . 3 256 11. धनुःपृष्ठबाहासंग्रहगाथाः 11 256-257 12. प्रतरप्रमाणसंग्रहगाथा: 11 257-258 13. घनगणितसंग्रहगाथाः 7 . 258 14. सूक्ष्मार्थसप्ततिप्रकरणम् 75 259-265 Page #9 -------------------------------------------------------------------------- ________________ / 55 265-270 41 271-274 43 275-278 15. चरणकरणमूलोत्तरगुण 16. श्रावकव्रतभङ्गप्रकरणम् 17. सभापञ्चकप्रकरणम् . व्याकरण 18. कविकल्पद्रुमः 19. श्रीकान्तत्र विभ्रमसूत्रम् 20. वाक्यप्रकाशः - 21. संज्ञाधिकारः 22. परिशिष्ठ-1 . 383 279-312 21 313-314 128 315-325 33 326-328 1-8 . संपूर्ण श्लोक संख्या - 3546 संपूर्ण पृष्ठ संख्या - 8 + 328 + 8 Page #10 -------------------------------------------------------------------------- ________________ उपाध्याय श्रीहर्षवर्धनकृतः ॥अध्यात्म्बिन्दुः ॥ निश्चयव्यवहार प्ररूपणप्रवणा प्रथमा द्वात्रिंशिका ब्रूमः किमध्यात्ममहत्त्वमुच्चैर्यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य घाति नाभेयभूः केवलमाससाद ॥ 1 ॥ लब्ध्वाऽऽर्यत्वमथ प्रपद्य च गुरो कट्यमेनःक्षयाच्छ्रुत्वाऽध्यात्ममथ प्रपीय च ततस्तत्त्वामृतं यत् पुनः । क्षेत्रज्ञः किल मोमुहीति विषयग्रामेषु बद्धस्पृहस्तन्नूनं त्रिजगज्जये धृतिमतो मोहस्य विस्फूर्जितम् ॥ 2 ॥ धत्तै(त्ते')म्भोधिर्जवनपवनाऽऽच्छोटनोन्मूर्च्छदुग्रोल्लोलश्रेणीचटुलितवपुर्व्याकुलत्वं यथाऽयम् । निष्कम्पोऽपि स्वरसवशतः कर्मकम्पाकसङ्गं तद्वत् क्षुभ्यत्ययमपि पर: पूरुषः संप्रपद्य ... कुम्भोदञ्चनवर्द्धमानकरकस्थाल्याद्यवस्थान्तराण्येकोऽपि ध्रुवमम्बुयोगवंशतो मृद्रव्यपिण्डोऽश्नुते । तद्वत् कर्मजलीययोगमुपलभ्यात्माऽपि तिर्यग्नरा- . मर्त्यप्रेतपुरोगजातिनिकरत्वेन स्वयं जायते भूतार्थो ननु निश्चयस्तदितरोऽभूतार्थमावेदयन् संत्याज्यो नितरां यतः स्व-परयोर्भेदे स बीजं न हि । भूतार्थस्तु विशुद्धवस्तुकलनाऽभिज्ञो ध्रुवं यत् ततो भूतार्थं ननु संश्रितो विशदधीः सम्यग्दृगात्मा भवेत् व्यवहरणनयोऽयं पुंस्वरूपं विकारि भणति च नवतत्त्वैर्मुद्रितं क्षुद्ररूपम् । ॥ 4 ॥ ॥ 5 // Page #11 -------------------------------------------------------------------------- ________________ अबुधजनविबोधार्थं किलास्योपदेशो जिनसमयविमूढः केवलं यः श्रितोऽमुम् ॥ 6 ॥ आत्मस्वरूपं प्र्रूप्मुक्त्म्नादिम्ध्यान्त्म्क्र्तृभोक्त्। चिदङ्कितं चन्द्रकरावदातं प्रद्योतयन् शुद्धनयश्चकास्ति .. ॥ 7 ॥ तीर्थप्रवृत्त्यर्थमयं फलेग्रहि-स्त्रिकालविद्भिर्व्यवहार उक्तः । . पर(र:) पुनस्तत्त्वविनिश्चयाय नयद्वयात्तं हि जिनेन्द्रदर्शनम् ॥ 8 ॥ ये यावन्तो ध्वस्तबन्धा अभूवन् भेदज्ञानाभ्यास एवात्र बीजम् । नूनं येऽप्यध्वस्तबन्धा भ्रमन्ति तत्राभेदज्ञानमेवेति विद्मः ॥ 9 ॥ भेदज्ञानाभ्यासत: शुद्धचेता नेता नाऽयं नव्यकर्मावलीनाम् । लीनां स्वस्मिन् नामयंस्तां नितान्तं तान्तं स्वीयं रूपमुज्जीवयेत 10 अज्ञानतो मुद्रितभेदसंविच्छक्तिः किलायं पुरुषः पुराणः । परात्मनोस्तत्त्वमसंविदानः कर्तृत्वमात्मन्यसकृत् प्रयुङ्क्ते ॥ 11 ॥ स्वतोऽन्यतो वाऽप्यधिगत्य तत्त्वं यदेष देवः किल संप्रबुद्धः । द्रव्यं परं नो मम नाहमस्येतीयति बुद्धिं यदि बध्यते किम् ? ॥ 12 ॥ प्रमाण-निक्षेप-नया: समेऽपि स्थिताः पदेऽधः किल वर्तमाने । प्रपश्यतां शान्तमनन्तमूर्ध्वं पदं न चैषां कतमोऽपि भाति ॥ 13 ॥ बन्धोदयोदीरणसत्त्वमुख्याः भावाः प्रबन्धः खलु कर्मणां स्यात् । एभ्यः परं यत्तु तदेव धामाऽस्म्यहं परं कर्मकलङ्कमुक्तम् ॥ 14 ॥ वातोल्लसत्तुङ्गतरङ्गभङ्गाद् यथा स्वरूपे जलधिः समास्ते । तथाऽयमात्माऽखिलकर्मजन्यविकारनाशात् स्पृशति स्व्रूप्म्॥ 15 ॥ चैद्रूप्यमेकमपहाय परे किलामी यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता- .. नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? . ॥ 16 ॥ Page #12 -------------------------------------------------------------------------- ________________ शरीरसंसर्गत एव सन्ति वर्णादयोऽमी निखिलाः पदार्थाः । जाम्बूनदादेरुपधेरिव द्राग् वैशधभाजि स्फटिके तरङ्गाः ॥ 17 ॥ स्फटिकमणिरिखायं शुद्धरूपश्चिदात्मा भजति विविधभावं द्वेष-रागाधुपाधेः । यदपि तदपि रूपं नैव जहात्ययं स्वं न खलु भवति चान्द्री ध्वान्तरूपा मरीचिः ॥ 18 ॥ परं स्वात्मत्वेन स्वमपि च परत्वेन कलयनयं रागद्वेषाद्यनियतविभावैः परिणतः । ततो रज्ये रुष्याम्यहमिति विकल्पाननुकलं प्रकुर्वन् जीवोऽयं ननु जगति कर्माणि कुरुते ॥ 19 ॥ भूताविष्टो नर इह यथाऽज्ञानतः स्वं च भूतं चैकीकुर्वन् भवति विसदृक्चेष्टितानां विधाता । अप्यात्माऽयं निज-परविवेकच्युतः कामकोपादीनां कर्ता भवति नितरां शुद्धचिदूषकाणाम् ॥ 20 ॥ व्याप्यव्यापकभावतः प्रकुरुते जीवः स्वभावान् यथा भावाद् वेदकवेद्यतोऽनुभवति स्वांस्तान् स्वभावान् पुनः । तद्वद् वेदयतेऽथवा प्रकुरुते भावान् परांश्चेदयं स्यादेवं हि कृतिद्वयस्य करणात् सिद्धान्तबाधः स्फुटम् ॥ 21 ॥ सर्वे भावा निश्चयेन स्वभावान् कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । . भित्रद्रव्यीभूतकर्मप्रपञ्चं जीवः कुर्यात् तत् कथं व्स्तुतोऽय्म्॥ 22 ॥ रागो द्वेषो मोह इत्येवमाद्या भावा नूनं शुद्धचिदूषकाः स्युः । / रोधादेषां जायते द्रव्यकर्माभावस्तस्मानिर्विकारानुभूतिः ॥ 23 ॥ ज्ञानं ज्ञाने भवति न खलु क्रोधमुख्येषु तत् स्यात् . क्रोधः क्रोधे न हि पुनरयं पूरुषे चित्स्वरूपे । Page #13 -------------------------------------------------------------------------- ________________ कर्मद्वन्द्वे न हि भवति चिच्चिन्न कर्मावरुद्धेतीत्थं शुद्धग्रहणरसिकः किं विधत्तेऽन्यभावम् ॥ 24 ॥ यदात्मनाऽऽत्मास्रवयोविभेदो ज्ञातो भवेत् ज्ञानदृशा तदानीम् । निवर्ततेऽज्ञानजकर्तृकर्मप्रवृत्तिरस्मानिखिलाऽपि मङ् क्षु ॥ 25 ॥ स्वत्वेन स्वं परमपि परत्वेन जानन् समस्तान्यद्रव्येभ्यो विरमणमितश्चिन्मयत्वं प्रपन्नः । स्वात्मन्येवाभिरतिमुपयन् स्वात्मशीली स्वदर्शीत्येवं कर्ता कथमपि भवेत् कर्मणां नैष जीव: . ॥ 26 ॥ व्याप्तं यत् किल वर्वृतीति निखिलावस्थासु याद्रूप्यतो जातु स्यान्न तदात्मताविरहितं तेनास्य साकं भवेत् । तादात्म्यं तदिह स्फुरन च भवन् मुक्तौ नितान्तं ततो वर्णादिः सकलो गणो ननु परद्रव्यत्वमेव श्रयेत् ॥ 27 ॥ अनवरतमनेकान् भावयन् कल्पनौघान् कथमिव परतत्त्वाऽऽबध्यसे कर्मजालैः । यदि सकलविकल्पातीतमेकं स्वरूपमनुभवसि ततः किं संसृतिः किं च बन्धः ॥ 28 ॥ किं मुग्ध ! चिन्तयसि काममसद्विकल्पांस्तद्ब्रह्मरूपमनिशं परिभावयस्व । यल्लाभतोऽस्ति न परः पुनरिष्टलाभो यदर्शनाच्च न परं पुनरस्ति दृश्यम् ॥ 29 ॥ पन्था विमुक्तेर्भविनां न चान्यो यतः परः केवलिभिः प्रदिष्टः । आनन्द-बोधावपि यद् विहाय पदेऽपरस्मिन्न कदापि भात्ः॥ 30 ॥ यत् पञ्चेन्द्रियवर्जितं प्रविगलत्कर्माष्टकं प्रस्खलत्स्वान्तं विग्रहपञ्चकेन वियुतं स्पृष्टं न च प्रत्ययैः । Page #14 -------------------------------------------------------------------------- ________________ // 31 // शान्तं शाश्वतमक्रियं निरुपधि द्रव्यान्तरासङ्गतं विष्वक् प्रोल्लसदर्चिषा परिगतं तत्त्वं तदेवास्म्यहम् इत्येवं संप्रधार्य द्रुततरमखिलं भेदसंविबलेन जीवाजीवप्रपञ्चं विदलति किल यो मोहराजानुवृत्तिम् । ज्ञानानन्दस्वरूपे भगवति भजति स्वात्मनि स्थैर्यमाशु प्रक्षिप्याज्ञानभावं स भवति नचिराच्छुद्धबुद्धस्वरूपः ॥ 32 ॥ द्वितीया द्वात्रिंशिका कर्तृ-कर्मस्वरूपप्रकाशनप्रवणा मूर्छा विषान्मणेर्दाहाभावो भ्रामकतो भ्रमः । चुम्बकात् कर्षणं चेति नाना पुद्गलशक्तयः ॥ 1 ॥ ज्ञानावृत्यादयोऽप्येते पुद्गला दृढशक्तयः । जीवशक्तिं बलाद् भङ् क्त्वा कुर्वन्त्याशु विकारिणीम् ॥ 2 ॥ मद्यान्मौढ्यं धियस्तैक्ष्ण्यं दृष्टं ब्राह्मीहविष्यतः । कर्मापि पौद्गलं तद्वत् कथं न स्याद् विकारकृत् ? ॥ 3 ॥ अविद्या हि विकारित्वं जनयेदात्मनः सती । नासती गगनाब्जस्येवासतोऽर्थक्रियाच्युतेः सत्त्वे द्वैत ततः कर्म पौद्गलं तद्विकारकृत् । अनुग्रहोपघातौ यत् पुद्गलेभ्य इति श्रुतेः ॥ 5 ॥ अनादित्वादनन्तः स्यात् संश्लेषः कर्म-जीवयोः । स्वात्मयोगवदित्येवं प्रवितयं न तार्किकैः अनादित्वेऽपि भावस्य ध्वंसः स्याद्धेतुसन्निधेः । सुवर्णमलवद् भव्यसंसारपरिणामवत् कर्ताऽयं स्वस्वभावस्य परभावस्य न क्वचित् । कर्ताऽऽत्मेति श्रुतिः साक्षाद् यत् स्वभावक्रियापरा ॥ 4 ॥ ॥ 7 ॥ // 8 // Page #15 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // अशुद्धनिश्चयेनायं कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्मकर्तृत्वमपि चेष्यते । व्याप्यव्यापकभावो हि यदिष्टः कर्तृ-कर्मणोः । तदभावे द्रव्यकर्मकर्तृत्वं घटते कथम् ? तदात्मनि भवेद् व्याप्तृव्याप्यता नातदात्मनि । . तदभावे कथं कर्तृकर्मता z2ईव-कर्मणोः ? निमित्त-नैमित्तिकते कर्माऽऽत्मपरिणामयोः । तस्मादस्तु भ्रामकाश्मायसकृत्योरिव स्फुटम् अनादिनिधनं ज्योतिः कर्तृत्वादिविकारभाक् । स्वस्वरूपात् परिच्युत्य विशत्यन्धे तमस्यहो ! शरीरेष्वात्मसम्भ्रान्तेः स्वरूपाद् दृक् प्र्विच्युता। भूताविष्टनरस्येव तस्मादेव क्रियाभ्रमः । बहिष्पदार्थेष्वासक्तं यथा ज्ञानं विवर्तते । तथैवान्तर्विवर्तेत का कथा पुण्य-पापयोः ? . देहो नास्मीति संवित्तेरात्मतत्त्वं दृद्धीकृत्म्। / अज्ञानाहितसंस्कारात् तमेवात्मतयेक्षते देहः पुद्गलसङ्घातो जडस्त्वं तु चिदात्मकः । एतत्सौरूप्यवैरूप्ये स्यातामादौ कथं तव ? यद् दृश्यं तदहं नास्मि यच्चादृश्यं तदस्म्यहम् । अतोऽत्रात्मधियं हित्वा चित्स्वरूपं निजं श्रये मांसास्थ्याद्यशुचिद्रव्यात् स्वयमेव जुगुप्सते । तदेवात्मतया हन्त ! मन्यतेऽज्ञानसंस्कृतः तटस्थः पश्य देहादीन् मैषु स्वीयधियं सृज । स्वत्वाभिमानो ह्येतेषु संसृतेर्बीजमग्रिमम् ॥ 15 ॥ ॥ 16 // // 17 // // 18 // - // 19 // // 20 // Page #16 -------------------------------------------------------------------------- ________________ स्वरूपार्पितदृष्टीनां शक्रत्वेऽपि स्पृहा न हि । स्वरूपानपितदृशां पदेऽल्पेऽपि महादरः . ॥ 21 ॥ अमादिभ्रष्टस्वात्मोत्थानन्दस्वादा हि दुर्धियः । मन्यन्ते विषयैस्तृप्ति जम्बालैरिव पोत्रिणः ॥ 22 ॥ प्रत्यग्ज्योतिःसुखास्वादनिष्ठनैष्ठिकदृष्टयः । विषयान् हन्त ! पश्यन्ति कुत्स्यवल्गवदप्रियान् ॥ 23 ॥ शुद्धं ब्रह्मेति संज्ञानसुधाकुण्डसमाप्लुताः । धौतकर्ममलाः सन्तो निर्वृति परमाश्रिताः ॥ 24 ॥ स्वरूपालम्बनान्मुक्तिर्नान्यथाऽतिप्रसङ्गतः । अहमेव मयोपास्यो मुक्ते/जमिति स्थितम् ॥ 25 ॥ यथैव पद्मिनीपत्रमस्पृष्टं तोयबिन्दुभिः । तथाऽत्माऽयं स्वभावेन न स्पृष्टः कर्मपुद्गलैः ॥ 26 ॥ सौख्यं सांसारिकं दुःखानुषक्तं व्यक्तमध्वनि । ग्रीष्मे पान्थस्य मध्याह्ने मरौ पङ् क्त्यैव खादतः ॥ 27 ॥ भोगेष्वश्रान्तविश्रान्तिधियः क्षेमङ्करी न हि । पन्नगीव नयत्येषाऽतुच्छां मूर्छा यदात्मनः ॥ 28 ॥ यदुच्चैः पदतः पातः सोऽनुभावो विभावजः । तत्रैवाविरतं सक्तिं श्रयन्नमपि खिद्यसे ॥ 29 ॥ वपुष्यहंधीनिगडेन कामं चिराय बद्धोऽसि महानुभाव ! / बोधस्वरूपोऽयमहं न देहीत्यवेत्य तं चिंद्रुघणेन भङ्ग्धि ॥ 30 ॥ नाहं वपुष्मान् न च मे वपुर्वा बोधोऽहमस्मि प्रकृतेविभिन्नः । इयाननेहा न मया व्यभावि गच्छनहो ! मोहविडम्बितेन ॥ 31 ॥ प्रकृतिगुणविरक्तः शुद्धदृष्टिर्न भोक्ता तदितर इह भोक्ता तत्स्वरूपानुरक्तः । Page #17 -------------------------------------------------------------------------- ________________ तदिह भवति भेदाभ्यासशाली जयीति प्रकृतिगुणविकारानङ्कितं स्वं भजध्वम् ॥ 32 ॥ ॥ 2 ॥ // 3 // // 4 // तृतीया द्वात्रिंशिका आत्मस्वरूपभावनपरा विकल्पजालकल्लोलैर्लोले किल मनोजले । नात्मा स्फुरति चिद्रूपस्तोयचन्द्र इव स्फुटम् आत्मानं भावयेन्नित्यं भावितैः किमनात्मभिः । प्रपद्य निस्तरङ्गत्वं येनात्मा मुच्यतेऽचिरात् परद्रव्योन्मुखं ज्ञानं कुर्वन्नात्मा परो भवेत् । स्वद्रव्योन्मुखतां प्राप्तः स्वतत्त्वं विन्दते क्षणात् देहे यथाऽऽत्मधीरस्य तथाऽऽत्मन्येव चेद् भवेत् । कालत्रयेऽपि बन्धोऽस्य न भवेदिति, मन्महे न स्वं मम परद्रव्यं नाहं स्वामी परस्य च । अपास्येत्यखिलान् भावान् यद्यास्ते बध्यतेऽथ किम् ? निष्क्रियस्याऽयसोऽयस्कान्तात् स्यात् सक्रियता यथा । कर्मोपाधेस्तथा जीवो निष्क्रियः सकियो भवेत् शुद्धो बुद्धश्चिदानन्दो निष्क्रियो निर्मलोऽव्ययः । / परमात्मा जिनः सोऽयं सकर्मा जीवनामभाक् . कर्मभ्यः कर्मकार्येभ्यः पृथग्भूतं चिदात्मकम् । आत्मानं भावयेन्नित्यं नित्यानन्दपदप्रदम् एको वै खल्वहं शुद्धो निर्ममो ज्ञानदृङ् मयः । स्वस्वरूपे निमज्ज्य द्राग् रागादीन् क्षपयाम्यमून् पीत-स्निग्ध-गुरुत्वानां यथा स्वर्णान्न भिन्नता । तथा दृग्-ज्ञान-वृत्तानां निश्चयानात्मनो भिदा ... ॥ 5 ॥ ॥ 7 // // 8 // // 10 // Page #18 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // // 16 // व्यवहारेण तु ज्ञानादीनि भिन्नानि चेतनात् । राहोः शिरोवदप्येषोऽभेदे भेदप्रतीतिकृत् . भेदविज्ञानमभ्यस्येद् धारावाहितया बुधः । येन विक्षिप्य कर्माणि स्वयं शुद्धोऽवतिष्ठते स्वस्मिन् स्वधीनयेन्मुक्ति देहेऽहंधीपुनर्भवम् । ततो देहादहंबुद्धिं प्रच्याव्याऽऽत्मनि योजयेत् पुण्य-पापद्वयं रुद्ध्वा ध्यायेदात्मानमात्मना बीजाभावे ततो जन्मप्ररोहोऽयं न संभवेत् अनादिबन्धनोपाधिसन्निधानप्रधावितान् । रागादीनात्मनः कुर्वनात्मा भवति कारक: यथाऽऽत्मानं निबध्नाति तन्तुभिः कोशकृत् कृमिः । तथाऽशुद्धाशयैर्जीवो बध्नात्यात्मानमात्मना लूताऽऽत्मानं निबध्नाति यथा स्वात्मोत्थतन्तुभिः । शुभाशुभाध्यवसायैरात्मा बध्नंस्तथेष्यताम् ईश्वरस्य न कर्तृत्वमशरीरत्वाद् दिगादिवत् । ततस्तत्प्रेरितो हन्त ! कथमेव विचेष्टते ? अनाभोगेन वीर्येण कर्ता देहादिकर्मणाम् । ' भुक्ताहारस्य मांसासृग्रसादिपरिणामवत् प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल । प्रामाणिकं यत् तद् दुष्टं नेति क्रोडीकृतं परैः स्वयं प्रयाति दुर्योनि कर्मणा विवशीकृतः । अमेध्यसंभृतं कूपमुन्मत्त इव चेतनः अन्वय-व्यतिरेकाभ्यां मोक्षहेतुः स्वधीभवेत् । तदभावे तपस्तप्तं योगक्षेमकरं न हि ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // // 22 // Page #19 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // // 27 // वेत्ता सर्वस्य भावस्य वेद्यं च परमं हि यः । / अनाद्यनन्तो निर्द्वन्द्वो महानन्दो महोदयः विकल्पैरपरामृष्टः स्पृष्टः कर्माणुभिर्न च । परं ज्योतिः परं तत्त्वं तदेवाहं न चापरम् अणोरणीयान् महतो महीयानपि यः पुनः । यस्य भासा जगत् सर्वं भात्यलक्ष्यः पुनः स्वयम् विषमश्नन् यथा वैद्यो विक्रियां नोपगच्छति । कर्मोदये तथा भुञ्जानोऽपि ज्ञानी न बध्यते मन्त्रादिध्वस्तसामर्थ्यो न दहत्यनलो यथा । बढुं नालं तथा ज्ञानशक्तिकुण्ठीकृतोऽप्ययम् मद्यं पिबन् यथा मत्तो न स्यादरतिमान् पुमान् । द्रव्यभोगं तथा कुर्वन् सम्यग्दृष्टिर्न लिप्यते स्वरूपनिष्ठाः सर्वेऽपि भावा इति जिनेशगीः । तान् मत्वाऽऽत्मतया कर्तृ-कर्मक्लेशो वृथैव किम् ? भावा:स्वरूपविश्रान्ता लोके सर्वेऽत्र यद्यमी । मूढो हन्ताहमेवैको रज्ये यत् परवस्तुषु न रज्यते न च द्वेष्टि परभावेषु निर्ममः । ज्ञानमात्रं स्वरूपं स्वं पश्यन्नात्मरतिर्मुनिः इत्येवं स्व-परद्धयास्खलितचिच्छक्त्या विभाव्य स्फुटं भेदं स्वेतरयोविहाय च परान् भावान् समग्रानमून् । चित्तत्त्वे स्थिरतामुपैति परमां यो निर्विकाराशयः । स स्यात् कर्मकलङ्कपङ्कविकलो नित्यस्फुरच्चिद्घनः ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // 10 Page #20 -------------------------------------------------------------------------- ________________ चतुर्थी द्वात्रिंशिका शुद्धस्वरूपप्रकाशिका प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं दूरोन्मग्नं घनतरविभवार्णवावर्तवेगात् । प्रोद्यत्तेजःप्रकरदलितध्वान्तकर्माष्टकाष्ठोत्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डबिम्बम् कर्तृत्वादिविकारभारविगमाद् बिभ्रत् सनत् सुस्थतां त्रुट्यबन्धचतुष्टयोल्लसदमन्दानन्दसंवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद्ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते ॥ 2 ॥ सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधावेकांशस्थमिवोच्चकास्ति कलंयच्छुद्धत्वमाकालिकम् । प्रोद्यत्विड्भरलीढविश्वभुवनाभोगं भरादुल्लस- . च्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्द्योतते ॥ 3 ॥ मुक्तेरध्वाऽयमेको भवति हि किल दृग्-ज्ञान-वृत्तत्रयात्मा तां संसूत्र्य स्थिति यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । ताद्दशी तत्सतत्त्वानुचरणकलनाबद्धकेलिः किलासौ । यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निजरैव ॥ 4 ॥ अहं कर्ता भोक्तेत्यनवरतमज्ञानमुदभूदियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानीं सार्वजं वचनममृतादप्यतिरसं .. चिरं पायं पायं निचितमपि तन्नो निरगलत् ॥ 5 ॥ स्वरूपस्याज्ञानाद् भवति किल कतैष पुरुषो ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः । अतो राग-द्वेषावुदयजनितावित्यनुकलं तटस्थः सन् पश्यन् कथमिव भवत्येष कृतिमान् ? ॥ 6 ॥ . 11 Page #21 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // यदाऽविद्याजन्यं दृढतममभूदन्धतमसं तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा । चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं परं पूर्ण ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् यदज्ञानात् सुप्तः समभवमलं यद्व्यवसितौ प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति । दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं . . समालोक्याघ्राति कथमिव न गन्तास्म्यहमतः विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं . . महः स्तानः स्पष्टं प्रकटितनिजानन्दविभवम् । यदास्वादानन्दादगणितमहोभोगविभवाः महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः तपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरीषहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः । यदज्ञानानि यक इव हि सेनाचरगणः समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः तदन्वेष्यं तत्त्वं सततमिदमुत्कटतरस्फुरत्तेजःपुञ्जप्रदलितदृढाविद्यममलम् । यदास्वादाद् भान्ति त्रिदशपतिचक्रित्वपदवीसुखास्वादाः क्षारोदकवदमृताग्रे ध्रुवममी समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः स्वपाण्डित्योत्कर्षोद्दलितपरदाः किल परे । वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो. विमुच्यन्ते, पाठो न भवति कदाचिद् गुणकरः ॥ 10 ॥ ॥ 11 // // 12 // 12 Page #22 -------------------------------------------------------------------------- ________________ // 14 // // 15 // अविद्यासंस्काराद् बहुतरककालाद् यदभवच्च्युतं मे स्वं रूपं तदिदमुपलब्धं खलु मया । विविक्तं चिद्भासा परिगतमनन्तं सुविशदं स्वतन्त्रं तत्रेदं जयति ननु बीजं जिनवचः मथित्वाऽऽत्माऽऽत्मानं भवति परमज्योतिरचिराद् यथा घृष्ट्वाऽऽत्मानं क्षितिरुह इहैति ज्वलनताम् । अतः शुद्धे ब्रह्मण्यनवरतनिमग्ना['म]लदृशां शिवाप्तिनिर्दिष्टा सरणिरपरा काचन न हि यथा रज्जौ सर्पभ्रममतिरविज्ञानजनिता क्रियाहेतुर्भूत्वा बुधमपि चिरं व्याकुलयति । तथा देहेऽप्यस्मिन्नहमिति विपर्यस्तधिषणा भवभ्रान्तेर्मूलं परमपुरुषस्यापि समभूत् चिरं सुप्ता ह्येते गुरुभवभवदुःखतलिने दृढाविद्यानिद्रापरिगतविवेकेक्षणपुटाः । . भृशं स्वप्नायन्तेऽहमिति च परं मामकमिति व्यवस्यन्तः सन्तः कुगतिभवनेऽमी भवभृतः प्रविज्ञाते यस्मिन्नतिशयितचिच्छक्तिकवलीकृतत्रैलोक्ये किं समवगमयोग्यं किल परम् । अविज्ञाते त्वस्मिन्नतिनिशितशास्त्रार्थपटुता श्रमायैवात्यन्तं भ्रमकृततुषाऽऽकण्डनमिव भवाबन्धः सर्वोऽनुभवपदवीं यत्र विशति . ग्रहाधीशे व्योमाङ्गणमिव तमस्त्रुट्यतितमाम् । भिदामेति क्षिप्रं निबिडतरहृद्ग्रन्थिरपि तत् पदं शान्तं भाव्यं सततमुपयुक्तैर्यतिवरैः ॥ 17 ॥ ॥ 18 // 13 Page #23 -------------------------------------------------------------------------- ________________ स्वरूपे विश्रान्तिं श्रयति यदि चैतन्यमचलां न तु ज्ञेयासत्त्या व्रजति विकृति काञ्चन मनाक् । ततो राग-द्वेषद्वितयमिदमप्राप्तविषयं क्षयं दाह्याभावाद्दहन इव गच्छत्यतितमाम् ॥ 19 ॥ महानन्दस्थानं न हि परमतस्त्रस्यसि यतः प्रविश्वस्तो यस्मिन् भयपदमतो नान्यदपरम् । ततः स्वात्मारामेक्षणमयी भजस्व स्थितिमहो यतः शीर्यन्तेऽमी भ्रमनिचितकर्माणुनिकराः ॥ 20 ॥ भवारण्यभ्रान्तौ स्वयमजनि हेतुः स्व-पस्यो- .. रविज्ञानात् स्वस्मिन् यदतनुत कर्तृत्वधिषणाम् । विमोक्षेऽपि स्वस्मिन् स्थितिपरिणतेर्यत्स्वयमसावतः शास्ता स्वस्य स्वयमयमतोऽन्यः किल न हि ॥ 21 ॥ भवाद् भोगेभ्यो वा ननु यदि च भोगायतनतो विरज्य क्षिप्रं चेदनुभवति रूपं निजमयम् । ततः संसाराख्या व्रततिरियमप्राप्तविषय- . प्रपञ्चार्ण:सेकात् क्षणत इव संशुष्यतितमाम् ॥ 22 ॥ यथा रोगान्मुक्तः सरसपटुकट्वम्ललवणद्रवान् नानाहारांस्त्यजति निजनैरुज्यकृतये । तथाऽयं दृग्मोहज्वररहितचिन्मूर्तिरखिलांस्त्यजन् भोगास्वादाननुभवति नैरुज्यमचिरात् ॥ 23 ॥ चकास्त्येतद्यस्मिन् जगदखिलमूतं च महसि जगत्यप्यस्मिन् यद् वसति न दधत् तत्परिणतिम् । अविद्यानिद्रापूर्णिततरक्वचिदृग्जनिमुखान् . . बहून् स्वप्नान् पश्यत्यथ तदिदमस्तस्वविभवम् . ॥ 24 ॥ 14 Page #24 -------------------------------------------------------------------------- ________________ वसेयुः खग्रामा यदमलचिदध्यासकलिता लभन्ते शून्यत्वं क्षणमपि त्द्ध्यास्वियुताः। अथादत्ते तेभ्यो विषयरसनाख्यं करमलं स एवायं देवो निजपदमितः कस्य न मुदे ॥ 25 ॥ जगद् भासा यस्य स्फुरति सहजानन्दसरसं स्थितं विश्वं व्याप्योल्लसदमलचिद्दीप्तिपटलैः । अवाग्व्यापारं यत् कृतिविधुरमत्यन्तगहनं परं पूर्णं ज्योतिर्दलितदृढमोहं विजयते ॥ 26 ॥ राग-द्वेषद्वितयमुदितं यस्य नैवास्ति सर्वद्रव्येष्वात्मस्थितदृढमतेर्निर्विकारानुभूतेः । टकोत्कीर्णप्रकृतिकलसंज्ञानसर्वस्वभाजो यत् कर्म स्यात् तदिदमुदितं बन्धकृज्जातु नैव ॥ 27 ॥ मत्तो यस्मिन् स्वपिषि न पदं तावकं भावकं प्र(तत्) त्वाधायीदं परपदमिति प्रोज्झ दूरं महात्मन् ! यस्मिन् शुद्धः स्वरसवशतः स्थायितामेति भावस्तत् स्वं रूपं झटिति कलयन् मुच्यसे किं न बन्धो! ॥ 28 ॥ इदं हि नानाभवपादपानां मूलोद्भिदं shstrmudaarhnti| सध्याननिष्णातमुनीश्वराणां ध्येयं तदेतत् कृतिभिः प्र्दिस्स्त्त्म्॥ 29 ॥ कर्मकाण्डदुरवापमिदं हि प्राप्यते विमलबोधबलेन । खिद्यते किमु वृथैव जनस्तद् देहदण्डनमुखैः कृतिकाण्डैः ॥ 30 ॥ अज्ञानंतो यदिह किञ्चिदपि न्यगादि, जैनागमार्थमतिलङ्घ्य मया विरुद्धम् । तच्छोधयन्तु निपुणाः स्वपरार्थदक्षाछद्मस्थधी नु यतः स्खलनस्वभावा ॥ 31 ॥ ' 15 Page #25 -------------------------------------------------------------------------- ________________ श्रीहर्षवर्धनकृतं स्वपरोपकारि द्वात्रिंशिकावरचतुष्टयमिष्टबोधम् । तत्त्वार्थिनां रसदमस्तु लसद्विवेकख्याति(त्व)स्खलबलवदात्मपरा(र)प्रतीति ॥ 32 ॥ . ॥ 1 // // 2 // // 3 // pU.A.zrIratnasiMhasUriviracitam ||स्ण्वेगामृत्प्द्ध्तिम् ॥ शिष्याः श्रीधर्मसूरीणां, श्रीरत्नसिंहसूरयः । कुर्वते स्वान्तरङ्गाय, संवेगामृतपद्धतिम् । निद्रामुद्रां समुच्छिद्य, द्रव्यभावविभेदतः । सावधानः क्षणं भूत्वा, किञ्चिदात्महितं शृणु धम्माहम्मे आउं पल्लसरूवेण किंपि भन्नतं । एगंते होऊणं परिभावसु निउणबुद्धीए येनासंख्यातकेनात्र, केशः क्रियेत खण्डशः । श्रद्धानं तत्र गच्छामि, जिनोक्तादेव नान्यथा . आयुः सागरदृष्टान्ताद्, यत्पूर्वं भाषितं जिनैः। दूरे तिष्ठतु तत्तावदत्यन्ताश्चर्यकारकम् पल्योद्धारेऽपि मे चित्रमायुषः परिचिन्तनम् । अत्रायुषि कथं तस्मादल्पानल्पत्वचिन्तनम् अणवट्ठियपल्लाओ नाऊणमसंखयं तओ पल्लं । चितंतो नरयदुहं कह पावं जीव ! आयरसि ? यतःपुण्याच्छ्रियः सर्वाः, प्रत्यहं हन्त भास्स्से। तत्रापि त्वं निराकांक्षो, मूढानां भासि भूपतिः ॥ 4 ॥ ॥ 6 ॥ // 7 // // 8 // 16 Page #26 -------------------------------------------------------------------------- ________________ बाहये रूपे दृशा दृष्टे, यथा चेतः प्रगल्भते । स्वस्यांतश्चेत्तथा पश्यन्, धर्मे खिद्येत कोऽपि किम् ? ॥ 9 ॥ संवेगामृतसंपूर्णाः, स्फू बाष्पाम्बुलोचनाः । वैराग्यातः स्खलद्वाचो, धिग् धिग् मुह्यन्ति तेऽपि यत् ॥ 10 ॥ धिगस्त्वाहारनीहारी, धर्मं विनेह दुःखदौ । वंशाग्रे यद्वदारोहावरोहौ स्तः पुनः पुनः । ॥ 11 ॥ वक्तुं जानन्ति भूयांसस्तत्त्वं जैनं मुहुर्मुहुः । कार्य्यतः कोऽप्यनुष्ठातुं, धन्यः शक्तो महीतले ॥ 12 ॥ फल्गुवल्गुनरूपाभिर्वाग्भिस्ताभिर्न किञ्चन । कर्णजाहं न याः प्राप्ताश्चेतो विध्यन्ति धीमताम् ॥ 13 ॥ प्रायेणामङ्गलं मत्त्वा, न पृच्छेत्प्रेत्यसंकथाम् । . ज्योतिर्विदात्थ किं मे स्यादैषमस्त्वाह मूढधीः ॥ 14 ॥ चपेटतोऽपि सिंहस्य, मृत्योर्नाम्नोऽपि भीयते । तथाप्यात्मगतां चिन्ता, शक्तः कर्तुं न कोऽप्यलम् ॥ 15 ॥ मेषोन्मेषसमे सौख्ये, संरम्भस्तेऽत्र कीदृशः ? / / मोक्षं विनापि कल्पादौ, गन्तुं धर्मं समाचर ॥ 16 ॥ तालां दत्त्वा क्षणेनैव, मूढ ! यास्यसि पश्यताम् । अत्यर्थं भण्यमानोऽपि, किं न निस्त्रप ! बुध्यसे ? ॥ 17 ॥ ज्ञात्वा चक्रे मनःपाणौ, दीपिका ज्ञानरूपिकाम् । पश्यन्नपि न पश्यामि, हहा मे कर्मचित्रता ॥ 18 ॥ हस्तप्राप्यः पुरो याति, मृगोऽसौ कनकच्छविः । यथा मे नैति संयोगं, धर्मप्तिस्तत्त्वतस्तथा ॥ 19 ॥ शृण्वन्तोऽपि न शृण्वन्ति, जानन्तोऽपि न जानते । पश्यन्तोऽपि न पश्यन्ति, धर्मतत्त्वं भवे रताः ॥ 20 ॥ - 17 Page #27 -------------------------------------------------------------------------- ________________ शून्यं शून्येन गुण्यं स्यात्, शून्येन भागहारकः । युक्तेदूर यथैवैतदयोग्ये शिक्षणं तथाः . . ॥ 21 ॥ धर्मजागरिकां नित्यं, यां करोमि निशि क्षणम् । मन्येऽहं तामपि प्रीति, प्रमादं यद्यपि श्रितः ॥ 22 ॥ अहो ध्यानध्यमहो ध्यान्ध्यं, जनानां जगतीतले । नाज्ञासिषुः क्व यास्याम, इत्यन्तर्मुखया धिया ॥ 23 ॥ नापि निद्रां च तन्द्रां च, भोज्यं नापि सुरङ्गतः । / जानन्ति चेत्तदा चिह्न, धर्मादन्यन्न रोचते ॥ 24 ॥ वक्तैवार्थस्य चेदस्य, तदा धिग् मेऽस्तु जीवितम् । . . धन्योऽस्मि वाञ्छयाऽप्यत्र, वाच्यं स्यात्किं पुनः कृतौ ! ॥ 25 ॥ यःकश्चित् पृच्छ्यतेऽस्माभिः, साम्प्रतं स्थीयते कथम् ? | अत्यन्तमार्त एवेति, सर्वस्याप्येकमुत्तरम् ॥ 26 ॥ ऋणरोगकुटुम्बेन, राजतस्करगोत्रजैः । दारिद्रयधनरक्षादिव्यापारैर्दुस्थितो जनः ॥ 27 ॥ जानन्नपि न जानाति, वहत्येव हि केवलम् । . सर्वमेतदहो मूढः, स्वार्थं कर्तुमनादरः । ॥ 28 ॥ प्रतिभान्ति स्त्रियो दृष्टा, निर्विकारेण चेतसा । केषां प्रस्तरसङ्काशाः केषां विष्ठैकभस्त्रिकाः ॥ 29 ॥ दासीकृतैकपीयूषाः, वैकारिणां पुनः स्त्रियः । विकारतस्ततो वैरी, नान्यः कश्चन देहिनाम् ॥ 30 ॥ यात्यवश्यमवशः सन्नखर्वगर्वपर्वतम् । स गन्ता दुर्गतिं सर्वापर्वार्वाग्भागभाविनीम् ॥ 31 ॥ निश्चयव्यवहाराभ्यां, साक्षाद् दृष्ट्वापि कोटिशः । संसारमिन्द्रजालं धिग्बुध्यन्ते नैव जन्तवः ॥ 32 ॥ 18 Page #28 -------------------------------------------------------------------------- ________________ // 33 // // 34 // // 35 // // 36 // // 37 // बुद्धवाऽलीकभ्रमं सौख्ये, संवेगापूर्णमानसः । तथापि कोऽपि कामेभ्यः, पुण्यात्मा विनिवर्तते धर्मसर्वस्वमाख्याय, शिक्षां जीव ! वदामि ते । यावज्जीवं त्वयाऽध्येयमेतत् श्लोकचतुष्टयम् औषधं नेत्रदानं च, विरेकश्चित्रकर्मकः । यथैव पृष्ठतो रम्यं, धर्माख्यानमिदं तथा संसारनाटकं सर्वं, पश्यत्युत्फुल्ललोचनः । स्वदेहनाटकं स्पष्टं, कश्चिन्नेक्षेत मूढधी: बाल्यतारुण्यवृद्धत्वहास्यरोदनखेदनम् । विषादानन्दकोपादि, कोटिशः पश्य कौतुकम् रहस्यं भण्यसे वत्स !, मा भूच्छिद्रघटोपमः । . मा कार्षीः पृष्ठतः खेदं, कालदष्टो न चेच्छृणु स्वस्थोऽपि वत्स ! नो वेत्सि, मयाऽऽख्यातं मुहुर्मुहुः । जातजातिस्मरः प्रेत्य, कर्ताऽसि हस्तघर्षणम् कल्याणं मङ्गलं कर्तुमिहामुत्र च मानवैः । मन्यमानैः सुधापानं, श्रोतव्या धर्मदेशना सुलभा धर्मवक्तारो, यथा पुस्तकवाचकाः । ये कुर्वन्ति स्वयं धर्म, विरलास्ते महीतले कुर्वन्तोऽपि विलोक्यन्ते, सामग्रीवशतः क्वचित् । ये दृश्यास्ते पुनः केऽपि, संवेगामृतपूरिताः संवेगामृतहीनोऽपि, धर्मरत्नविनाकृतः । विधत्तेऽमीषु यः श्रद्धां, सोऽपि धन्यः कलौ किल ॥ 38 ॥ ॥ 39 // // 40 // // 41 // // 42 // // 43 // 10 Page #29 -------------------------------------------------------------------------- ________________ उपाध्यायश्रीसकलचन्द्रजीकृता ॥ ध्यानदीपिका ॥ सर्वर्द्धिलब्धिसिद्धीशैर्योगीन्द्रैर्वृतमिष्टदम् । निष्पापं पापहं वन्दे सर्वं सर्वज्ञमण्डलम् ब्रह्मज्ञानानन्दे लीनार्हत्सिद्धसाधुसंदोहम् । / स्मृत्वा ध्यानकृतेऽहं ध्यानाध्वगदीपिकां वक्ष्ये ॥ 2 ॥ जैनागमार्थानवलम्ब्य मोहध्वान्तान्तकृत्री shmshuddhidaatrii| ध्यानार्थिभिः स्वान्तगृहे विधेया नित्यं निजोद्योतकृते kRtiishaiH॥ 3 // जीवो ह्यनादिमलिनो मोहान्धोऽयं च हेतुना येन । शुध्यति तत्तस्य हितं तच्च तपस्तच्च विज्ञानम् ॥ 4 ॥ जन्मजरामरणभयैः पीडितमालोक्य विश्वमनगाराः । निःसङ्गत्वं कृत्वाध्यानार्थं भावनां जग्मुः भूतेषु भज समत्वं चिन्तय चित्ते निजात्मरूपं च । मनसः शुद्धिं कृत्वा भावय चित्तं च भावनया भावना द्वादशैतास्ता अनित्यादिकताः स्मृताः । ज्ञानदर्शनचारित्र्यं वैराग्याद्यास्तथा पराः वाचना पृच्छना साधुप्रेक्षणं परिवर्तनम् । सद्धर्मदर्शनं चेति ज्ञातव्या ज्ञानभावना संवेगः प्रशमः स्थैर्य-मसंमूढत्वमस्मयः । आस्तिक्यमनुकम्पेति ज्ञेया सम्यक्त्वभावना ईर्यादिविषया यत्ना मनोवाक्कायगुप्तयः । परीषहसहिष्णुत्वमिति चारित्र्यभावना ॥ 10 ॥ विषयेष्वनभिष्वङ्गः कार्यं तत्त्वानुचिन्तनम् । .. जगत्स्वभावचिन्तेति वैराग्यस्थैर्यभावना ॥ 11 ॥ ॥ 7 ॥ // 8 // Page #30 -------------------------------------------------------------------------- ________________ भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्म-पुद्गलजीवानां स्वरूपं च विचिन्तयेत् ॥ 12 ॥ नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् ॥ 13 ॥ सर्वे भवसंबन्धा विनश्वरा विभवदेहसुखमुख्याः । अमरनरेन्द्रैश्वर्यं यौवनमपि जीवितमनित्यम् ॥ 14 ॥ अक्षार्था पुण्यरूपा ये पूर्वं स्युस्ते क्षणेन च । अक्षाणामिष्टतां दत्त्वाऽनिष्टतां यान्त्यहो क्षणात् ॥ 15 ॥ अशुभार्थः शुभार्थः स्याच्छुभार्थोप्यशुभस्तथा । रागद्वेषविकल्पेन भावानामित्यनित्यता ॥ 16 ॥ न त्राणं न हि शरणं सुरनरहरिखेचरकिन्नरादीनाम् । यमपाशपाशितानां परलोकं गच्छतां नियतम् । / ॥ 17 ॥ इन्द्रियभरानुभूतैरद्भुतनवरसकरैश्च निजविषयैः । श्रुतदृष्टलब्धभुक्तैर्यदि मरणं कि ततस्तैर्भोः ॥ 18 ॥ नीयमानः कृतान्तेन जीवोऽत्राणोऽमरैरपि । प्रतिकारशतेनापि त्रायते नेति चिन्तयेत् ॥ 19 ॥ संसारदुःखजलधौ चतुर्गतावत्र जन्मजरावर्ते । मरणार्तिवाडवाग्नौ भ्रमन्ति मत्स्या इवाङ्गभृतः ॥ 20 ॥ उत्पद्यन्ते विपद्यन्ते त्रसेषु स्थावरेषु c। . स्वकर्मप्रेरिता जीवाः संसारस्येतिभावनाः ॥ 21 ॥ शुभाशुभानां जीवोऽयं कृतानां कर्मणां फलम् । सोऽत्रैव. स्वयमेवैकः परत्रापि भुनक्ति च ॥ 22 ॥ . कलत्रपुत्रादिकृते दुरात्मा करोति दुष्कर्म स एव एकः । भुङ्क्ते फलं श्वभ्रगतः स्वयं च नायाति सोढुं स्व्ज्ञास्त्द्न्ते||| 23 ॥ . . . 21 Page #31 -------------------------------------------------------------------------- ________________ - // 25 // आत्मा स्वभावेन शरीरतोऽयमन्यश्चिदानन्दमयो विशुद्धः । कर्माणुभिर्योऽस्ति कृतः कलङ्की स्वर्णं यथा धातुजकालिकाभि:24 सर्वथाऽन्यस्वभावानि, पुत्रमित्रधनानि च । चेतनेतरे वस्तूनि, स्वात्मरूपाद्विभावय विनैकं स्वकमात्मानं स्र्व्म्न्य्न्निजात्म्न्ः। मत्वेतीष्टाप्तिनाशेऽङ्गिन् ! हर्षशोकौ हि मूढता ॥ 26 ॥ शुक्रादि बीजं निन्द्यमनेकाशुचिसंभृतम् । मलिनं निसर्गनिःसारं लज्जागारं त्विदं वपुः ॥ 27 ॥ विनश्वरं पोषितभूषितं किं यात्येव यत्तन्मिलितं ततः किम् । सृजति पुनः प्रतति ततः किं जातो मृतो यो विफलस्ततः किम् ॥ 28 ॥ मनोवच:कायकर्म योग इत्युच्यते जिनैः । स एवाश्रव इत्युक्तः सोऽप्यशुभ: शुभस्तथा . ॥ 29 ॥ अम्भोधौ यानपात्रस्य छिद्रं सूते यथा जलम् । योगरन्धैस्तथा. जीवः कर्मादत्ते शुभाशुभम् ॥ 30 ॥ अशेषाश्रवरोधो यः संवरोऽसौ निगद्यते । द्रव्यतो भावतश्चापि स द्विधेति प्रवर्तते ॥ 31 ॥ यः कर्मपुद्गलादानविच्छेदः स्यात्तपस्विनाम् । स द्रव्यसंवरो ज्ञेयो योगिभिर्भावितात्मभिः ॥ 32 ॥ यः संसारनिमित्तस्य क्रियाया विरतिः सताम् । स भावसंवरो ज्ञेयः सर्वसंवृतयोगिनाम् ॥ 33 ॥ मूलभूतानि कर्माणि जन्मान्तादि व्यथातरोः । विशीर्यते यया सा च निर्जरा प्रोच्यते बुधैः ॥ 34 ॥ सा सकामा ह्यकामा च द्विविधा प्र्तिपादिताः। - निर्ग्रन्थानां सकामा स्यादन्येषामितरा तथा । ॥ 35 ॥ 22 Page #32 -------------------------------------------------------------------------- ________________ स्वयं पाक उपायाच्च फलानां स्याद्यथा तरोः । तथात्र कर्मणां पाकः स्वयं चोपायतो भवेत् ॥ 36 ॥ विशुध्यति यथा.स्वर्णं सदोषमपि वह्निना । तद्वच्छुध्यति जीवोऽयं तप्यमानस्तपोग्निना ॥ 37 ॥ जगदीधारो धर्मो दयान्वितो दशविधश्च पूतजगत् । स्वर्गापवर्गसुखदः सुदुर्लभो भाव्यते भव्यैः ॥ 38 ॥ यस्यांशमेवमुपसेव्य भजन्ति भव्या मुक्तिं वृषस्य शुचिदानदयादिज्ञातैः । शक्यं स्वरूपमतुलं गदितुं हि सम्यक् किं तस्य नास्तिकनरैश्च कुशास्त्रवादैः ॥ 39 ॥ जीवादयो यत्र समस्तभावा जिनैविलोक्यन्त इतीह लोकः । उक्तस्त्रिधासौ स्वयमेव सिद्धो स्वामी च नित्यो निधनश्च चिन्त्यः ॥ 42 ॥ उत्पद्यन्ते विपद्यन्ते यत्रैते जीवराशयः । कर्मपाशातिसंबद्धाः नानायोनिषु संस्थिताः ॥ 43 ॥ जीवानां योनिलक्षेषु भ्रमतामतिदुर्लभम् । मानुष्यं धर्मसामग्री बोधिरत्नं च दुर्लभम् गुणोपेतं नरत्वं चेत् काकतालीयनीतितः । यद्याप्तं सफलं कुर्यात् नित्यं मोक्षार्थसाधनैः ॥ 45 ॥ मोक्षोऽतिकर्मक्षयतः प्रणीतः कर्मक्षयो ज्ञानचारित्र्यतश्च । ज्ञानं स्फुरद्ध्यानत एव चास्ति ध्यानं हितं तेन shivaadhvgaanaam|| 46 // . मोक्षः कर्मक्षयादेव स सम्यग्ज्ञानतो भवेत् । ध्यानसाध्यं मतं तद्धि तस्मात्तद्धितमात्मनः ॥ 47 ॥ अतः स्वात्मार्थसिद्ध्यर्थं धर्मध्यानं मुनिः श्रयेत् । . प्रतिज्ञां प्रतिपद्येति चिन्त्यते ध्यानदीपिका ॥ 48 ॥ ॥ 44 // . 20 Page #33 -------------------------------------------------------------------------- ________________ अन्तेऽस्ति मृत्युर्यदि यस्य तस्य चिन्तामणिहस्तमितस्ततः किम् । सुवर्णसिद्धिस्त्वभवत्ततः किं जातं प्रभुत्वं क्षणिकं ततः किम् ॥ 49 ॥ प्राप्ता च गुर्वी पदवी ततः किं गीतं यशोऽन्यैर्न हि वा ततः किम्। भुक्ताश्च भोगाः सुरसास्ततः किं लब्धा च विद्याधरता ततः किम् ॥ 50 ॥ शब्दादिभिर्ती ललितं ततः किं श्रियोऽर्जिता कोटिमितास्ततः किम्। . नतं श्रुतज्ञैर्महितं ततः किं न स्वीकृतं चैव निजार्थसाध्यम् ॥ 51 ॥ अतोऽसत्कल्पनाभाजं हित्वार्थं मोक्षमिच्छुभिः । समस्तगुणसंस्थानं धर्मध्यानं समाश्रितम् माग समानतम् ॥ 52 ॥ निविण्णोसि यदि भ्रातर्जन्मादिक्लेशयोगतः । . निःसङ्गत्वं समासृत्य धर्मध्यानरतो भव . ॥ 53 ॥ अविद्यातामसं त्यक्त्वा, मोहनिद्रामपास्य c। निर्दोषोऽथ स्थिरीभूय पिब ध्यानसुधारसम् ॥ 54 ॥ ध्याता ध्यानं च तद्ध्येयं फलं चेति चतुर्विधम् । सर्वं संक्षेपतो मत्वा स्वार्तध्यानादिकं त्यजेत् . ॥ 55 ॥ निर्ग्रन्थो हि भवेद् ध्याता प्रायो ध्याता गृही न च । परिग्रहादिमग्नत्वात् तस्य चेतो यतश्चलम् । ॥ 56 ॥ खरस्यापि हि किं शृङ्गं खपुष्पमथवा भवेत् । तथाङ्गनादिसक्तानां नराणां क्व स्थिरं मनः ॥ 57 ॥ तथा पाखण्डीमुख्यानां नास्तिकानां कुचक्षुषाम् । .. तेषां ध्यानं न शुद्धं यद्वस्तुतत्त्वाज्ञता यतः ॥ 58 ॥ सदाचाराच्च भ्रष्टानां कुर्वतां लोकवञ्चनम् । बिभ्रतां साधुलिङ्गं च तेषां ध्यानं न शुद्धिदम् ॥ 59 ॥ नित्यं विभ्रान्तचित्तानां पश्यत्वेषां कुचेष्टितम् । / संसारार्थं यतित्वेऽपि तेषां यात्यफला जनिः । ॥ 60 / / 24 Page #34 -------------------------------------------------------------------------- ________________ // 61 // // 62 // // 63 // // 64 // // 65 // // 66 // ध्यानमेवात्मधर्मस्य मूलं मोक्षस्य साधनम् । असद्ध्यानं ततो हेयं यत् कुतीर्थकदर्शितम् कैश्चिन्मूढात्मभिर्ध्यानमन्यैः स्वपरवञ्चकैः । सपापं तत्प्रणीतं च दुःखदुर्गतिदायकम् धनार्थं स्त्रियादिवश्यार्थं, जन्तुघातादिकारकम् । शत्रूच्चायदिकृद् ध्यानं क्रियते दुष्टबुद्धिभिः दृढसंहननस्यापि मुनेरान्तर्मुहूर्तिकम् । ध्यानमाहुरथैकाग्रचिन्तारोधो जिनोत्तमाः छद्मस्थानां तु यद्ध्यानं भवेदान्तर्मुहूर्तिकम् । योगरोधो जिनेन्द्राणां ध्यानं कर्मोघघातकम् एकचिन्तानिरोधो यस्तद्ध्यानं भावनाः पराः । अनुप्रेक्षार्थचिन्ता वा ध्यानसंतानमुच्यते रागद्वेषौ शमी मुक्त्वा यद्यद्वस्तु विचिन्तयेत् । तत्प्रशस्तं मतं ध्यानं रौद्रायं caaprshstkm। वीतरागो भवेत् योगी यत्किञ्चिदपि चिन्तयन् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः आर्तं रौद्रं च दुर्ध्यानं प्रत्येकं तच्चतुर्विधम् । अर्ते भवमथार्त स्यात् रौद्रं प्राणातिपातजम् अनिष्टयोगजं चाद्यं परं चेष्टवियोगजम् । . रोगार्तं च तृतीयं स्यात् निदानार्तं चतुर्थकम् विषदहनवनभुजं गमहरिशस्त्रारातिमुख्यदुर्जीवैः । स्वजनतनुघातकृभिः सह योगेनार्त्तमाद्यं च श्रुतैदृष्टैः स्मृतै तैः प्रत्यासत्तिसमागतैः । अनिष्टार्थैर्मन:क्लेशे पूर्वमार्तं भवेत्तदा ॥ 67 ॥ ॥ 68 // // 69 // // 70 // // 71 // // 72 // .. . . 25 Page #35 -------------------------------------------------------------------------- ________________ // 73 // // 74 // // 75 // // 76 // // 77 // राज्यैश्वर्यकलत्रपुत्रविभवक्षेत्रस्वभोगात्यये चित्तप्रीतिकरप्रशस्तविषयप्रध्वं सभावेऽथवा । . सत्रासभ्रमशोकमोहविवशैर्यच्चिन्त्यतेऽहनिशम् तत्स्यादिष्टवियोगजं तनुमतां ध्यानं मनोदुःखदम् दृष्टश्रुतानुभूतैस्तैः पदार्थश्चित्तरञ्जकैः । वियोगे यन्मनःक्लेशः स्यादात~ चेष्टहानिजम् मनोज्ञवस्तु विध्वंसे पुनस्तत्संगमाथिभिः । क्लिश्यन्ते यत् तदेतत्स्यात् द्वितीयार्त्तस्य. लक्षणम् अल्पानामपि रोगाणां मा भूत्स्वप्नेऽपि संगमः । ममेति या नृणां चिन्ता स्यादातं तत् तृतीयकम् राज्यं सुरेन्द्रता भोगाः खगेन्द्रत्वं जयश्रियः । कदा मेऽमी भविष्यन्ति भोगार्तं चेति संमतम् पुण्यानुष्ठानजातैरभिलषति पदं यज्जिनेन्द्रामराणाम् यद्वा तैरेव वाञ्छत्यहितजनकुलच्छेदमत्यन्तकोपात् । पूजासत्कारलाभादिकसुखमथवा याचते यद्विकल्पैः स्यादात~ तन्निदानमभवमिह नृणां दुःखदं ध्यानमार्तम् लेश्यात्रयं च कृष्णादि नातिसंक्लिष्टकं भवेत् । आर्त्तध्यानगतस्याथ लिङ्गान्येतानि चिन्तयेत् शोकाक्रन्दौ मूर्छा मस्तकहृदयादिताडनं चिन्ता । आर्तंगतस्य नरस्य हि लिङ्गान्येतानि बाह्यानि दुष्टः क्रूराशयो जन्तू रौद्रकर्मकरो यतः । ततो रौद्रं मतं ध्यानं तच्चतुर्धा बुधैः स्मृतम् हिंसानन्दान्मृषानन्दाच्चौर्यात्संरक्षणात्तथा । रौद्रध्यानं चतुर्धा स्यादेहिनां निर्दयात्मनाम् ॥ 78 ॥ ॥ 79 // // 80 // // 81 // // 82 // Page #36 -------------------------------------------------------------------------- ________________ // 87 // पीडिते च तथा ध्वस्ते जीवौघेऽथ कथिते । स्वेन वान्येन यो हर्षस्तद् हिंसारौद्रमुच्यते ॥ 83 ॥ निरन्तरं निर्दयत्मस्वभावः स्वभावतः सर्वकषायदीप्तः । मदोद्धतः पापमतिः कुशीलः स्यान्नास्तिको यः स हि रौद्र्गेह्म्॥ 84 ॥ जीवानां मारणोपायान् चिन्तयेत् पूजनं तथा । गोत्रदेवीद्विजादीनां मेषादिप्राणघातनैः ॥ 85 ॥ जलस्थलखगादीनां गलनेत्रादिकर्त्तनम् । जीवानां प्राणघातादि कुर्वन् रौद्रं गतो भवेत् ॥ 86 ॥ विधाय वञ्चकं शास्त्रं मार्गमुद्दिश्य हिंसकम् । प्रपात्य व्यसने लोकं भोक्ष्येऽहं वाञ्छितं सुखम् असत्यकल्पनाकोटिकश्मलीकृतमानसः । / चेष्टते यत् जनस्तद्धि मृषानन्दं हि रौद्रकम् । ॥ 88 ॥ चौर्यार्थं जीवघातादि चिन्तार्तं यस्य मानसम् । कृत्वा तच्चिन्तितार्थं यत् हृष्टं तच्चौर्यमुदितम् । ॥ 89 ॥ द्विपदचतुष्पदसारधनधान्यवराङ्गनासमाकीर्णम् । वस्तु परकीयमपि मे स्वाधीनं चौर्यसामर्थ्यात् ॥ 90 ॥ चौर्यं बहुप्रकारं ग्रामाध्वगदेशघातकरणेच्छा । / सततमिति चौर्यरौद्रं भवत्यवश्यं श्वभ्रगमनम् ॥ 91 ॥ बह्मरम्भपरिग्रहसंग्रामैजन्तुघाततो रक्षाम् । कुर्वन् परिग्रहादे रक्षारौद्रीति विज्ञेयम् ॥ 92 ॥ शौरीणां हि शिरांसि भित्त्वा दग्ध्वा पुरग्रामगृहारिदेशान् । प्राप्स्येऽहमैश्वर्यमनन्यसाध्यं स्वगृह्णतां वाथ तथा करिष्ये ॥ 93 ॥ कापोतनीलकाला अतिसंक्लिष्टा भवन्ति दुर्लेश्याः । / रौद्रध्यानपरस्य तु नरस्य नरकातिर्मोहात् ॥ 94 ॥ 27 Page #37 -------------------------------------------------------------------------- ________________ // 95 // // 96 // // 97 // . // 98 // // 99 // // 100 // क्रूरता चित्तकाठिन्यं वञ्चकत्वं कुण्द्न्न्द्द्ता। . निस्तूंशत्वं च लिङ्गानि रौद्रस्योक्तानि सूरिभिः क्वचित्क्वचिदमी भावाः प्रवर्त्तन्ते पुनरपि । प्रागकर्मगौरवाच्चित्रं प्रायः संसारहेतवः प्रविश्याथ शमाम्भोधि योगाष्टाङ्गानि चिन्तयेत् । दुष्टानुष्ठानतो भग्नो मनःशुद्धिकृते मुनिः यमनियमासनबन्धं प्राणायामेन्द्रियार्थसंवरणम् । ध्यानं ध्येयसमाधि योगाष्टाङ्गानि चेति भज सप्तदशभेदसंयमधरो यमी शौचतादियुतनियमी । पद्मासनादिसुस्थः प्राणायामप्रयासी च किमनेन प्रपञ्चेन प्राणायामेन चिन्मताम् । कायहत्क्लेशकारिणा नादृतस्तेन सूरिभिः' पूरकैः कुम्भकैश्चैव रेचकैः किं प्रयोजनम् । विमृश्येति तदादेयं यन्मुक्तेर्बीजमग्रिमम् . इन्द्रियार्थनिरोधो यः स प्रत्याहार उच्यते । प्रत्याहारं विधायाथ धारणा क्रियते बुधैः ध्येयवस्तुनि संलीनं यन्मनोजइविधीयते । परब्रह्मात्मरूपे वा गुणिनां सद्गुणेष्वपि अर्हदाद्यङ्गरूपे वा, भाले नेत्रे मुखे तथा । लये लग्नं मनो यस्य, धारणा तस्य संमता ध्यानं चतुर्विधं ज्ञेयं धर्मं शुक्लं च नामतः । प्रत्येकं तच्छ्येत् योगी विरक्तः पापयोगतः भावनादीनि धर्मस्य स्थानाद्यासनकानि वा। कालचालम्बनादीनि ज्ञातव्यानि मनीषिभिः ॥ 101 ॥ ॥ 102 // // 103 // // 104 // // 105 // // 106 // 28 Page #38 -------------------------------------------------------------------------- ________________ // 107 // // 108 // // 109 // // 110 // // 111 // // 112 // चतस्रो भावना भव्या उक्ता ध्यानस्य सूरिभिः । मैत्र्यादयश्चिरं चित्ते विधेया धर्मसिद्धये प्राणभूतेषु सर्वेषु सुखदुःखस्थितेषु च । वैरिमित्रेषु जीवेषु मैत्री स्याद्धितधीः सताम् वधबन्धनरुद्धेषु निस्त्रिशैः पीडितेषु c। जीवितं याचमानेषु दयाधीः करुणा मता जिनधर्मजुषां ज्ञानचक्षुषां च तपस्विनाम् । नि:कषायजिताक्षाणां गुणे मोदः प्रमोदता देवगुर्वागमाचार-निन्दकेष्वात्मशंसिषु । पापिष्ठेषु च माध्यस्थ्यं सोपेक्षा च प्रकीर्तिता भावनास्वासु संलीनं विधायाध्यात्मिकं स्थिरम् । कर्मपुद्गलजीवानां स्वरूपं च विचिन्तयेत् नित्यमाभिर्यदा विश्वं भावयत्यखिलं मुनिः । विश्वौदासीन्यमापन्नश्चरत्यत्रैव मुक्तवत् सिद्धतीर्थादिके क्षेत्रे शुभस्थाने निरञ्जने । . मनःप्रीतिप्रदे देशे ध्यानसिद्धिर्भवेन्मुनेः यत्र काले समाधानं योगानां योगिनो भवेत् । ध्यानकालः स विज्ञेयो दिनादेनियमोऽस्ति न पद्मासनादिना येनासनेनैव सुखी भवेत् । . ध्यानं तेनासनेन स्यात् ध्यानिनां ध्यानसिद्धये पूर्वाभिमुखो ध्यानी चोत्तरामिमुखोऽथवा । प्रसन्नवदनो धीरो ध्यानकाले प्रशस्यते आलम्बनानि धर्मस्य वाचनाप्रच्छनादिकः । स्वाध्यायः पञ्चधा ज्ञेयो धर्मानुष्ठानसेवया - 20 ॥ 113 ॥ // 114 // // 115 // // 116 // // 117 // . // 118 // Page #39 -------------------------------------------------------------------------- ________________ . // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // ध्यानानुक्रम उक्त: केवलिनां चित्तयोगरोधादि । भवकाले वितरेषां यथा समाधि च विज्ञेयः आज्ञापायविपाकस्य क्रमशः संस्थितेस्तथा । विचयाय पृथग् ज्ञेयं धर्मध्यानं चतुर्विधम् स्वसिद्धान्तप्रसिद्धं यत् वस्तुतत्त्वं विचार्यते । सर्वज्ञाज्ञानुसारेण तदाज्ञाविचयो मतः आज्ञा यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते । अपायविचयं ज्ञेयं ध्यानं तच्च विचक्षणैः । / अपायः कर्मणां यत्र सोऽपायः प्रोच्यते बुधैः रागद्वेषकषायाश्रवक्रिया वर्तमानजीवानाम् । इह परलोकापायानपायभीरुः स्मरेत् साधुः चतुर्धा कर्मबन्धेन शुभेनाप्यशुभेन वा। विपाकः कर्मणां जीवैर्भुज्यमानो विचिन्त्यते प्रतिक्षणसमुद्भूतो यत्र क्र्म्फ्लोद्य्ः। चिन्त्यते चित्ररूपः स विपाकविचयो मतः या संपदार्हतो या च विपदा नारकात्मनः । एकातपत्रया तत्र पुण्यापुण्यस्य कर्मणः अनन्तानन्तमाकाशं सर्वतः सुप्रतिष्ठितम् । तन्मध्ये यः स्थितो लोको नित्यो दृष्टो जिनोत्तमैः स्थित्युत्पत्तिव्ययोपेतैः पदार्थश्चेतनेतरैः । संपूर्णोऽनादिसंसिद्धः स्थितं यत्र जगत्त्रयम् ज्ञानवैराग्यसंपन्नः संवृतात्मा स्थिराशयः । . क्षीणोपशान्तमोहश्चाऽप्रमादी ध्यानकारक: ॥ 125 ॥ ॥ 126 // // 127 // // 128 // // 129 // .. * // 130 // 30 Page #40 -------------------------------------------------------------------------- ________________ // 131 // // 132 // // 133 // // 134 // // 135 // // 136 // शुद्धसम्यक्त्वदर्शी च श्रुतज्ञानोपयोगवान् । दृढसंहननो धीरः सर्वषट्जीवपालकः सत्यवाक् दत्तभोजी च ब्रह्मचारी पवित्रत् । स्त्रीकामचेष्टयास्पृष्टो निःसङ्गो वृद्धसेवकः निराशो निष्कषायी च जिताक्षो निस्स्प्रिग्र्ही। निर्ममः समतालीनो ध्याता स्यात् शुद्धमानसः अप्रमत्तप्रमत्ताख्यौ मुख्यतः स्वामिनौ म्तौ। चत्वारः स्वामिनः कैश्चित् उक्ता धर्मस्य सूरिभिः पिण्डस्थं च पदस्थं च रुपस्थं रूपवर्जितम् । इत्यन्यच्चापि सद्ध्यानं ते ध्यायन्ति चतुर्विधम् पिण्डस्थे पञ्च विज्ञेया धारणा तत्र पार्थिवी । आग्नेयी मारुती चापि वारुणी तत्त्वभूस्तथा । तिर्यग्लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बुद्वीपसमं स्मरेत् . तत्केसरततेरन्तःस्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् श्वेतसिंहासनासीनं कर्मनिर्मलनोद्यतम् । ' आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले । स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् प्रतिपत्रसमासीनस्वरमालाविराजितम् । कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् रेफरुद्धं कलाबिन्दुलाञ्छितशून्यमक्षरम् । लसद्वि न्दुछटाकोटीकान्तिव्याप्तहरिन्मुखम् ॥ 137 ॥ ॥ 138 // // 140 // // 141 // // 142 // ... . 31 Page #41 -------------------------------------------------------------------------- ________________ (अर्ह) तस्य रेफाद्विनिर्यान्तीं शनैधूमशिखां स्मरेत् । स्फुलिङ्गसंततिं पश्चात् ज्वालाली तदनन्तरम् . ॥ 143 ॥ तेन ज्वालाकलापेन वर्धमानेन संततम् । दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् ॥ 144 ॥ तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । . दहत्येव महामन्त्रध्यानोत्थप्रबलानलः ॥ 145 ॥ ततो देहाद् बहिर्ध्यायेत् त्रिकोणं वह्निमण्डलम् । ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् ॥ 146 ॥ देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः । . कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥ 147 ॥ ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् ॥ 148 ॥ तच्च भस्मरजस्तेन शीघ्रमुभूय वायुना । दृढाभ्यास: प्रशान्तिं तमानयेदिति मारुती ॥ 149 ॥ स्मरेद्वर्षत्सुधासारैः घनमालाकुलं न्भ्ः। . ततोऽर्धेन्दुसमकान्तं मण्डलं वारुणाङ्कितम् ॥ 150 ॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः । तद्रजः कायसंभूतं क्षालयेदिति वारुणी ॥ 151 ॥ सप्तघातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ 152 ॥ ततः सिंहासनासीनं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् ॥ 153 ॥ स्वाङ्गगर्भ निराकारं स्वं स्मरेदिति तत्त्वभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् । ॥ 154 ॥ 32 Page #42 -------------------------------------------------------------------------- ________________ // 155 // // 156 // // 157 // // 158 // // 159 // // 160 // अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्यामन्त्रमण्डलशक्तयः शाकिन्यः क्षुद्रयोगिन्यः पिशाचा पिशिताशनाः । त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः दुष्टा करटिनः सिंहा शलमा पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः पुण्यमन्त्रपदान्येव तथागमपदानि वा । ध्यायन्ते यबुधैनित्यं तत्पदस्थं मतं बुधैः ओम दिकमन्त्राणां मायाबीजजुषां ततिम् । परमेष्ठ्यादिपदव्रातं पदस्थध्यानगः स्मरेत् सर्वातिशययुक्तस्य केवलज्ञानभास्वतः । अर्हतो रूपमालम्ब्य ध्यानं रूपस्थमुच्यते रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तकान्तं मनोहारि सर्वलक्षणलक्षितम् . जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । / निनिमेषदशा ध्यायन् रुपस्थध्यानवान्भवेत् ध्यानी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् । सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ 161 ॥ ॥ 162 // // 163 // // 164 // // 165 // // 166 // 33 Page #43 -------------------------------------------------------------------------- ________________ // 167 // // 168 // // 169 // // 170 // // 171 // // 172 // नासद्ध्यानानि सेव्यानि कौतुकेनापि किन्त्विः। स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चित: लोकाग्रस्थं परात्मानममूर्त क्लेशवर्जितम् । चिदानन्दमयं सिद्धमनन्तानन्दगं स्मरेत् यस्यात्र ध्यानमात्रेण क्षीयन्ते जन्ममृत्यवः । उत्पद्यते च विज्ञानं स ध्येयो नित्यमात्मना तत्स्वरूपाहितं स्वान्तं तद्गुणग्रामरञ्जितम् । योजयत्यात्मनात्मानं स्वस्मिन् तद्रूपसिद्धये इत्यजस्रं स्मरन् योगी तत्स्वरूपावलम्बितः । तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितः । अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् यः परात्मा परं सोऽहं योऽहं स prmeshvrH। . मदन्यो न मयोपास्य; मदन्येन च नाप्यहम् अन्त:करणाकर्णय स्वात्माधीशं विहाय मान्यत्वम् । ध्याने वस्त्ववतारय यतस्तदन्यच्च बन्धकरम् स्वबोधादपरं किञ्चिन्न स्वान्ते क्रियते परम् । कुर्यात् कार्यवशात् किञ्चित् वाग्कायाभ्यामनादृतः एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । साक्षात्कृतजगत्तत्वं विधत्ते शुद्धिमात्मनः ध्यानोपरतोऽपि मुनिर्विविधानित्यादिभावचिन्तनतः । योऽनुप्रेक्षां धत्ते इति शश्चत् सोऽतुलो ध्यानी ॥ 173 ॥ ॥ 174 // // 175 // // 176 // // 178 // // 177 / / 4 Page #44 -------------------------------------------------------------------------- ________________ अनुप्रेक्षात्र धर्मस्य स्याद्यतो हि निबन्धनम् । चित्तं ततः स्थिरीकृत्य तासां रूपं निरूपयेत् ॥ 179 ॥ प्राणघात्युपसर्गेऽपि धन्यैर्ध्यानं न चालितम् । निर्बाधेष्वपि योगेषु सत्सु धत्से न किं स्थिरम् ॥ 180 ॥ स्वाक्षार्थस्य रतिं च दोषं विहाय यत्किंचन वस्तुजातम् । ............... मनोध सर्वं भवतीह तद्धि ॥ 181 ॥ रम्यरामादिरूपादीन् कामार्थ नपि चिन्तयन् । रूद्धस्वाक्षार्थरागादिः शुभध्यानी ह्यसावपि ॥ 182 ॥ यद्यात्तानीन्द्रियाण्यङ्गिन् त्वया तद्विषयान् विना । तानि तिष्ठन्ति नो त्वं तत् निर्दोषान् विषयान् भज ॥ 183 ॥ विना खान्यत्र नो जीवो विनाजीवं न खान्यपि । पञ्चाक्षविषयैः पूत्यैविना सिद्धिर्न साध्यते ॥ 184 ॥ अन्तःकरणनिःसङ्गी बहिःसङ्गीव चेष्टते । . छायावत् निर्विकल्पोऽसौ कर्मणा नोपलिप्यते ॥ 185 ॥ बहिःसंसारदेहाक्षस्थित्या गत्या विनाङ्गिनः । न किं चिच्चलतीति त्वं मत्वा ताममना भज ॥ 186 ॥ आत्मन् ! सिद्धात्मलग्नोऽहं यदा स्यां भोस्तदा त्वया । न गन्तव्यमितीच्छामि गन्तव्यं चेत्तदैव वा ॥ 187 ॥ इति ते ध्यानसमीपे याचे मे मा भवन्तु व्याधिरुजः । अन्ते मरणसमाधिः शुभगतिर्भवतु परलोके ॥ 188 ॥ पीता पद्मा च शुक्ला च लेश्यात्रयमिति स्मृतम् । धर्मस्य क्रमशः शुद्धं कैश्चिच्छुक्लैव केवला ॥ 189 ॥ धर्मध्यानस्य विज्ञेया स्थितिश्चान्तर्मुहूर्तिकी । क्षायोपशमिको भावो लेश्या शुक्लैव केवला ॥ 190 ॥ .. . 34 Page #45 -------------------------------------------------------------------------- ________________ // 191 // // 192 / / // 193 // // 194 // // 195 // // 196 // अर्हदादिगुणीशानां नतिं भक्तिं स्तुति स्मृतिम् । धर्मानुष्ठानदानादि कुर्वन् धर्मीति लिङ्गतः अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः शुक्लं चतुर्विधं ध्यानं तत्राद्ये द्वे च शुक्लके । छद्मस्थयोगिनां ज्ञेये द्वे चान्त्ये सर्ववेदिनाम् श्रुतज्ञानार्थसंबन्धात् श्रुतालम्बनपूर्वके । . पूर्वेऽपरे जिनेन्द्रस्य निःशेषालम्बनच्युतेः सवितर्कसविचारं पृथक्त्वं च प्रकीर्तितम् । शुक्लमाद्यं द्वितीयं च विपर्यस्तमतः परम् सूक्ष्मक्रियाप्रतिपाति तृतीयं सर्ववेदिनाम् । समुच्छिन्नक्रियं ध्यानं तुर्यमार्यैः प्रवेदितम् तत्र त्रियोगिनामाद्यं द्वितीयं त्वेकयोगिनाम् । . सर्वज्ञः क्षीणकर्मासौ केवलज्ञानभास्करः अन्तर्मुहूर्तशेषायुस्तृतीयं ध्यातुमर्हति । शैलेशीकर्मतो ध्यानं समुच्छिन्नक्रियं भवेत् अयोगयोगिनां तुर्यं विज्ञेयं परमात्मनाम् । तेन ते निर्मला जाताः निष्कलङ्का निरामयाः जन्मजानेकदुर्वारबन्धनव्यसनोज्झिताः । सिद्धा बुद्धाश्च मुक्ताश्च ये तेभ्योमे नमो नमः शाश्वतानन्दमुक्तेभ्यो रुपातीतेभ्य एव c। .. त्रैलोक्यमस्तकस्थेभ्यः सिद्धेभ्यो मे नमो नमः ॥ 197 ॥ ॥ 198 // // 199 // // 200 // // 201 // . // 202 // . 35 Page #46 -------------------------------------------------------------------------- ________________ अधुना शुक्लध्यानं यत्तच्चतुर्धापि नास्ति साधूनाम् । पूर्विककेवलिविरहात्तदगम्यं तेन ते तदगुः (जगदुः) ॥ 203 ॥ चर्दाकदीपालिमणिप्रभाभिः किं यस्य चित्तेऽस्ति तमोऽस्तबोधम् । तदन्तकर्ती क्रियतां स्वचित्ते ज्ञान्यङ्गिनः ध्यान्सुदीपिकेय्म्॥ 204 ॥ ॥ 1 ॥ // 2 // // 3 // // 4 // ||cittshuddhi फलम् ॥ सदोषं भवहेतुस्तन्, निर्दोषं मोक्षदं मनः । अत एव परेऽपीत्थ-मामनन्ति मनीषिणः चित्तमेव हि संसारो, रागादिक्लेशवासितम्, तदेव तैर्विनिर्मुक्तं, भवान्त इति कथ्यते गुह्याद् गुह्यतरं तत्त्वं, तदिदं कथयामि ते, चित्तमेव हि सद्रलं, रक्षणीयं प्रयत्नतः यावद्धावति चित्तं ते, जवनं पवनादपि, कामेषु सुखगन्धोऽपि, तावत्तव न विद्यते . प्रतिष्ठा शौकरी विष्ठा, राज्यं चित्ते यदा रजः । भोगा रोगा इवाभान्ति, तदा ते परमं सुखम् यदा बहिर्धमं त्यक्त्वा, स्थिरीभावं प्रपद्य च, / निःस्पृहं भावि चित्तं ते, तदा ते परमं सुखम् यदा ध्यानसरो-मध्ये, निलीनं स्वगुणाम्बुजम्, / भविष्यत्यलिवच्चित्तं, तदा ते परमं सुखम् अभिरामासु रामासु, श्यामासु च मशीषु ते, यदा समं भवेच्चित्तं, तदा ते परमं सुखम् स्फुरत्कान्तिषु रत्नेषु, मृत्स्नायां च न भेदिनी, यदा ते स्यान्मनोवृत्ति, स्तदा ते परमं सुखम् 30 ॥ 5 ॥ ॥ 7 // // 8 // // 9 // Page #47 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // . // 13 // // 14 // // 15 // अनभ्रानुपरागेन्दु, निर्मलं ते यदा म्न्ः। . रजस्तमो नाभिभवं, तदा ते परमं सुखम् । प्रत्यवस्थातरि क्रुद्धे, स्वान्तः शुद्ध च सज्जने । यदा मनस्ते निर्भेदं, तदा ते परमं सुखम् व्याघ्रादिवान्यनिन्दायाः, परद्रोहादहेरिव, / यदा बिभेति चित्तं ते, तदा ते परमं सुखम् धर्मश्चित्ते परिणमे,-च्चन्दने गन्धवद्यदा । आकालमेकभावेन, तदा ते परमं सुखम् शीततापादिभिर्भावैः स्याच्चित्तस्यानुपद्रुता । / सर्वसहा यदा वृत्ति, स्तदा ते परमं सुखम् यदा न प्रेर्यते चित्तं, चिन्मात्रप्रतिबन्धतः । अनादिवासनावातै, स्तदा ते परमं सुखम् ज्ञाननीरैरृतक्षारै, धौतपापमलं यदा । चित्तवस्त्रं भवेच्छुद्धं, तदा ते परमं सुखम् संपूर्णब्रह्मणा सर्वं, सममुच्चावचं जगत् । यदा ध्यायति ते चित्तं, तदा ते परमं सुखम् संहृत्य बुबुदप्रायान्, भावान्संसारिकान्यदा । चित्तोदधिस्तिमितःस्या,-त्तदा ते परमं सुखम् परस्यापेक्षितां त्यक्त्वा, दासतां लिप्सते मनः । यदानुभवसाम्राज्यं, तदा ते परमं सुखम् न सुषुप्तं यदा चित्तं, न सुप्तं न च जागरं । तुर्यावस्थानुभवभृत्तदा ते परमं सुखम् इति चित्तं विना नान्यः, सुख्हेतुर्ज्ग्त्त्र्ये। चित्तवृत्तिं ततो रक्ष, लक्षयन्वास्तवीं स्थितिम् ॥ 16 ॥ ॥ 17 // // 18 // // 19 // . // 20 // // 21 // 34 Page #48 -------------------------------------------------------------------------- ________________ कलिकालसर्वज्ञ pU.A.zrIhemacandrasUrizvaraviracitam // योगशास्त्रम् ॥ * प्रथमप्रकाशः नमो दुर्वाररागादि - वैरिवारनिवारिणे । अर्हते योगिनाथाय, महावीराय तायिने पन्नगे च सुरेन्द्रे च, कौशिके पादसंस्पृशि । निर्विशेषमनस्काय, श्रीवीरस्वामिने नमः ॥ 2 ॥ कृताऽपराधेऽपि जने, कृपामन्थरतारयोः । ईषद् बाष्पाईयोभद्रं, श्रीवीरजिननेत्रयोः ॥ 3 ॥ श्रुताम्भोधेरधिगम्य, सम्प्रदायाच्च सद्गुरोः । स्वसंवेदनतश्चापि, योगशास्त्र विरच्यते ॥ 4 ॥ योगस्यैव महात्म्यमाह योगः सर्वविपद्वाल्ली - विताने परशुः शितः । अमूलमन्त्रतन्त्रं च, कार्मणं निर्वृतिश्रियः .. भूयासोऽपि हि पाप्मानः, प्रलयं यान्ति योगतः । चण्डवाताद् घनघना, घनाघनघटा इव क्षिणोति योगः पापानि, चिरकालार्जितान्यपि । प्रचितानि यथैधांसि, क्षणादेवाशुशुक्षणिः कफविप्रण्मलामर्श - सर्वोषधिमहर्द्धयः । सम्भिन्नश्रोतोलब्धिश्च, यौगं ताण्डवडम्बरम् ॥ 8 ॥ चारणाशीविषावधि - मनःपर्यायसम्पदः । योगकल्पद्रुमस्यैता, विकासिकुसुमश्रियः अहो योगस्य माहात्म्यं, प्राज्यं साम्राज्यमुद्वहन् । अवाप केवलज्ञानं, भरतो भरताधिपः ॥ 10 ॥ 36 ॥ 7 // Page #49 -------------------------------------------------------------------------- ________________ / // 12 // // 13 // पूर्वमप्राप्तधर्मापि, परमानन्दनन्दिता । . योगप्रभावतः प्राप, मरु देवा परं पदम् ब्रह्म-स्त्री-भ्रूण-गो-घात-पातकानरकातिथेः । दृढप्रहारिप्रभृतेर्योगो हस्तावलम्बनम् तत्कालकृतदुष्कर्म-कर्मठस्य दुरात्मनः । / गोप्ने चिलातीपुत्रस्य, योगाय स्पृहयेन्न कः तस्याजननिरेवास्तु, नृपशोर्मोघजन्मनः । अविद्धकर्णो यो योग इत्यक्षरशलाकया योगस्वरूपम्चतुर्वर्गेऽग्रणीर्मोक्षो, योगस्तस्य च कारणम् । ज्ञानश्रद्धानचारित्र-रूपं रत्नत्रयं च सः ज्ञान स्वरूपम्यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा । योऽवबोधस्तमत्राहुः, सम्यग्ज्ञानं मनीषिणः ॥ 14 ॥ ॥ 15 // // 16 // आन्तरश्लोका :1- अथ जीवतत्त्वम् - [आन्तर श्लोक 1थी 65 शास्त्रसंदेशमाला भाग-11 श्री त्रिषष्ठि देशना संग्रहमां श्री अनन्तजिनदेशनामध्ये श्लोक नं.रथी 65] स्वस्वभावजमत्यक्षं, यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाग्रणीत्वेन, तेन मोक्षः प्रकीर्तितः ॥ 66 ॥ ज्ञानस्वरूपम् - मतिश्रुतावधिमनःपर्यायाः केवलं तथा । अमीभिः सान्वयैर्भेदै, निं पञ्चविधं मतम् ॥ 67 ॥ 40 Page #50 -------------------------------------------------------------------------- ________________ अवग्रहादिभिभिन्नं, बह्मौरितरैरपि । इन्द्रियानिन्द्रियभवं, मतिज्ञानमुदीरितम् ॥ 68 ॥ विस्तृतं बहुधा पूर्व-रङ्गोपाङ्गः प्रकीर्णकैः । स्याच्छब्दलाञ्छितं ज्ञेयं, श्रुतज्ञानमनेकधा देवरैरयिकाणां स्यादवधिर्भवसम्भवः । षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षण: ॥ 70 ॥ ऋजुर्विपुल इत्येवं, स्यान्मनःपर्ययो द्विधा । विशुद्ध्यप्रतिपाताभ्यां, तद्विशेषोऽवगम्यताम् ॥ 71 ॥ अशेषद्रव्यपर्याय-विषयविश्वलोचनम् । अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते ॥ 72 ॥ एवं च पश्चभिर्जाने, तितत्त्वसमुच्चयः । अपवर्गहेतुरन-त्रयस्याद्याङ्गभाग्भवेत् - ॥ 73 ॥ भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिम-तिमिरनाशे, पद्मिनीप्राणनाथ: नयनमपरमेतद्विश्वतत्त्वप्रकाशे, करणहरिणबन्धे, वागुरा ज्ञानमेव74 ॥ दर्शनस्वरूपम् - रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते । जायते तन्निसर्गेण, गुरोरधिगमेन वा. - ॥ 17 ॥ अनाद्यनन्तसंसारा-वर्तवर्तिषु देहिषु । ज्ञानदृष्ट्यावृतिवेद-नीयान्तरायकर्मणाम् । ॥ 75 ॥ सांगरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः । विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः ॥ 76 ॥ ततो गिरिसरिद्ग्राव-घोलनान्यायतः स्वयम् । एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः ॥ 77 ॥ 41 Page #51 -------------------------------------------------------------------------- ________________ शेषाब्धिकोटिकोट्यन्त:-स्थितौ सकलजन्मिनः । / यथाप्रवृत्तिकरणाद्, ग्रन्थिदेशं समिति . . ॥ 78 ॥ रागद्वेषपरीणामो, दुर्भेदो ग्रन्थिरुच्यते । दुरुच्छेदो दृढतरः, काष्ठादेवि सर्वदा .: ॥ 79 ॥ ग्रन्थिदेशं तु संप्राप्ता, रागादिप्रेरिता पुनः । / . उत्कृष्टबन्धयोग्याः स्युश्चतुर्गतिजुषोऽपि ते ॥ 80 ॥ तेषां मध्ये तु ये भव्यां, भाविभद्राः शरीरिणः । आविष्कृत्य परं वीर्य-मपूर्वकरणे कृते. ॥ 81 ॥ अतिक्रामन्ति सहसा, तं ग्रन्थिं दुरतिक्रमम् । अतिक्रान्तमहाध्वानो, घट्टभूमिमिवाध्वगाः ॥ 82 ॥ अथानिवृत्तिकरणादन्तरकरणे कृते । मिथ्यात्वं विरलीकुर्युर्वेदनीयं यदग्रतः ॥ 83 ॥ आन्तर्मुहूर्तिकं सम्यग्-दर्शनं प्राप्नुवन्ति यत् । निसर्गहेतुकमिदं, सम्यक्श्रद्धानमुच्यते । ॥ 84 ॥ गुरूपदेशमालम्ब्य, सर्वेषामपि देहिनाम् । . यत्तु सम्यक्श्रद्धानं तत्, स्यादधिगमजं परम् ॥ 85 ॥ यमप्रशमजीवातुर्बीजं ज्ञानचरित्रयोः । हेतुस्तपः श्रुतादीनां, सदर्शनमुदीरितम् ॥ 86 ॥ श्लाघ्यं हि चरणज्ञान-वियुक्तमपि दर्शनम् । न पुननिचारित्रे, मिथ्यात्वविषदूषिते ज्ञानचारित्रहीनोऽपि, श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्यात्तीर्थकृत्त्वं प्रपत्स्यते अधृतचरणबोधाः प्राणिनो यत्प्रभावादसमसुखनिधानं, मोक्षमासादयन्ति । ॥ 87 ॥ ॥ 88 // Page #52 -------------------------------------------------------------------------- ________________ // 89 // = // 18 // // 19 // // 20 // = // 21 // भवजलनिधिपोतं, दुःखकान्तारदावम्, श्रयत तदिह. सम्यग्-दर्शनं रत्नमेकम् चारित्रस्वरूपम् - सर्वसावद्ययोगानां, त्यागश्चारित्रमिष्यते । कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः । पञ्चभिः पञ्चभिर्युक्ता, भावनाभिविमुक्तये न यत्प्रमादयोगेन, जीवितव्यपरोपणम् । त्रसानां स्थावराणां च, तदहिंसाव्रतं मतम् प्रियं पथ्यं वचस्तथ्यं, सूनृतव्रतमुच्यते । तत्तथ्यमपि नो तथ्य-मप्रियं चाहितं च यत् . अनादानमदत्तस्या-स्तेयव्रतमुदीरितम् । बाह्याः प्राणा नृणामों, हरता तं हता हि ते दिव्यौदारिककामानां, कृतानुमतिकारितैः । मनोवाकायतस्त्यागो, ब्रह्माष्टादशंधा मतम् सर्वभावेषु मूर्छाया-स्त्यागः स्यादपरिग्रहः । यदसत्स्वपि जायेत, मूर्च्छया चित्तविप्लव: भावनाभि वितानि, पञ्चभिः पञ्चभिः क्रमात् । महाव्रतानि नो कस्य, साधयन्त्यव्ययं पदम् मनोगुप्त्येषणादाने-र्याभिः समितिभिः सदा । दृष्टान्नपानग्रहणे-नाहिंसां भावयेत् सुधी: हास्यलोभभयकोधप्रत्याख्यानै निरन्तरम् । आलोच्य भाषणेनापि, भावयेत्सूनृतव्रतम् ॥ 22 ॥ ॥ 23 // = // 24 // = // 25 // // 26 // // 27 // . 43 Page #53 -------------------------------------------------------------------------- ________________ || 28 // आलोच्यावग्रहयाञ्चा-'भीक्ष्णावग्रहयाचनम् । एतावन्मात्रमेवैतदित्यवग्रहधारणम् समानधार्मिकेभ्यश्च, तथावग्रहयाचनम् । / अनुज्ञापितपानान्नाशनमस्तेयभावनाः [युग्मम्] ॥ 29 ॥ स्त्रीषण्ढपशुमद्वेश्मा-सनकुड्यान्तरोज्झनात् । सरागस्त्रीकथात्यागा-त्प्राग्रतस्मृतिवर्जनात् ॥ 30 ॥ स्त्रीरम्याङ्गेक्षणस्वाङ्ग-संस्कारपरिवर्जनात् । प्रणीतात्यशनत्यागाद्, ब्रह्मचर्यं तु भावयेत् [युग्मम्] ॥ 31 ॥ स्पर्शे रसे च गन्धे च, रूपे शब्दे च हारिणि । .... पञ्चस्वितीन्द्रियार्थेषु, गाढं गायस्य वर्जनम् ॥ 32 ॥ एतेष्वेवामनोज्ञेषु, सर्वथा द्वेषवर्जनम् । . आकिञ्चन्यव्रतस्यैवं, भावनाः पञ्च कीर्तिताः (युग्मम्) ॥ 33 ॥ अथवा पञ्चसमितिगुप्तित्रयपवित्रितम् । चरित्रं सम्यक्चारित्र-मित्याहुर्मुनिपुङ्गवाः . ॥ 34 ॥ ईर्याभाषैषणादान-निक्षेपोत्सर्गसंज्ञिकाः । पञ्चाहुः समितीस्तिस्रो, गुप्तीस्त्रियोगनिग्रहात् ॥ 35 ॥ लोकातिवाहिते मार्गे, चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य, गतिरीर्या मता सताम् ॥ 36 ॥ अवद्यत्यागतः सर्व-जनीनं मितभाषणम् । प्रिया वाचंयमानां सा, भाषासमितिरुच्यते ॥ 37 ॥ द्विचत्वारिंशता भिक्षादोषैनित्यमदूषितम् । मुनिर्यदन्नमादत्ते, सैषणासमितिर्मता. ॥ 38 ॥ आसनादीनि संवीक्ष्य, प्रतिलिख्य च यत्नतः । गृह्णीयानिक्षिपेद्वा यत् सादानसमितिः स्मृता ॥ 39 ॥ Page #54 -------------------------------------------------------------------------- ________________ // 40 // // 41 // // 42 // // 43 // // 44 // // 45 // कफमूत्रमलप्रायं, निर्जन्तुजगतीतले । यत्नाद्यदुत्सृजेत्साधुः, सोत्सर्गसमिति भवेत् विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । आत्मारामं मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता संज्ञादिपरिहारेण, यन्मौनस्यावलम्बनम् । वाग्वृत्तेः संवृतिर्वा या, सा वाग्गुप्तिरिहोच्यते उपसर्गप्रसङ्गेऽपि, कायोत्सर्गजुषो मुनेः । स्थिरीभावः शरीरस्य, कायगुप्तिनिगद्यते शयनासननिक्षेपादानचंक्रमणेषु च । स्थानेषु चेष्टानियमः, कायगुप्तिस्तु साऽपरा एताश्चारित्रगात्रस्य, जननात्परिपालनात् । संशोधनाच्च साधूनां, मातरोऽष्टौ प्रकीर्तिताः सर्वात्मना यतीन्द्राणा-मेतच्चारित्रमीरितम् । . यतिधर्मानुरक्तानां, देशतः स्यादगारिणाम् . न्यायसम्पन्नविभवः, शिष्टाचारप्रशंसकः । कुलशीलसमैः सार्द्ध, कृतोद्वाहोन्यगोत्रजैः पापभीरु : प्रसिद्धं च, देशाचारं समाचरन् । अवर्णवादी न क्वापि, राजादिषु विशेषतः अनतिव्यक्तगुप्ते च, स्थाने सुप्रातिवेश्मिकें । अनेकनिर्गमद्वारविवजितनिकेतनः कृतसङ्गः सदाचारै-र्मातापित्रोश्च पूजकः । त्यजन्नुपप्लुतं स्थान-मप्रवृत्तश्च गर्हिते व्ययमायोचितं कुर्वन्, वेषं वित्तानुसारतः । अष्टभिर्धीगुणैर्युक्तः, श्रृण्वानो धर्ममन्वहम् ॥ 46 ॥ ॥ 47 // // 48 // // 49 // // 50 // // 51 // 45 Page #55 -------------------------------------------------------------------------- ________________ // 52 // // 53 // अजीर्णे भोजनत्यागी, काले भोक्ता च सात्म्यतः । अन्योऽन्याप्रतिबन्धेन, त्रिवर्गमपि साधयन् यथावदंतिथौ साधौ, दीने च प्रतिपत्तिकृत् । सदाऽनभिनिविष्टश्च, पक्षपाती गुणेषु च अदेशाकालयोश्चर्यां, त्यजन् जानन् बलाबलम् । / वृत्तस्थज्ञानवृद्धानां, पूजकः पोष्यपोषक: दीर्घदर्शी विशेषज्ञः, कृतज्ञो लोकवल्लभः । सलज्जः सदयः सौम्यः, परोपकृतिकर्मठः अन्तङ्गारिषड्वर्ग-परिहारपरायणः । वशीकृतेन्द्रियग्रामो, गृहिधर्माय कल्पते ॥ 54 ॥ ॥ 55 // // 56 // अथ द्वितीयप्रकाशः सम्यक्त्वमूलानि पञ्चाणु-व्रतानि गुणास्त्रयः । शिक्षापदानि चत्वारि, व्रतानि गृहमेधिनाम् ॥ 57 ॥ या देवे देवताबुद्धि-गुरौ च गुरुतामतिः । धर्मे च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते . ॥ 58 ॥ मूलं बोधिद्रुमस्यैतत्, द्वारं पुण्यपुरस्य च । पीठं निर्वाणहर्म्यस्य, निधानं सर्वसम्पदाम् ॥ 90 ॥ गुणानामेक आधारो-रत्नानामिव सागरः । / पात्रं चारित्रवित्तस्य, सम्यक्त्वं श्लाघ्यते न कैः ॥ 91 ॥ अवतिष्ठेत नाज्ञानं, जन्तौ स्म्य्क्त्व्वासिते। . प्रचारस्तमसः कीहक्, भुवने भानुभासिते ॥ 92 ॥ तिर्यग्नरकयोद्वरि, दृढा सम्यक्त्वमर्गला । .. देवमानवनिर्वाण-सुखद्वारैककुञ्चिका ॥ 93 ॥ 47 Page #56 -------------------------------------------------------------------------- ________________ भवेद्वैमानिकोऽवश्यं, जन्तुः सम्यक्त्ववासितः । यदि नोद्वान्तसम्यक्त्वो, बद्धायुर्वापि नो पुरा ॥ 94 ॥ अन्तर्मुहूर्तमपि यः समुपास्य जन्तुः, सम्यक्त्वरत्नममलं विजहाति सद्यः बम्भ्रम्यते भवपथे सुचिरं न सोऽपि, तद्विभ्रतश्चिरतरं किमुदीरयामः 95 अदेवे देवबुद्धिर्या, गुरुधीरगुरौ च या । अधर्मे धर्मबुद्धिश्च, मिथ्यात्वं तद्विपर्ययात् ॥ 59 ॥ मिथ्यात्वं परमो रोगो, मिथ्यात्वं परमं तमः । / मिथ्यात्वं परमः शत्रु-मिथ्यात्वं परमं विषम् ॥ 96 ॥ जन्मन्येकत्र दुःखाय, रोगो ध्वान्तं रिपुर्विषम् । अपि जन्मसहस्रेषु, मिथ्यात्वमचिकिसितम् ॥ 97 ॥ मिथ्यात्वेनालीढचित्ता नितान्तं, तत्त्वातत्त्वं जानते नैव जीवाः । किं जात्यन्धाः कुत्रचिद्वस्तुजाते, रम्यारम्यव्यक्तिमासादयेयुः ॥ 98 ॥ सर्वज्ञो जितरागादि-दोषत्रैलोक्यपूजितः । . यथास्थितार्थवादी च, देवोऽर्हन् परमेश्वरः ॥ 60 ॥ ध्यातव्योऽयमुपास्योऽय-मयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं, शासनं चेतनास्ति चेत् ॥ 61 ॥ ये स्त्रीशस्त्राक्षसूत्रादि-रागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरा-स्ते देवाः स्युन मुक्तये ॥ 62 ॥ नाट्याट्टहाससङ्गीता-धुपप्लवविसंस्थुलाः । लम्भयेयुः पदं शान्तं, प्रपन्नान् प्राणिनः कथम् ॥ 63 ॥ न सर्वज्ञा न नीरागाः, शङ्करब्रह्मविष्णवः । प्राकृतेभ्यो मनुष्येभ्यो-'प्यसमञ्जसवृत्तितः ॥ 99 ॥ स्त्रीसङ्गः काममाचष्टे, द्वेषं चायुधसंग्रहः । व्यामोहं चाक्षसूत्रादि-रशौचं च कमण्डलुः ॥ 100 ॥ 47 Page #57 -------------------------------------------------------------------------- ________________ गौरी रुद्रस्य सावित्री, ब्रह्मणः श्रीर्मुरद्विषः । शचीन्द्रस्य वे रत्ना-देवी दक्षात्मजा विधोः ॥ 101 ॥ तारा बृहस्पतेः स्वाहा, वह्नश्चेतोभुवो रतिः । धूमोर्णा श्राद्धदेवस्य, दारा एवं दिवौकसाम् ॥ 102 सर्वेषां शस्त्रसम्बन्धः, सर्वेषां मोहजृम्भितम् । तदेवं देवसन्दोहो, न देवपदवीं स्पृशेत् ॥ 103 ॥ बुद्धस्यापि न देवत्वं, मोहाच्छ्न्याभिधायिनः । प्रमाणसिद्धे शून्यत्वे, शून्यवादकथा वृथा ॥ 104 ॥ प्रमाणस्यैव सत्त्वेन, न प्रमाणविवर्जिता । शून्यसिद्धिः परस्यापि, न स्वपक्षस्थितिः कथम् ? ॥ 105 ॥ सर्वथा सर्वभावेषु, क्षणिकत्वे प्रतिश्रुते । फलेन सह सम्बन्धः, साधकस्य कथं भवेत् ॥ 106 ॥ वधस्य वधको हेतुः, कथं क्षणिकवादिनः । स्मृतिश्च प्रत्यभिज्ञा च, व्यवहारकरी कथम् .. ॥ 107 ॥ निपत्य ददतो व्याघ्याः, स्वकायं कृमिसर्कुलम् । देयादेयविमूढस्य, दया बुद्धस्य कीदृशी ॥ 108 ॥ स्वजन्मकाल एवात्म-जनन्युदरदारिणः । मांसोपदेशदातुश्च, कथं शौद्धोदनेर्दया . ॥ 109 ॥ यो ज्ञानं प्रकृतेर्धर्म, भाषते स्म निरर्थकम् । निर्गुणो निष्क्रियो मूढः, स देवः कपिलः कथम् ॥ 110 ॥ आर्याविनायकस्कन्द-समीरणपुरस्सराः । निगद्यन्ते कथं देवाः, सर्वदोषनिकेतनम् ॥ 111 ॥ या pazuYthamaznAti, स्वपुत्रं च वृषस्यति । श्रृङ्गादिभिजति जन्तून्, सा वन्द्याऽस्तु कथं नु गौः ॥ 112 ॥ Page #58 -------------------------------------------------------------------------- ________________ = पयः प्रदानसामर्थ्या-द्वन्द्या चेन्महिषी न किम् ? / विशेषो दृश्यते नास्यां, महिषीतो मनागपि ॥ 113 ॥ स्थानं तीर्थर्षिदेवामां, सर्वेषामपि गौर्यदि । विक्रीयते दुह्यते च, हन्यते च कथं ततः ॥ 114 ॥ मुसलोदूखले चुल्ली, देहली पिप्पलो जलम् । निम्बोऽश्चापि यैः प्रोक्ता, देवास्तैः केत्र वर्जिताः ॥ 115 ॥ कृतार्था जठरोपस्थ-दुःस्थितैरपि दैवतैः । भवाहशानिहनुवते, हहा देवास्तिकाः परे ॥ 116 ॥ महाव्रतधरा धीरा, भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ 64 ॥ सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । अब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥ 65 ॥ परिग्रहारम्भमग्ना-स्तारयेयुः कथं परान् ? / .. स्वयं दरिद्रो न पर-मीश्वरीकर्तुमीश्वरः दुर्गतिप्रपतत्प्राणि-धारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्वज्ञोक्तो विमुक्तये ॥ 67 ॥ अपौरुषेयं वचन-मसम्भवि भवेद्यदि । न प्रमाणं भवेद्वाचां, ह्याप्ताधीना प्रमाणता ॥ 68 ॥ मिथ्यादृष्टिभिराम्नातो-हिंसाद्यैः कलुषीकृतः । सधर्म इति वित्तोऽपि, भवभ्रमणकारणम् ॥ 69 ॥ सरागोऽपि हि देवश्चेद्, गुरुरब्रह्मचार्यपि । कृपाहीनोऽपि धर्मः स्यात्, कष्टं नष्टं हहा जगत् ॥ 70 ॥ शमसंवेगनिर्वेदा-नुकम्पास्तिक्यलक्षणैः । लक्षणैः पञ्चभिः सम्यक्, सम्यक्त्वमुपलक्ष्यते ॥ 71 ॥ = = = = Page #59 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 117 // // 118 // स्थैर्य प्रभावना भक्तिः कौशलं जिनशासने । तीर्थसेवा च पञ्चास्य, भूषणानि प्रचक्षते शङ्काकाङ्क्षाविचिकित्सा-मिथ्यादृष्टिप्रशंसनम् । तत्संस्तवश्च पञ्चापि, सम्यक्त्वं दूषयन्त्यलम् विरतिं स्थूलहिंसादे-र्द्विविधत्रिविधादिना । अहिंसादीनि पञ्चाणु-व्रतानि जगदुर्जिनाः पङ्गु-कुष्ठिकुणित्वादि, दृष्ट्वा हिंसाफलं सुधीः । निरागस्रसजन्तूनां, हिंसां सङ्कल्पतस्त्यजेत् येषामेकान्तिको भेदः, सम्मतो देहदेहिनोः । तेषां देहविनाशेऽपि, न हिंसा देहिनो भवेत् अभेदैकान्तवादेऽपि, स्वीकृते देह-देहिनः । देहनाशे देहिनाशात् परलोकोऽस्तु कस्य वै भिन्नाभिन्नतया तस्मा-ज्जीवे देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा, या तां हिंसां प्रचक्षते दुःखोत्पत्तिर्मन:क्लेश-स्तत्पर्यायस्य च क्स्स्य्ः। यस्यां स्यात्सा प्रयत्नेन, हिंसा हेया विपश्चिता प्राणी प्रमादतः कुर्या-द्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राज्ञै-बीजं संसारभूरुहः शरीरी प्रियतां मा वा, ध्रुवं हिंसा प्रमादिनः । सा प्राणव्यपरोपेऽपि, प्रमादरहितस्य न जीवस्य हिंसा न भवे-नित्यस्यापरिणामिनः । क्षणिकस्य स्वयं नाशात्, कथं हिंसोपपद्यताम् । नित्यानित्ये ततो जीवे, परिणामिनि युज्यते । हिंसा कायवियोगेन, pIr3आत: पापकारणम् ॥ 119 ॥ ॥ 120 // // 121 // // 122 // // 123 // 50 Page #60 -------------------------------------------------------------------------- ________________ // 125 // // 126 // // 127 // // 128 // // 129 // // 130 // केचिद्वदन्ति हन्तव्याः, प्राणिनः प्राणिघातिनः । हिंस्रस्यैकस्य घाते स्या-द्रक्षणं भूयसां किल तदयुक्तमशेषाणां, हिंस्रत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभ-मिच्छोर्मूलक्षतिः स्फुय अहिंसासम्भवो धर्मः, स हिंसातः कथं भवेत् । न तोयजानि पद्मानि, जायन्ते जातवेदसः? पापहेतुर्वधः पापं, कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते संसारमोचकास्त्वाहु-दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःख-विनाशो जायते किल तदप्यसाम्प्रतं ते हि, हता नरकगामिनः । . अनन्तेषु नियोज्यन्ते, दुःखेषु स्वल्पदुःखकाः किं च सौख्यवतां घाते, धर्म: स्यात्पापवारणात् । इत्थं विचार्य हेयानि, वचनानि कुतीथिनाम् चार्वाकाः प्राहुरात्मैव, तावन्नास्ति कथञ्चन । तं विना कस्य सा हिंसा, कस्य हिंसाफलं भवेत् भूतेभ्य एव चैतन्यं, पिष्टादिभ्यो यथा मदः । भूतसंहतिनाशे च, पञ्चत्वमिति कथ्यते. आत्माऽभावे च तन्मूलः, परलोको न. युज्यते । अभावे परलोकस्य, पुण्यापुण्यकथा वृथा तपांसि यातनाश्चित्राः, संयमो भोग्व्न्य्च्ना। इति विप्रतिपत्तिभ्यः, परेभ्यः परिभाष्यते स्वसंवेदनतः सिद्धः, स्वदेहे जीव इष्यताम् । अहं दु:खी सुखी वाह-मिति प्रत्यययोगतः ... . 51 ॥ 131 // // 132 // // 133 // // 134 // // 135 // // 136 // Page #61 -------------------------------------------------------------------------- ________________ घटं वेम्यहमित्यत्र, त्रितयं प्र्तिभास्ते। कर्म क्रिया च कर्ता च, तत्कर्ता किं निषिध्यते ॥ 137 ॥ शरीरमेव चेत्कर्तृ, न कर्तृ तदचेतनम् । भूतचैतन्ययोगाच्चे-च्चेतनं तदसङ्गतम् ॥ 138 ॥ मया दृष्टं श्रुतं स्पृष्टं, घ्रातमास्वादितं स्मृतम् । इत्येककर्तुका भावा, भूतचिद्वादिनः कथम् ॥ 139 ॥ स्वसंवेदनतः सिद्धे, स्वदेहे चेतनात्मनि । परदेहेऽपि तत्सिद्धि-रनुमानेन साध्यते ॥ 140 ॥ बुद्धिपूर्वी क्रियां दृष्ट्वा, स्वदेहेऽन्यत्र तद्गतिः । / प्रमाणबलतः सिद्धा, केन नाम निवार्यते ? ॥ 141 ॥ तत्परलोकिनः सिद्धौ, परलोको न दुर्घटः । तथा च पुण्यपापादि, सर्वमेवोपपद्यते ॥ 142 ॥ तपांसि यातनाचित्रा, इत्याद्युन्मत्तभाषितम् । सचेतनस्य तत्कस्य, नोपहासाय जायते ॥ 143 ॥ निर्बाधोऽस्ति ततो जीवः, स्थित्युत्पादव्ययात्मकः । ज्ञाता द्रष्टा गुणी भोक्ता, कर्त्ता कायप्रमाणकः ॥ 144 ॥ तदेवमात्मनः सिद्धौ, हिंसा कि नोपपद्यते । तदस्याः परिहारेणाहिंसाव्रतमुदीरितम् . ॥ 145 ॥ आत्मवत्सर्वभूतेषु, सुखदुःखे प्रियाप्रिये । चिन्तयन्नात्मनोऽनिष्टां, हिंसामन्यस्य नाचरेत् निरर्थिकां न कुर्वीत, जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥ 77 ॥ प्राणी प्राणितलोभेन, यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वो-र्वीदानेऽपि न शाम्यति । पर ॥ 76 ॥ ॥ 78 // Page #62 -------------------------------------------------------------------------- ________________ // 79 // // 80 // // 81 // // 82 // // 83 // // 84 // वने निरपराधानां, वायुतोयतृणाशिनाम् । निघ्नन् मृगाणां मांसार्थी, विशेष्येत कथं शुनः ? दीर्यमाणः कुशेनापि, यः स्वाङ्गे हन्त दूयते । निर्मन्तून् स कथं जन्तू-नन्तयेनिशितायुधैः निर्मातुं क्रूरकर्माणः, क्षणिकामात्मनो धृतिम् । समापयन्ति सकलं, जन्मान्यस्य शरीरिणः म्रियस्वेत्युच्यमानोऽपि, देही भवति दुःखितः । मार्यमाणः प्रहरणइ-र्दारुणैः स कथं भवेत् ? श्रूयते प्राणिघातेन, रौद्रध्यानपरायणौ । सुभूमो ब्रह्मदत्तश्च, सप्तमं नरकं गतौ कुणिवरं वरं पङ्गु-रशरीरी वरं पुमान् । अपि सम्पूर्णसर्वाङ्गो, न तु हिंसापरायणः हिंसा विघ्नाय जायेत, विघ्नशान्त्यै कृताऽपि हि । कुलाचारधियाऽप्येषा, कृता कुलविनाशनी अपि वंशक्रमायातां, यस्तु हिंसां परित्यजेत् । स श्रेष्ठः सुलस इव, कालसौकरिकात्मजः दमो देवगुरू पास्ति-र्दानमध्ययनं तपः । सर्वमप्येतदफलं, हिंसां चेन्न परित्यजेत् विश्वस्तो मुग्धधी र्लोकः, पात्यते नरकावनौ । अहो नृशंसैर्लोभान्धै-हिंसाशास्त्रोपदेशकैं: यज्ञार्थं पशवः सृष्टाः, स्वयमेव स्वयंभुवा । यज्ञोऽस्य भूत्यै सर्वस्य, तस्माद्यज्ञे वधोऽवधः औषध्यः पशवो वृक्षा-स्तिर्यश्चः पक्षिणस्तथा । यज्ञार्थं निधनं प्राप्ताः, प्राप्नुवन्त्युच्छिति पुनः ॥ 85 ॥ ॥ 86 // // 87 // // 88 // // 89 // . // 90 // . 13 Page #63 -------------------------------------------------------------------------- ________________ मधुपर्के च यज्ञे च, पितृदेवतकर्मणि । अत्रैव पशवो हिंस्या-नान्यत्रेत्यब्रवीन्मनुः ॥ 91 ॥ एष्वर्थेषु पशून् हिंसन, वेदतत्त्वार्थविद्विजः । / आत्मानं च पशुंश्चैव, गमयत्युत्तमां गतिम् (मनुस्मृति 5/39-42) ॥ 92 // ये चक्रुः क्रूरकर्माणः, शास्त्रं हिंसोपदेशकम् । क्व ते यास्यन्ति नरके, नास्तिकेभ्योऽपि नास्तिकाः ॥ 93 ॥ वरं वराकश्चार्वाको, योऽसौ प्रकटनास्तिकः । . वेदोक्तितापसच्छद्म-च्छन्नं रक्षो न जैमिनि ॥ 94 ॥ देवोपहारव्याजेन, यज्ञव्याजेन येऽथवा । . घ्नन्ति जन्तून् गतघृणा, घोरां ते यान्ति दुर्गतिम् ॥ 95 ॥ शमशीलदयामूलं, हित्वा धर्मं जगद्धितम् । अहो हिंसाऽपि, धर्माय, जगदे मन्दबुद्धिभिः ॥ 96 ॥ हविर्यच्चिररात्राय, यच्चानन्त्याय कल्पते । पितृभ्यो विधिवद्दत्तं, तत्प्रवक्ष्याम्यशेषतः ॥ 97 ॥ तिलैर्तीहियवैर्मापै-रद्भिर्मूलफलेन वा । दत्तेन मासं प्रीयन्ते, विधिवत् पितरो नृणाम् ॥ 98 ॥ द्वौ मासौ मत्स्यमांसेन, त्रीन् मासान् हारिणेन तु । ' औरभ्रेणाथ चतुरः, शाकुनेनेह पञ्च तु ॥ 99 ॥ षण्मासांश्छागमांसेन, पार्षतेनेह सप्त वै । अष्टावेणस्य मांसेन, रौरवेण नवैव तु ॥ 100 ॥ दशमासांस्तु तृप्यन्ति, वराहमहिषामिषैः । शशकूर्मयोमाऽसेन, मासानेकादशैव तु ॥ 101 ॥ संवत्सरं तु गव्येन, पयसा पायसेन तु । .. वार्कीणसस्य मांसेन, तृप्तिर्दादशवार्षिकी (मनुस्मृति 3/266-271) ॥ 10 // pa4 Page #64 -------------------------------------------------------------------------- ________________ इति स्मृत्यनुसारेण, पितॄणां तर्पणाय या । mUr3ह विधीयते हिंसा, साऽपि दुर्गतिहेतवे ॥ 103 ॥ यो भूतेष्वभयं दद्याद्, भूतेभ्यस्तस्य नो भयम् । यादृग्वितीर्यते दानं, तादृगासाद्यते फलम् ॥ 104 ॥ कोदण्डदण्डचक्रासि-शूलशक्तिधराः सुराः । हिंसका अपि हा कष्टं, पूज्यन्ते देवताधिया ॥ 105 ॥ मातेव सर्वभूताना-महिंसा हितकारिणी । अहिंसैव हि संसार-मरावमृतसारणिः ॥ 106 ॥ अहिंसा दुःखदावाग्नि-प्रावृषेण्यघनावली । भवभ्रमिरुगातना-महिंसा परमौषधी ॥ 107 ॥ दीर्घमायुः परं रूप-मारोग्यं श्लाघनीयता । अहिंसायाः फलं सर्वं, किमन्यत्कामदैव सा ॥ 108 ॥ . हेमाद्रिः पर्वतानां हरिरमृतभुजा, चक्रवर्ती नराणां, शीतांशुयोतिषां स्वस्तरुवनिरुहां चण्डरोचिङ्ग्रहाणाम् । सिन्धुस्तोयाशयानां जिनपतिरसुरामर्त्यमाधिपानां, यद्वत्तद्वव्रतानामधिपतिपदवीं यात्यहिंसा किमन्यत् ॥ 146 ॥ मन्मनत्वं काहलत्वं, मूकत्वं मुखरोगिताम् । वीक्ष्याऽसत्यफलं कन्या-लीकाद्यसत्यमुत्सृजेत् ॥ 109 ॥ कन्यागोभूम्यलीकानि, न्यासापहरणं तथा । कूटसाक्ष्यं च पञ्चेति, स्थूलासत्यान्यकीर्तयन् ॥ 110 ॥ सर्वलोकविरुद्धं य-द्यद्विश्वसितघातकम् । यद्विपक्षश्च पुण्यस्य, न वदेत्तदसूनृतम् ॥ 111 ॥ असत्यतो लघीयस्त्व-मसत्याद्वचनीयता । अधोगतिरसत्याच्च, तदसत्यं परित्यजेत् ॥ 112 ॥ . . 55 Page #65 -------------------------------------------------------------------------- ________________ असत्यवचनं प्राज्ञः, प्रमादेनापि नो वदेत् । श्रेयांसि येन भज्यन्ते, वात्ययेव महाद्रुमाः ॥ 113 ॥ असत्यवचनाद्वैर-विषादाप्रत्ययादयः । प्रादुःषन्ति न के दोषाः, कुपथ्याद् व्याधयो यथा । ॥ 114 ॥ निगोदेष्वथ तिर्यक्षु, तथा नरकवासिषु । उत्पद्यन्ते मृषावाद-प्रसादेन शरीरिणः . . 115 ॥ ब्रूयाद्भियोपरोधाद्वा. नासत्यं कालिकार्यवत् । यस्तु ब्रूते स नरकं, प्रयाति वसुराजवत् ॥ 116 ॥ न सत्यमपि भाषेत, परपीडाकरं vcH। loke'pi श्रूयते यस्मात्, कौशिको नरकं गतः ॥ 117 ॥ अल्पादपि मृषावादाद, रौरवादिषु संभवः । अन्यथा वदतां जैनी, वाचं त्वहह का गतिः ॥ 118 ॥ ज्ञानचारित्रयोर्मूलं, सत्यमेव वदन्ति ये॥ धात्री पवित्रीक्रियते, तेषां चरणरेणुभिः ॥ 119 ॥ अलीकं ये न भाषन्ते, सत्यव्रतमहाधनाः । नापराद्धुमलं तेभ्यो भूतप्रेतोरगादयः ॥ 120 ॥ अहिंसापयसः पालि-भूतान्यन्यव्रतानि यत् । सत्यभङ्गात्पालिभङ्गे-'नर्गलं विप्लवेत तत् ॥ 147 ॥ सत्यमेव वदेत्प्राज्ञः, सर्वभूतोपकारकम् । यद्वा तिष्ठेत् समाल्म्बय, मौनं सर्वार्थसाधकम् ॥ 148 ॥ प्रष्टेनापि न वक्तव्यं, वचो वैरस्य कारणम् । मर्मावित्कर्कशं शङ्का-स्पदं हिंस्रमसूयकम् ॥ 149 ॥ धर्मध्वंसे क्रियालोपे, स्व्सिद्धान्तार्थ्विप्ल्वे। . अपृष्टेनापि शक्तेन, वक्तव्यं तन्निषेधितुम् ॥ 150 ॥ 56 Page #66 -------------------------------------------------------------------------- ________________ // 151 // // 152 // // 153 // // 154 // // 155 // // 156 // चार्वाकैः कौलिकैविप्रैः, सौगतैः पाञ्चारात्रिकैः । असत्येनैव विक्रम्य, जगदेतद्विडम्बितम् । अहो पुरंजलस्रोतः, सोदरं तन्मुखोदरम् । निःसरन्ति यतो वाचः, पङ्काकुलजलोपमाः दावानलेन ज्वलता, परिप्लुष्टोऽपि पादपः । सान्द्रीभवति लोकोऽयं, न तु दुर्वचनाग्निना चन्दनं चन्द्रिका चन्द्र-मणयो मौक्तिक्स्र्ज्ः। आह्लादयन्ति न तथा, यथा वाक् सूनृता नृणाम् शिखि मुण्डी जटी नग्नश्चीवरी यस्तपस्यति । सोऽपि मिथ्या यदि ब्रूते, निन्द्यः स्यादन्त्यजादपि एकत्राऽसत्यजं पापं, पापं नि:शेषमन्यतः । द्वयोस्तुलाविधृतयोराद्यमेवातिरिच्यते. पारदारिकदस्यूना-मस्ति काचित्प्र्तिक्रिया। . असत्यवादिनः पुंसः, प्रतीकारो न विद्यते. दौर्भाग्यं प्रेष्यतां दास्य-मङ्गच्छेदं दरिद्रताम् । अदत्तात्तफलं ज्ञात्वा, स्थूलस्तेयं विवर्जयेत् पतितं विस्मृतं नष्टं, स्थितं स्थापितमाहितम् । अदत्तं नाददीत स्वं, परकीयं वचित्सुधीः अयं लोकः परलोको-धर्मो धैर्य धृतिर्मतिः । मुष्णता परकीयं स्वं, मुषितं सर्वमप्यदः । एकस्यैकं क्षणं दुःखं, मार्यमाणस्य जायते । सपुत्रपौत्रस्य पुन-र्यावज्जीवं हृते धने चौर्य्यपापद्रुमस्येह, वधबन्धादिकं फलम् । जायते परलोके तु, फलं नरकवेदना ॥ 157 ॥ ॥ 121 // // 122 // // 123 // // 124 // // 125 // Page #67 -------------------------------------------------------------------------- ________________ divase vA रजन्यां वा, स्वप्ने वा जागरेऽपि वा। सशल्य इव चौर्येण, नैति स्वास्थ्यं नरः क्वचित् ॥ 126 ॥ मित्रपुत्रकलत्राणि, भ्रातरः पितरोऽपि हि । संसजन्ति क्षणमपि, न म्लेच्छैरिव तस्करैः ॥ 127 ॥ संबन्ध्यपि निगृह्येत, चौर्यान्मण्डिकवन्नृपैः । / चौरोऽपि त्यक्तचौर्य: स्यात्, स्वर्गभागौहिणेयवत् ॥ 128 ॥ दूरे परस्य सर्वस्व-मपहर्तुमुपक्रमः । उपाददीत नादत्तं, तृणमात्रमपि क्वचित् ॥ 129 ॥ परार्थग्रहणे येषां, नियमः शुद्धचेतसाम् । .... अभ्यायान्ति श्रियस्तेषां, स्वयमेव स्वयंवराः ॥ 130 ॥ अनर्था दूरतो यान्ति, साधुवादः प्रवर्तते । स्वर्गसौख्यानि ढौकन्ते, स्फुटमस्तेयचारिणाम् ॥ 131 ॥ वरं वह्निशिखा पीता, सांस्यं चुम्बितं वरम् । वरं हलाहलं लीढं, परस्वहरणं न तु ॥ 159 ॥ प्राय: परस्वलुब्धस्य, निःशूका बुद्धिरेध्ते। हन्तुं भ्रातृन् पितॄन् दारान्, सुहृदस्तनयान् गुरून् ॥ 160 ॥ परस्वं तस्करो गृह्णन्, वधबन्धादि नेक्षते । पयः पायीव लगुडं, बिडाल उपरिस्थितम् ॥ 161 ॥ व्याधधीवरमार्जारा-दिभ्यश्चौरोऽतिरिच्यते । निगृह्यते नृपतिभि-र्यदसौ नेतरे पुनः ॥ 162 ॥ स्वर्णादिकेऽप्यन्यधने पुरःस्थे, सदा मनीषा दृषदीव येषाम् । सन्तोषपीयूषरसेन तृप्तास्ते द्यां लभन्ते गृहमेधिनोऽपि ॥ 163 ॥ षण्ढत्वमिन्द्रियच्छेदं, वीक्ष्याब्रह्मफलं सुधीः । भवेत् स्वदारसन्तुष्टो-'न्यदारान् वा विवर्जयेत् ॥ 132 ॥ 58. Page #68 -------------------------------------------------------------------------- ________________ // 134 // // 135 // // 136 // // 137 // // 138 // रम्यमापातमात्रे यत्, परिणामेऽतिदारुणम् । किंपाकफलसंकाशं, तत्क: सेवेत मैथुनम् कम्पः स्वेदः श्रमो मूर्छा, भ्रमिग्लानिर्बलक्षयः । राजयक्ष्मादिरोगाश्च, भवेयुमैथुनोत्थिताः योनियन्त्रसमुत्पन्नाः, सुसूक्ष्मा जन्तुराशयः । पीड्यमाना विपद्यन्ते, यत्र तन्मैथुनं त्यजेत् रक्तजाः कृमयः सूक्ष्मा मृदुमध्याधिशक्तयः । जन्मवर्त्मसु कण्डूति, जनयन्ति तथाविधाम् स्त्रीसंभोगेन य: कामज्वरं प्रतिचिकीर्षति । स हुताशं घृताहुत्या, विध्यापयितुमिच्छति वरं ज्वलदयः स्तम्भ-परिरम्भो विधीयते । न पुनर्नरकद्वार-रामाजघनसेवनम् . सतामपि हि वामभू-र्ददाना हृदये पदम् । . अभिरामं गुणग्राम, निर्वासयति निश्चितम् . वञ्चकत्वं नृशंसत्वं चञ्चलत्वं कुशीलता । इति नैसर्गिका दोषा, यासां तासु रमेत कः प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः नितम्बिन्यः पतिं पुत्रं, पितरं भ्रातरं क्षणात् । आरोपयन्त्यकार्येऽपि, दुर्वृत्ताः प्राणसंशये भवस्य बीजं नरक-द्वारमार्गस्य दीपिका । शुचां कन्दः कलेर्मूलं, दुःखानां खानिरङ्गना मनस्यन्यद्वचस्यन्य-क्रियायामन्यदेव हि । यासां साधारणस्त्रीणां, ताः कथं सुखहेतवः ॥ 139 ॥ ॥ 140 // // 141 // // 142 // // 143 // // 144 // Page #69 -------------------------------------------------------------------------- ________________ // 145 // // 146 // .. // 147 // . // 148 // .. // 149 // // 150 // मांसमिश्रं सुरामिश्र-मनेकविटचुम्बितम् । . को वेश्यावदनं चुम्बे-दुच्छिष्टमिव भोजनम् अपि प्रदत्तसर्वस्वात्, कामुकात् क्षीणसम्पदः । वासोऽप्याच्छेत्तुमिच्छन्ति, गच्छतः पण्ययोषितः न देवान्न गुरून्नापि, सुहृदो न च बान्धवान् । असत्सङ्गरतिनित्यं, वेश्यावश्यो हि मन्यते कुष्ठिनोऽपि स्मरसमान्, पश्यन्ती धनकाङ्क्षया । तन्वन्ती कृत्रिमस्नेहं, निःस्नेहां गणिकां त्यजेत् नासक्त्या सेवनीया हि, स्वदारा अप्युपासकैः । आकरः सर्वपापानां, किं पुनः परयोषितः स्वपति या परित्यज्य, निस्त्रपोपपतिं भजेत् । तस्यां क्षणिकचित्तायां, विश्रम्भः कोऽन्ययोषिति भीरोराकुलचित्तस्य, दुःस्थितस्य परस्त्रियाम् । रतिर्न युज्यते कर्तु-मुपसूनं पशोरिव . प्राणसंदेहजननं, परमं वैरकारणम् । लोकद्वयविरुद्धं च, परस्त्रीगमनं त्यजेत् सर्वस्वहरणं बन्धं, शरीरावयवच्छिदाम् । मृतश्च नरकं घोरं, लभते पारदारिक: स्वादाररक्षणे यत्ने, विदधानो निरन्तरम् । जानन्नपि जनो दुःखं, परदारान् कथं व्रजेत् विक्रमाक्रान्तविश्वोऽपि, परस्त्रीषु रिम्सया । कृत्वा कुलक्षयं प्राप, नरकं दशकन्धरः लावण्यपुण्यावयवां, पदं सौन्दर्यसम्पदः । कलाकलापकुशला-मपि जह्यात् परस्त्रियम् .. ॥ 151 ॥ ॥ 152 // // 153 // // 154 // // 155 // // 156 // GO Page #70 -------------------------------------------------------------------------- ________________ // 157 // // 158 // // 159 // // 160 // // 161 // // 164 // अकलङ्कमनोवृत्तेः, परस्त्रीसन्निधावपि । सुदर्शनस्य किं ब्रूमः, सुदर्शनसमुन्नतेः ? ऐश्वर्यराजराजोऽफि, रूपमीनध्वजोऽपि च । सीतया रावण इव, त्याज्यो नार्या नरः परः नपुंसकत्वं तिर्यक्त्वं, दौर्भाग्यं च भवे भवे । भवेन्नराणां स्त्रीणां चा-न्यकान्तासक्तचेतसाम् प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् । समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते चिरायुषः सुसंस्थाना-दृढसंहनना नराः । तेजस्विनो महावीर्या, भवेयुर्ब्रह्मचर्यतः पश्यन्ति कृष्णकुटिलां, कबरीमेव योषिताम् । तदभिष्वङ्गजन्मानं, न दुष्कर्मपरम्पराम् सीमन्तिनीनां सीमन्तः, पूर्णः सिन्दूर्रेन्नुना। . पन्थाः सीमन्तकाख्यस्य, नरकस्येति लक्ष्यताम् भ्रूवल्लरीं वर्णिनीनां, वर्णयन्ति न जानते । मोक्षाध्वनि प्रस्थितानां, पुरोगामुरगीमिमाम् भारान्नयनापाङ्गा-नङ्गनानां निरीक्स्स्ते। हतबुद्धिर्न तु निजं, भङ्गुरं हन्त जीवितम् नासावंशं प्रशंसन्ति, स्त्रीणां सरलमुन्नतम् । निजवंशं न पश्यन्ति, भ्रश्यन्तमनुरागिणः स्त्रीणां कपोले संक्रान्त-मात्मानं वीक्ष्य हृष्यति । संसारसरसीपङ्के, मज्जन्तं वेत्ति नो जङः पिबन्ति रतिसर्वस्व-बुद्ध्या बिम्बाधरं स्त्रियाः । न बुध्यन्ते यत्कृतान्तः, पिबत्यायुर्दिवानिशम् ॥ 165 ॥ ॥ 166 // // 167 // // 168 // // 169 // // 170 // Page #71 -------------------------------------------------------------------------- ________________ योषितां दशनान् कुन्द-सोदरान् बहु मन्वते । / स्वदन्तभङ्गं नेक्षन्ते, तरसा जरसा कृतम् ॥ 171 ॥ स्मरदोलाधिया कर्ण-पाशान् पश्यतिं योषिताम् । कण्ठोपकण्ठलुठितान्, कालपाशांस्तु नात्मनः ॥ 172 ॥ योषितां प्रोषितमति-मुखं पश्यत्यनुक्षणम् । क्षणोऽपि हन्त नास्त्यस्य, कृतान्तमुखवीक्षणे - ॥ 13 ॥ नरः स्मरपराधीनः, स्त्रीकण्ठमवलम्बते । नात्मनो वेत्त्यसूनद्य, श्वो वा कण्ठावलम्बिनः ॥ 174 ॥ स्त्रीणां भुजलताबन्धं, बन्धुरं बुध्यते कुधीः । न कर्मबन्धनैर्बद्ध-मात्मानमनुशोचति ॥ 175 ॥ धत्ते स्त्रीपाणिभिः स्पृष्टो, हृष्टो रोमाञ्चकण्टकान् । स्मारयन्ति न किं तेऽस्य, कूटशाल्मलिकण्टकान् ॥ 176 ॥ कुचकुम्भौ समालिङ्गय, स्त्रियाः शेते सुखं जडः । विस्मृता नूनमेतस्य, कुम्भीपाकोद्भवा व्यथा ॥ 177 ॥ मध्यमध्यासते मुग्धा-मुग्धाक्षीणां क्षणे क्स्स्न्ने। एतन्मध्यं भवाम्भोधे-रिति नैते विवञ्चते ॥ 178 ॥ धिगङ्गनानां त्रिवली-तरङ्गैहियते जनः । त्रिवलीछद्मना ह्येत-ननु वैतरणीत्रयम् ॥ 179 ॥ स्मरात मज्जति मनः, पुंसां स्त्रीनाभिवापिषु । प्रमादेनापि किं नेदं, साम्याम्भसि मुदास्पदे ॥ 180 ॥ स्मरारोहणनिःश्रेणी, स्त्रीणां रोमलतां विदुः । नराः संसारकारायां, न पुनर्लोहशृङ्खलाम् ॥ 181 ॥ जघन्या जघनं स्त्रीणां, भजन्ति विपुलं मुदा॥ संसारसिन्धोः पुलिन-मिति नूनं न जानते ॥ 182 ॥ . Page #72 -------------------------------------------------------------------------- ________________ पाता भजते करभोरूणा-मूरूनल्पमतिर्नरः । अनूरूक्रियमाणं तैः, सद्गतौ स्वं न बुध्यते ॥ 183 ॥ स्त्रीणां पादैहन्यमान-मात्मानं बहुमन्यते । हताशो न तु जानाति, क्षेप्यमाणमधोगतौ ॥ 184 ॥ दर्शनीत् स्पर्शनाच्छ्लेषाद्, या हन्ति शमजीवितम् । हेयोग्रविषनागीव, वनिता सा विवेकिभिः ॥ 185 ॥ इन्दुलेखेव कुटिला, सन्ध्येव क्स्स्न्न्रागिन्नी। निम्नगेव निम्नगति-वर्जनीया नितम्बिनी ॥ 186 ॥ न प्रतिष्ठां न सौजन्यं, न दानं न च गौरवम् । न च स्वान्यहितं वामाः, पश्यन्ति मदनान्धला: ॥ 187 ॥ निरङ्कुशा नरे नारी, तत्करोत्यसमञ्जसम् । यत्क्रुद्धाः सिंहशार्दूलव्याला अपि न कुर्वते ॥ 188 ॥ दूरतस्ताः परित्याज्याः, प्रादुर्भावितदुर्मदाः । विश्वोपतापकारिण्यः, करिण्य इव योषितः ॥ 189 ॥ स कोऽपि स्मर्यतां मन्त्रः, स.देवः कोऽप्युपास्यताम् । न येन स्त्रीपिशाचीयं, ग्रसते शीलजीवितम् ॥ 190 ॥ शास्त्रेषु श्रूयते यच्च, यच्च लोकेषु गीयते । संवादयन्ति दुःशीलं, तनार्यः कामविह्वला: ॥ 191 ॥ संपिण्ड्येवाहिदंष्ट्राग्नि-यमजिह्मविषाकुरान् । जगज्जिघांसुना नार्यः, कृताः क्रूरेणं वेधसा ॥ 192 ॥ .यदि स्थिरा भवेद्विधु-त्तिष्ठन्ति यदि वायवः । दैवात्तथापि नारीणां, न स्थेम्ना स्थीयते मनः ॥ 193 ॥ यद्विना मन्त्रतन्त्राद्यै-र्वञ्च्यन्ते चतुरा अपि । इन्द्रजालमिदं हन्त, नारीभिः शिक्षितं कुतः ॥ 194 ॥ . . 93 Page #73 -------------------------------------------------------------------------- ________________ अपूर्वा वामनेत्राणां, मृषावादेषु वैदुस्सी। प्रत्यक्षाण्यप्यकृत्यानि, यदपहुवते क्षणात् ॥ 195 ॥ पीतोन्मत्तो यथा लोष्टं, सुवर्ण मन्यते ज्ञ्ः। ... तथा स्त्रीसङ्गजं दुःखं, सुखं मोहान्धमानसः ॥ 196 ॥ जटी मुण्डी शिखी मौनी, नग्नो वल्की तपस्व्यथ । ब्रह्माऽप्यब्रह्मशीलश्चेत्तदा मह्यं न रोचते ॥ 197 ॥ कण्डूयन् कच्छूरः कच्छू, यथा दु:खं सुखीयति । दुर्वारमन्मथावेश-विवशो मैथुनं तथा.. ॥ 198 ॥ नार्यो यैरुपमीयन्ते, कान्य्च्न्प्र्तिमादिभिः। . आलिङ्यालिङ्य तान्येव, किमु कामी न तृप्यति ॥ 199 ॥ यदेवाङ्गं कुत्सनीयं, गोपनीयं च योषिताम् । तत्रैव हि जनो रज्येत्, केनान्येन विरज्यताम् ॥ .200 ॥ मोहादहह नारीणा-मङ्मासास्थिनिर्मितैः । चन्द्रन्दिवरकुन्दादि, सहक्षीकृत्य दूषितम् ॥ 201 ॥ नारी नितम्बजघनस्तनभूरिभारामारोपयन्त्युरसि मूढधियो रताय । संसारवारिनिधिमध्यनिमज्जनाय, जानन्ति तां न हि शिलां निजकण्ठबद्धाम् ॥ 202 ॥ भवोदन्वद्वेलां, मदनमृगयुव्याधहरिणी, मदावस्थाहालां, विषयमृगतृष्णामरुभुवम् । महामोहध्वान्तो-च्चयबहुलपक्षान्तरजनीम्, विपत्खानि नारी, परिहरत हे श्राद्धसुधियः ! ॥ 203 ॥ असन्तोषमविश्वास-मारम्भं दुःखकारणम् । . . . मत्वा मूर्छाफलं कुर्यात्, परिग्रहनियन्त्रणम् ॥ 162 ॥ . 64 Page #74 -------------------------------------------------------------------------- ________________ // 163 // // 164 // // 165 // // 166 // // 167 // // 168 // परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाऽम्बुधौ । महापोत इव प्राणी, त्यजेत्तस्मात् परिग्रहं त्रसरेणुसमोऽप्यत्र, न. गुणः कोऽपि विद्यते । दोषास्तु पर्वतस्थूलाः, प्रादुष्षन्ति परिग्रहे सङ्गाद्भवन्त्यसन्तोऽपि, रागद्वेषादयो द्विषः । मुनेरपि चलेच्चेतो, यत्तेनान्दोलितात्मनः संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः । तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् मुष्णन्ति विषयस्तेना, दहति स्मरपावकः । रुन्धन्ति वनिताव्याधाः, सङ्गैरङ्गीकृतं नरम् तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः । न धान्यस्तिलक श्रेष्ठी, न नन्दः कनकोत्करैः । तपः श्रुतपरीवारां, शमसाम्राज्यसंपदम् । परिग्रहग्रहग्रस्ता-स्त्यजेयुर्योगिनोऽपि हि असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः । जन्तोः सन्तोषभाजो य-दभयस्येव जायते सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी । अमराः किङ्करायन्ते, सन्तोषो यस्य भूषणम् धनं धान्यं स्वर्णरूप्य-कुप्यानि क्स्सेत्र्वास्तुनी। द्विपाच्चतुष्पाच्चेति स्यु-नव बाह्याः परिग्रहाः रागद्वेषौ कषायाः शुग-हासौ रत्यरती भयम् । जुगुप्सा वेदमिथ्यात्वे, आन्तराः स्युश्चतुर्दश बाह्यात् परिग्रहात्प्राय:, प्रकुप्यन्त्यान्तरा अपि । प्रावृषो मूषिकालार्क-विषजोपद्रवा इव ॥ 169 ॥ ॥ 170 // // 171 // // 204 // // 205 // // 206 // .. . .75 Page #75 -------------------------------------------------------------------------- ________________ // 207 // * // 208 // // 209 // // 210 // // 211 // // 212 // प्राप्तप्रतिष्ठानपि च, वैराग्यादिमहाद्रुमान् । उन्मूलयति निर्मूलं, परिग्रहमहाबलः परिग्रहनिषण्णोऽपि, योऽपवर्ग विमार्गति । लोहोडुपनिविष्टोऽसौ, पारावारं तितीर्षति बाह्याः परिग्रहाः पुंसां, धर्मस्य ध्वंसहेतवः । तज्जन्मानोऽपि जायन्ते, समिधामिव वह्नयः बाह्यानपि हि यः सङ्गा-न नियन्त्रयितुं क्षमः । जयेत् क्लीबः कथं सोऽन्तः परिग्रहज्रमूममूम् क्रीडोद्यानमविद्यानां, वारिधिर्व्यसनार्णसाम् । कन्दस्तृष्णामहावल्ले-रेक एव परिग्रहः अहो आश्चर्यमुन्मुक्त-सर्वसङ्गान्मुनीनपि । धनार्थित्वेन शङ्कते, धनरक्षापरायणाः' राजतस्करदायाद-वह्नितोयादिभीरुभिः । धनैकतानैर्धनिभि-निशास्वपि न सुप्यते दुर्भिक्षे वा सुभिक्षे वा, वने जनपदेऽपि वा। शङ्काऽऽतङ्काकुलतया, धंनी सर्वत्र दुःखितः निर्दोषा वा सदोषा वा, सुखं जीवन्ति निर्धनाः । बाध्यन्ते धनिनो लोके, दोषैरुत्पादितैरपि अर्जने रक्षणे नाशे, व्यये सर्वत्र दुःखदम् । धत्ते कर्णगृहीताच्छ-भल्ललीलां धनं नृणाम् धिग्धनं धनवन्तो य-देकामिषजिघृक्षुभिः । स्वजनैरपि बाध्यन्ते, शुनकाः शुनकैरिव । इत्थमर्थं लभेयाहं, रक्षेयं वर्द्धयेय c। .. कृतान्तदन्तयन्त्रस्थो-'पीत्याशां न त्यजेद् धनी । ॥ 213 ॥ ॥ 214 // // 215 // // 216 // // 217 // // 218 // Page #76 -------------------------------------------------------------------------- ________________ // 219 // // 220 // // 221 // // 222 // // 223 // // 224 // पिशाचीव धनाशेयं, यावदुच्छ्रङ्खला भवेत् । तावत् प्रदर्शयेन्नृणां, नानारूपां विडम्बनाम् यदीच्छसि सुखं धर्म, मुक्तिसाम्राज्यमेव च । तदा परपरीहारा-देकामाशां वशीकुरु स्व्र्गाप्व्र्ग्न्ग्र्-prveshprtirodhinii| अभेद्या वज्रधाराभि-राशैव हि महार्गला आशैव राक्षसी पुंसामाशैव विषमञ्जरी । आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः । जगत्संमोहजननी, यैराशाऽऽशीविषी जिता पापवल्ली दुःखखानि, सुखाग्नि दोषमातरम् । आशां निराशीकुरुते, यस्तिष्ठति सुखेन सः । आशादवाग्नेर्महिमा, कोऽपि लोकपथातिगः । धर्ममेघं समाधि यो, विध्यापयति तत्क्षणात् दीनं जल्पन्ति गायन्ति, नृत्यन्त्यभिनयन्ति च । आशापिशाचीविवशाः, पुमांसो धनिनां पुरः न यान्ति वायवो यत्र, नाप्यकेंन्दुमरीचयः । आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः येनाशायै ददे स्वाम्यं, तेनात्तं दास्यमात्मनः । आशा दासी कृता येन, तस्य स्वाम्यं जगत्त्रये नाशा नैसर्गिकी पुंसि, या जीर्यति न जीर्यति । उत्पात एव कोऽप्येषा, तस्यां सत्यां कुतः सुखम् क्लयो वलयाः पुसां, पलितानि स्त्रजः कृताः । किमन्यन्मण्डनं कृत्वा, कृतार्थाऽऽशा भविष्यति ॥ 225 ॥ ॥ 226 // // 227 // // 228 // // 229 // // 230 // .67 Page #77 -------------------------------------------------------------------------- ________________ प्रासेभ्योऽप्यतिरिच्यन्ते, तेऽस्त्यिक्ता य aashyaa। ' क्रोडीकरोति यानाशा, ते तु स्वप्नेऽपि दुर्लभाः ॥ 231 ॥ यानर्थान् बहुभिर्यलै-रिच्छेत्साधयितुं न्र्ः। . अयत्नसिद्धा एवैते, कृते ह्याशानिमीलने ॥ 232 ॥ पुण्योदयोऽस्ति चेत् पुंसां, vythaivaashaapishaacikaa| अथ पुण्योदयो नास्ति, व्यथैवाशापिशाचिका ॥ 233 ॥ अधीती पण्डितः प्राज्ञः, पापभीरुस्तपोधनः । स एव येन हित्वाऽऽशां, नैराश्यमुररीकृतम् ॥ 234 ॥ सुखं सन्तोषपीयूष-जुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीना-मसन्तोषवतां कुतः ॥ 235 ॥ सन्तोषवर्मणि व्यर्था aashaanaaraacpddddyH| .. ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भव ॥ 236 ॥ वाक्येनैकेन तद्वच्मि, यद्वाच्यं वाक्यकोटिभिः । आशापिशाची शान्ता च, प्राप्तं च परमं पदम् ॥ 237 ॥ तत्सन्त्यजाऽऽशावैवश्यं, मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं, यतिधर्मानुरक्तधी: ॥ 238 ॥ मिथ्याग्भ्यो विशिष्यन्ते, सम्यग्दर्शनिनो जनाः । तेभ्योऽपि देशविरता-मितारम्भपरिग्रहाः ॥ 239 ॥ यामन्यतीथिका यान्ति, गति तीव्रतपोजुषः । उपासका: सोमिलवत् तां विराद्धव्रता अपि ॥ 40 ॥ मासे मासे हि ये बालाः, कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते, कलां नाहन्ति षोडशीम् अप्यद्भुततपोनिष्ठ-स्तामलि: पूरणोऽपि वा|' .. सुश्रावकोचितगते-रतिहीनां गतिं ययौ . ॥ 243 ॥ Page #78 -------------------------------------------------------------------------- ________________ आशापिशाचविवशं कुरु मा स्म चेतः, सन्तोषमुबह प्रिग्र्ह्निग्र्हेन्न्। श्रद्धां विधेहि यतिधर्मधुरीणतायामन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥ 244 ॥ ॥ 172 // // 173 // // 174 // // 244 // अथ तृतीयप्रकाशः दशस्वपि कृता दिक्षु, यत्र सीमा न लङ्घयते । ख्यातं दिग्विरतिरिति, प्रथमं तद्गुणव्रतम् चराचराणां जीवानां, विमर्दननिवर्तनात् । तप्तायोगोलकल्पस्य, सव्रतं गृहिणोऽप्यदः जगदाक्रममाणस्य, प्रसरल्लोभवारिधेः । स्खलनं विदधे तेन, येन दिग्विरतिः कृता । तदेतद्यावज्जीवं वा, सव्रतं गृहमेधिनाम् । चतुर्मासादिनियमा-दथवा स्वल्पकालिकम् सदा सामायिकस्थानां, यतीनां तु. यतात्मनाम् । न दिशि क्वचन स्यातां, विरत्यविरती इमे चारणानां हि गमनं, यदूर्ध्वं मेरुमूनि । तिर्यग्रेचकशैले च, नैषां दिग्विरतिस्ततः गन्तुं सर्वासु यो दिक्षु, विदध्यादवधि सुधीः । स्वर्गादौ निरवधयो-जायन्ते तस्य सम्पदः भोगोपभोगयोः संख्या, शक्त्या यत्र विधीयते । भोगोपभोगमानं तद्, द्वैतीयीकं गुणव्रतम् सकृदेव भुज्यते यः, स भोगोऽनस्रगादिकः । पुनः पुनः पुनर्भोग्य उपभोगोऽङ्गनादिकः ॥ 245 ॥ ॥ 246 // // 247 // // 175 // // 176 // SG Page #79 -------------------------------------------------------------------------- ________________ // 177 // // 178 // // 179 // // 180 // // 181 // // 182 // मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् । . अनन्तकायमज्ञात-फलं रात्रौ च भोजनम् । आमगोरससंपृक्तं द्विदलं पुष्पितौदनम् । दध्यहतियातीतं, कुथितान्नं च वर्जयेत् मदिरापानमात्रेण, बुद्धिर्नश्यति दूरतः । वैदग्धीबन्धुरस्यापि, दौर्भाग्येणेवं कामिनी पापाः कादम्बरीपान-विवशीकृतचेतसः । जननी हा प्रियीयन्ति, जननीयन्ति च प्रियाम् न जानाति परं स्वं वा, मद्याच्चलितचेतनः । स्वामीयति वराकः स्वं, स्वामिनं किङ्करीयति मद्यपस्य शबस्येव, लुठितस्य चतुष्पथे । मूत्रयन्ति मुखे श्वानो, व्यात्ते विवरशङ्कया मद्यपानरसे मग्नो, नग्न: स्वपिति चत्वरे । गूढं च स्वमभिप्रायं, प्रकाशयति लीलया वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः । विचित्राश्चित्ररचना, विलुठत्कज्जलादिव भूतात्तवन्नरीनति, रारटीति सशोकवत् । दाहज्वरातवद्भूमौ, सुरापो लोलुठीति च .. विदधत्यङ्गशैथिल्यं, ग्लपयन्तीन्द्रियाणि च । मू>>मतूच्छां यच्छन्ती, हाला हालाहलोपमा विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा । मद्यात्प्रलीयते सर्वं, तृण्या वह्निकणादिव दोषाणां कारणं मद्यं, मद्यं कारणमापदाम् । रोगातुर इवापथ्यं, तस्मान् मद्यं विवर्जयेत् ॥ 183 ॥ ॥ 184 // // 185 // // 186 // // 187 // // 188 // (00 Page #80 -------------------------------------------------------------------------- ________________ // 248 // // 249 // // 250 // // 251 // // 252 // // 253 // रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः । तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा दत्तं न दत्तमात्तं च, नातं कृतं च नो कृतम् । मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः गृहे बहिर्वा मार्गे वा, पदव्याणि मूढधीः । वधबन्धादिनिर्भीको, गृहत्याच्छिद्य मद्यपः बालिकां युवती वृद्धां, ब्राह्मणी श्वपचीमपि । भुङ्क्ते परस्त्रियं सद्यो, मद्योन्मादकदर्थितः रटन् गायन्. लुठन् धावन्, कुप्यंस्तुष्यन् रुदन् हसन् । स्तभ्नन्नमन् भ्रमस्तिष्ठन्, सुरापः पापराट् नटः श्रूयते किल शाम्बेन, म्द्याद्न्ध्म्भ्विस्स्न्नुना। हतं वृष्णिकुलं सर्वं, प्लोषिता च पुरी पितुः पिबन्नपि मुहुर्मा, मद्यपो नैव तृप्य्ति। जन्तुजातं कवलयन्, कृतान्त इव सर्वदा लौकिका अपि मद्यस्य, बहुदोषत्वमास्थिताः । यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः . कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः क्षोभाय प्रेषयामास, तस्वागत्य च तास्तकम् विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा मांस, सेवस्वाब्रह्म चेच्छया स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् मद्यं प्रपद्य तद्भोगान्, नष्टधर्मस्थितिर्मदात् । विदंशार्थमजं हत्वा, सर्वमेव चकार स: ॥ 254 ॥ ॥ 255 // // 256 // // 257 // // 258 // // 259 // Page #81 -------------------------------------------------------------------------- ________________ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्तिकारणम् । अभव्यसेव्यं गुणिभिर्विगर्हितं, विवर्जयेन्मद्यमुपासक सदा ॥ 260 ॥ चिखादिषति यो मांसं, प्राणिप्राणापहारतः । उन्मूलयत्यसौ मूलं, दयाऽऽख्यं धर्मशाखिनः ॥ 189 ॥ अशनीयन् सदा मांसं, दयां यो हि चिकीर्षति । ज्वलति ज्वलने वल्ली, स. रोपयितुमिच्छति ॥ 190 ॥ . हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा । क्रेताऽनुमन्ता दाता च, घातका एव यन्मनुः अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः ॥ 192 ॥ नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधः स्वर्य-स्तस्मान्मांसं विवर्जयेत् ॥ 193 ॥ ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये । त एव घातका यन, वधको भक्षकं विना . ॥ 194 ॥ मिष्टान्नान्यपि विष्टासा-दमृतान्यपि मूत्रसात् । / स्युर्यस्मिन्नङ्गकस्यास्य, कृते कः पापमाचरेत् ? ॥ 195 ॥ मांसाशने न दोषोऽस्ती-त्युच्यते यैर्दुरात्मभिः । व्याधगृध्रवृकव्याघ्र-शृगालास्तैर्गुरुकृताः ॥ 196 ॥ मां स भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम् । एतन्मांसस्य मांसत्वे, निरुक्तं मनुरब्रवीत् ॥ 197 ॥ मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति । हन्तुं प्रवर्तते बुद्धिः, शाकिन्या इव दुधियः ॥ 198 ॥ ये भक्षयन्ति पिशितं, दिव्यभोज्येषु सत्स्वपि । सुधारसं परित्यज्य, भुञ्जते ते हलाहलम् ॥ 199 ॥ Page #82 -------------------------------------------------------------------------- ________________ // 200 // // 201 // // 202 // // 203 // // 204 // // 261 // न धर्मो निर्दयस्यास्ति, पलादस्य कुतो दया । पललुब्धो न तद्वेत्ति, विद्याद्वोपदिशेन्नहि . केचिन्मांसं महामोहा-दश्नन्ति न परं स्वयम् । देवपित्रतिथिभ्योऽपि, कल्पयन्ति यदूचिरे क्रीत्वा स्वयं वाऽप्युत्पाद्य, परोपहृतमेव वा । देवान् पितॄन् समभ्यर्च्य, स्वादन् मांसं न दुष्यति मन्त्रसंस्कृतमप्यद्या-द्यवाल्पमपि नो पलम् । भवेज्जीवितनाशाय, हालाहललवोऽपि हि सद्यः संमूर्च्छितानन्त-जन्तुसन्तानदूषितम् । नरकाध्वनि पाथेयं, कोऽश्नीयापिशितं सुधीः ? मांसलुब्धैरमर्यादै-नास्तिकैः स्तोकदर्शिभिः । कुशास्त्रकारैर्वैयात्याद् गदितं मांसभक्षणम् नान्यस्ततो गतघृणोनरकार्चिष्मदिन्धनम् । स्वमांसं परमांसेन, य: पोषयितुमिच्छति स्वाङ्गं पुष्णगूथेन, वरं हि गृहशूकरः । प्राणिघातोद्भवैर्मासैर्न पुननिघृणो नरः निःशेषजन्तुमांसानि, भक्ष्याणीति य ऊचिरे। नृमांसं वर्जितं शङ्के स्वक्धाशङ्कयैव तैः विशेष यो न मन्येत, नृमांसपशुमांसयोः । धार्मिकस्तु ततो नान्यः, पापीयानपि नापर: शुक्रशोणितसम्भूतं, विष्टारसविवर्द्धितम् । लोहितं. स्त्यानतामासं, कोऽश्नीयादकृमिः पलम् ? अहो द्विजातयो धर्म, शौचमूलं वदन्ति च । ससधातुकदेहोत्थं, मांसमश्नन्ति चाधमा: ॥ 262 ॥ ॥ 263 // // 264 // // 265 // // 266 // // 267 // 73 Page #83 -------------------------------------------------------------------------- ________________ येषां तु तुल्ये मांसाने, सतृणाभ्यवहारिणाम् । विषामृते समे तेषां, मृत्युजीवितदायिनी ॥ 268 ॥ भक्षणीयं सतां मांसं, प्राण्यङ्गत्वेन हेतुना । ओदनादिवदित्येवं, ये चानुमिमते जडा: ॥ 269 ॥ गोसम्भवत्वात्ते मूत्रं, पयोवन पिबन्ति किम् ? / प्राण्यङ्गतानिमित्ता च, नौदनादिषु भक्ष्यता ॥ 270 ॥ शङ्खादि शुचि नास्थ्यादि, प्राण्यङ्गत्वे समे यथा । ओदनादि तथा भक्ष्य-मभक्ष्यं पिशितादिकम् ॥ 271 ॥ यस्तु प्राण्यङ्गमात्रत्वात्, प्राह मांसौदने स्मे। .. स्त्रीत्वमात्रान्मातृपन्योः, स किं साम्यं न कल्पयेत् ? ॥ 272 ॥ पञ्चेन्द्रियस्यैकस्यापि, वधे तन्मांसभक्षणात् । यथा हि नरकप्राप्ति-र्न तथा धान्यभोजनात् ॥ 273 ॥ न हि धान्यं भवेन्मांसं, रसरक्तविकारजम् । अमांसभोजितस्तस्मा-न्न पापा धान्यभोजिनः धान्यपाके प्राणिवधः prmeko'vshissyte| . गृहिणां देशयमिनां, स तु नात्यन्तंबाधकः ॥ 275 ॥ मांसखादकगतिं विमृशन्तः, सस्यभोजनरता इह सन्तः । प्राप्नुवन्ति सुर सम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ॥ 276 ॥ अन्तर्मुहूर्तात्परतः, सुसूक्ष्मा जन्तुराशयः । यत्र मूर्च्छन्ति तन्नाद्यं, नवनीतं विवेकिभिः ॥ 205 ॥ एकस्यापि हि जीवस्य, हिंसने किमघं भवेत् । जन्तुजातमयं तत्को, नवनीतं निषेवते ? ॥ 206 ॥ अनेकजन्तुसङ्घात-निघातनसमुद्भवम् । . . जुगुप्सनीयं लालावत्, कः स्वादयति माक्षिकम् ?. ॥ 207 ॥ / / 274 / / Page #84 -------------------------------------------------------------------------- ________________ भक्षयन्माक्षिकं क्षुद्र-जन्तुलक्षक्षयोद्भवम् । स्तोकजन्तुनिहन्तृभ्यः, सौनिकेभ्योऽतिरिच्यते ॥ 208 ॥ एकैककुसुमक्रोडा-द्रसमापीय मक्षिकाः । यद्वमन्ति मधूच्छिष्टं, तदश्नन्ति न धार्मिकाः ॥ 209 ॥ अप्यौषधकृते जग्धं, मधु श्वभ्रनिबन्धनम् । भक्षितः प्राणनाशाय, कालकूटकणोऽपि हि ॥ 210 ॥ मधुनोऽपि हि माधुर्य-मबोधैरहहोच्यते । आसाद्यन्ते यदास्वादा-चिरं नरकवेदनाः ॥ 211 ॥ मक्षिकामुखनिष्ठ्यूतं, जन्तुघातोद्भवं मधु । अहो पवित्रं मन्वाना, देवस्नाने प्रयुञ्जते ॥ 212 ॥ उदुम्बवटप्लक्ष-काकोदुम्बरशाखिनाम् । पिप्पलस्य च नाश्नीयात्, फलं कृमिकुलाकुलम् ॥ 213 ॥ अप्राप्नुवनन्यभक्ष्य-मपि क्षामो बुभुक्षया । न भक्षयति पुण्यात्मा, पञ्चोदुम्बरजं फलम् ॥ 214 ॥ AIH कन्दः समग्रोऽपि, सर्वः किशलयोऽपि च । / सुही लवणवृक्षत्वक्, कुमारी गिरिकर्णिका शतावरी विरूढानि, गुडूची कोमलाम्लिका । पल्लयकोऽमृतवल्ली च, वल्ल: शूकरसंज्ञितः ॥ 216 ॥ अनन्तकायाः सूत्रोक्ता-अपरेऽपि कृपापरैः । मिध्यादृशामविज्ञाता, वर्जनीयाः प्रयत्नतः ॥ 217 ॥ स्वयं परेण वा ज्ञातं, फलमद्याद्विशारदः । निषिद्धे विषफले वा, मा भूदस्य प्रवर्तनम् ॥ 218 ॥ अन्नं प्रेतपिशाचाद्यैः, सञ्चरद्भिनिरङ्कुशैः । उच्छिष्टं क्रियते यत्र, तत्र नाद्याद् दिनात्यये ॥ 219 ॥ ॥ 215 // 75 Page #85 -------------------------------------------------------------------------- ________________ // 220 // // 221 // / - // 222 // // 223 // // 224 // // 225 // घोरान्धकाररुद्धाक्षैः, पतन्तो यत्र जन्तवः । नैव भोज्ये निरीक्ष्यन्ते, तत्र भुञ्जीत को निशि ? मेधां पिपीलिका हन्तिं, यूका कुर्याज्जलोदरम् । कुरुते मक्षिका वान्तिं, कुष्ठरोगं च कोलिकः कण्टको दारुखण्डं च, वितनोति गलव्यथाम् । व्यञ्जनान्तनिपतित-स्तालु विध्यति वृश्चिकः विलग्नश्च गले वालः, स्वरभङ्गाय जायते । इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने नाप्रेक्ष्य सूक्ष्मजन्तूनि, निश्यद्यात्प्रासुकान्यपि । अप्युद्यत्केवलज्ञानै- दृतं यन्निशाऽशनम् धर्मविनैव भुञ्जीत, कदाचन दिनात्यये । बाह्या अपि निशाभोज्यं, यदभोज्यं प्रचक्षते त्रयीतेजोमयो भानु-रिति वेदविदो विदुः । तत्करैः पूतमखिलं, शुभं कर्म समाचरेत् नैवाहुतिर्न च स्नानं, न श्राद्धं देवतार्चनम् । / दानं वा विहितं रात्रौ, भोजनं तु विशेषतः दिवसस्याष्टमे भागे, मन्दीभूते दिवाकरे । नक्तं तद्धि विजानीया-न नक्तं निशि भोजनम् देवैस्तु भुक्तं पूर्वाहे, मध्याह्ने ऋषिभिस्तथा । अपराह्ने च पितृभिः, सायाह्ने दैत्यदानवैः सन्ध्यायां यक्षरक्षोभिः, सदा भुक्तं कुलोद्वह ! / सर्ववेलां व्यतिक्रम्य, रात्रौ भुक्तमभोजनम् हनाभिपद्मसङ्कोच-श्चण्डरोचिरपायतः । अतो नक्तं न भोक्तव्यं, सूक्ष्मजीवादनादपि ॥ 226 ॥ ॥ 227 // // 228 // // 229 // // 230 // // 231 // 76 Page #86 -------------------------------------------------------------------------- ________________ // 232 // // 233 // // 234 // // 235 // // 236 // // 237 // संसजज्जीवसङ्घातं, भुञ्जाना निशि भोजनम् । राक्षसेभ्यो विशिष्यन्ते, मूढात्मानः कथं नु ते वासरे च रजन्यां च, यः खादन्नेव तिष्ठति । शृङ्गपुच्छपरिभ्रष्टः, स्पष्टं स पशुरेव हि अहो मुखेऽवसाने च, यो द्वे द्वे घटिके त्यजन् । निशाभोजनदोषज्ञो-'श्नात्यसौ पुण्यभाजनम् अकृत्वा नियमं दोषा-भोजनादिनभोज्यपि । फलं भजेन्न निर्व्याजं, न वृद्धिर्भाषितं विना ये वासरं परित्यज्य, रजन्यामेव भुञ्जते । ते परित्यज्य माणिक्यं, काचमाददते जडाः वासरे सति ये श्रेयस्काम्यया निशि भुञ्जते । ते वपन्त्यूषरक्षेत्रे, शालीन् सत्यपि पल्वले उलूककाकमार्जार-गृध्रशम्बर शूकराः । अहिवृश्चिकगोधाश्च, जायन्ते रात्रिभोजनात्. श्रूयते ह्यन्यशपथाननादृत्यैव लक्ष्मणः । निशाभोजनशपथं, कारितो वनमालया करोति विरति धन्यो, यः सदा निशि भोजनात् । सोऽद्धं पुरुषायुषस्य, स्यादवश्यमुपोषितः रजनीभोजनत्यागे, ये गुणाः परितोऽपि तान् । / न सर्वज्ञाते कश्चि-दपरो वक्तुमीश्वरः .. आमगोरससंपृक्त-द्विदलादिषु जन्तवः । दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात्तानि विवर्जयेत् जन्तुमिश्रं फलं पुष्पं, पत्रं चान्यदपि त्यजेत् । सन्धानमपि संसक्तं, जिनधर्मपरायणः ॥ 238 ॥ ॥ 239 // // 240 // // 241 // // 242 // 243 // Page #87 -------------------------------------------------------------------------- ________________ // 244 // // 245 // // 246 // // 247 // // 248 // // 249 // आर्तं रौद्रमपध्यानं, पापकर्मोपदेशिता । . हिंसोपकारिदानं च, प्रमादाचरणं तथा शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः । योऽनर्थदण्डस्तत्त्याग-स्तृतीयं तु गुणव्रतम् वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने । खेचरत्वाद्यपध्यानं, मुहूर्त्तात्परतस्त्यजेत् वृषभान् दमय क्षेत्रं, कृष षण्ढय वाजिनः । दाक्षिण्याविषये पापो-पदेशोऽयं न कल्पते यन्त्रलाङ्गलशस्त्राग्नि-मुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्रं, नार्पयेत्करुणापरः कुतूहलाद्गीतनृत्त-नाटकादिनिरीक्षणम् । कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् जलक्रीडाऽऽन्दोलनादि-विनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराटकथाः रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् । एवमादि परिहरेत्, प्रमादाचरणं सुधीः विलासहासनिष्ठ्यूत-निद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्त-राहारं च चतुविधम् त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः । मुहूर्तं समता या तां, विदुः सामायिकव्रतम् सामायिकव्रतस्थस्य, गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येव, क्षीयते कर्म सञ्चितम् .. दिग्व्रते परिमाणं यत्, तस्य संक्षेपणं पुनः । दिने रात्रौ च देशाव-काशिकव्रतमुच्यते 78 ॥ 250 ॥ ॥ 251 // // 252 // // 253 // // 254 // // 255 // Page #88 -------------------------------------------------------------------------- ________________ // 256 // // 257 // // 258 // // 277 // // 278 // // 279 // चतुष्पर्ध्या चतुर्थादि-कुव्यापारनिषेधनम् । ब्रह्मचर्यक्रियास्नाना-दित्यागः पोषधव्रतम् गृहिणोऽपि हि धन्यास्ते, पुण्यं ये पोषधव्रतम् । दुष्पालं पालयन्त्येव, यथा स चुलनीपिता दानं चतुर्विधाहार-पात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंवि-भागव्रतमुदीरितम् अन्नादीनामिदं दान-मुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां, स्वर्णादीनां न तन्मतम् दत्तेन येन दीप्यन्ते, क्रोधलोभस्मरादयः । न तत् स्वर्णं चरित्रिभ्यो, दद्याच्चारित्रनाशनम् यस्यां विदार्यमाणायां, म्रियन्ते जन्तुराशयः । क्षितेस्तस्याः प्रशंसन्ति, न दानं करुणापराः यद्यच्छरखं महाहिलं, तत्तद्येन विधीयते । तदहिस्रमना लोह, कथं दद्याद्विचक्षणः? . संमूछन्ति सदा यत्र, भूयांसस्त्रसजन्तवः । तेषां तिलानां को दानं, मनागप्यनुमन्यते ? दद्यादर्द्धप्रसूतां गां, यो हिं पुण्याय पर्वणि । म्रियमाणामिव हहा ! वर्ण्यते सोऽपि धार्मिकः यस्या अपाने तीर्थानि, मुखेनाश्नाति याऽशुचिंम् । तां मन्वानाः पवित्रां गां, धर्माय ददते जडाः प्रत्यहं दुह्यमानायां, यस्यां वत्सः प्रपीड्यते । खुरादिभिर्जन्तुघ्नीं तां, दद्याद् गां श्रेयसे कथम् ? स्वर्णमयी रूप्यमयी, tilmyyaajymyypi| vibhajya bhujyate dhenu-स्तदातुः किं फलं भवेत् ? ॥ 280 ॥ ॥ 281 // // 282 // // 283 // // 284 // // 285 // Page #89 -------------------------------------------------------------------------- ________________ // 286 // // 287 // // 288 // // 289 // // 290 // // 291 // कामगर्द्धकरी ब्न्धु-स्नेह्गुम्द्वान्ल्ः। . कले: कलितरुर्दुर्ग-दुर्गतिद्वारकुञ्चिका मोक्षद्वारार्गला धर्म-धनचौरी विप्त्क्री। या कन्या दीयते साऽपि, श्रेयसे कोऽयमागमः ? विवाहसमये मूढैधर्मबुद्ध्या विधीय्ते। यत्तु यौतकदानं तत् स्याद्भस्मनि हुतोपमम् यत् संक्रान्तौ व्यतीपाते, वैधृते पर्वणोरपि । दानं प्रवर्तितं लुब्धै-मुग्धसंमोहनं हि तत् मृतस्य तृप्त्यै ये दानं, तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं, सलिलैः पल्लवेच्छया विप्रेभ्यो भोजने दत्ते, प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः, पुष्टः किं न भवेदिह? अपत्यदत्तं चेद्दानं, पितॄणां पापमुक्तये । पुत्रेण तसे तपसि, तदा मुक्तिं पिताऽऽप्नुयात् .. गङ्गागयादौ दानेन, तरन्ति पितरो य्दि। . तत्रोक्ष्यन्तां प्ररोहाय, गृहे दग्धा द्रुमास्तदा गतानुगतिकै: क्लुप्तं, न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि, पुण्याभावे मुधैव तत् न कोऽपि शक्यते त्रातुं पूर्णे काले सुरैरपि । दत्तोपयाचितैस्तेषां, बिम्बइस्राणं महाद्धतम् महोक्षं वा महाजं वा, श्रोत्रियायोपकल्पयन् । दाताऽऽत्मानं च पात्रं च, पातयेत्ररकावटे ददद्धर्मधिया दाता, न तथाऽघेन लिप्यते । जाननपि यथा दोषं, ग्रहीता मांसलोलुपः ॥ 292 ॥ ॥ 293 // // 294 // // 295 // // 296 // // 297 // 80 Page #90 -------------------------------------------------------------------------- ________________ // 298 // // 299 // // 300 // // 301 // // 302 // // 303 // अपात्रप्राणिनो हत्वा(s) पात्रं पुष्णन्ति ये पुनः । अनेकभेकघातेन ते, प्रीणन्ति भुजङ्गमम् न स्वर्णादीनि दानानि, देयानीत्यर्हतां मतम् । अन्नादीन्यपि पात्रेभ्यो दातव्यानि विपश्चिता ज्ञानदर्शनंचारित्र-रूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रितयशालिनः महाव्रतमहाभार-धरणैकधुरन्धराः । परीषहोपसर्गारि-चमूजयमहाभाः निर्ममत्वाः शरीरेऽपि, किमुतान्येषु वस्तुषु ? / धर्मोपकरणं मुक्त्वा, परित्यक्तपरिग्रहाः द्विचत्वारिंशता दोषैरदृष्टं भैक्षमात्रकम् । आददाना वपुर्धर्म-यात्रामात्रप्रवृत्तये . नवगुप्तिसनाथेन, ब्रह्मचर्येण भूस्सिताः। . दन्तशोधनमात्रेऽपि, परस्वे विगतस्पृहाः . मानापमानयोलाभा-लाभयोः सुखदुःखयोः । प्रशंसानिन्दयोर्हर्ष-शोकयोस्तुल्यवृत्तयः कृत्कारितानुम्ति-प्र्भेदार्ण्म्भ्व्र्जिताः। मोक्षकतानमनसो, यतयः पात्रमुत्तमम् सम्यग्दर्शनवन्तस्तु, deshcaaritryoginH| . यतिधर्मेच्छबः पात्रं, मध्यमं गृहमेधिनः सम्यक्त्वमात्रसन्तुष्टा-व्रतशीलेषु निःसहाः । तीर्थप्रभावनोद्युक्ता-जघन्यं पात्रमुच्यते कुशास्त्रश्रवणोत्पन्न-वैराग्या निष्परिग्रहाः । ब्रह्मचर्यरताः स्तेय-मृषाहिंसापराङ्मुखः । / 304 ॥ ॥ 305 // // 306 // . // 307 // // 308 // // 309 // Page #91 -------------------------------------------------------------------------- ________________ // 310 // // 311 // // 312 // . // 313 // // 34 // // 315 // घोरव्रता मौनजुषः, कन्दमूलफलाशिनः । . शिलोञ्छवृत्तयः पत्र-भोजिनो भैक्षजीविनः कषायवत्रा निर्वस्त्राः, shikhaamaunnddyjydhraaH| एकदण्डास्त्रिदण्डा वा, गृहारण्यनिवासिनः पञ्चाग्निसाधका ग्रीष्मे, गलन्तीधारिणो हिमे। भस्माङ्गरागाः खट्वाङ्ग-कपालास्थिविभूषणाः स्वबुद्धया धर्मवन्तोऽपि, मिथ्यादर्शनदूषिताः । जिनधर्मद्विषो मूढाः, कुपात्रं स्युः कुतीर्थिन: प्रान्नीप्रान्नाफ्र्न्ना-मृस्सावाद्प्राय्न्नाः। . परस्वहरणोद्युक्ताः, प्रकामं कामगर्दभाः परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः, कोपनाः कलहप्रिया: कुशास्त्रमात्रपाठेन, सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राया-अपात्रमिति शंसिताः ... इत्यपात्रं कुपात्रं च, परिहत्य विवेकिनः । पात्रदानं प्रवर्तन्ते, सुधियो मोक्षकाक्षिणः दानं स्यात्सफलं पात्रे, कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्या-दधर्माय तदन्ययोः पयःपानं पन्नगानां, यथा विषविवृद्धये । कुपात्रापात्रयोर्दानं, तद्वद्भवविवृद्धये । स्वादु क्षीरं यथा क्षिप्तं, कट्वलाबुनि दुष्यति । दानं दत्तं शुद्धमपि, कुपात्रापात्रयोस्तथा दत्ता कुपात्रापात्राभ्यां, सर्वोळपि फलाय न । पात्राय दत्तो ग्रासोऽपि, श्रद्धया स्यान्महाफलः ॥ 316 ॥ 7%: ॥ 317 // // 318 // // 319 // // 320 // // 321 // 82 Page #92 -------------------------------------------------------------------------- ________________ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः, कुत्रापि न निषिध्यते ॥ 322 ॥ शुद्ध्यशुद्धिकृतम भङ्गा-श्चत्वारः पात्रदानयोः । आद्यः शुद्धो द्वितीयस्तु, पाक्षिकोऽन्यौ तु निष्फलौ ॥ 323 ॥ दानेन भोगानाप्रोती-त्यविमृश्यैव भास्स्य्ते। अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥ 324 ॥ पात्रदाने फलं मुख्यं, मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु, फलं स्यादानुषङ्गिकम् ॥ 325 ॥ जिनानां दानदातारः, प्रथमे मोक्षगामिनः । धनादयो दानधर्मा-बोधिबीजमुपार्जयन् ॥ 326 ॥ जिनानां पारणे भिक्षा-दातृणां म्न्दिराजिरे। सुगन्ध्युदक-पुष्पस्त्रग-रत्नवृष्टिं व्यधुः सुराः ॥ 327 ॥ इत्यतिथिसंविभाग-व्रतमेतदुदीरितं prpnycen। देयादेये पात्रा-पात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ 328 ॥ पश्य संगमको नाम, सम्पदं वत्सपालकः । चमत्कारकरी प्राप, मुनिदानप्रभावतः ॥ 259 ॥ व्रतानि सातिचाराणिं, सुकृताय भवन्ति न । अतिचारास्ततो हेयाः, पञ्च पञ्च व्रते व्रते ॥ 260 ॥ क्रोधाद्बन्धश्छविच्छेदो-'धिकभाराधिरोपणम् । प्रहारोऽन्नादिरोधश्चा-हिंसायां परिकीर्तिताः ॥ 261 ॥ मिथ्योपदेशः सहसा-'भ्याख्यानं गुह्यभाषणम् । विश्वस्तमन्त्रभेदश्च, कूटलेखश्च सूनृते ॥ 262 ॥ स्तेनानुज्ञा तदानीता-दानं द्विभाज्यलङ्घनम् । प्रतिरूपक्रिया माना-न्यत्वं चास्तेयसंश्रिताः ॥ 263 ॥ Page #93 -------------------------------------------------------------------------- ________________ // 264 // // 265 // // 266 // // 267 // // 268 // // 269 // इत्वरात्तागमोऽनात्ता-गतिरन्यविवाहनम् । . मदनात्याग्रहोऽनङ्ग-क्रीडा च ब्रह्मणि स्मृताः धनधान्यस्य कुप्यस्य, गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च संख्या-'तिक्रमोऽत्र परिग्रहे बन्धनाद् भावतो गर्भा-द्योजनाद् दानतस्तथा । प्रतिपन्नव्रतस्यैष, पञ्चधाऽपि न युज्यते स्मृत्यन्तर्धानमूर्ध्वाध-स्तिर्यग्भागव्यतिक्रमः । क्षेत्रवृद्धिश्च पञ्चेति, स्मृता दिग्विरतिव्रते सचित्तस्तेन सम्बद्धः सम्मिश्रोऽभिषवस्तथा । दुष्पक्वाहार इत्येते, भोगोपभोगमानगाः अमी भोजनतस्त्याज्याः, कर्मतः खरकर्म तु । तस्मिन् पञ्चदश मलान्, कर्मादानानि संत्यजेत् अङ्गार-वन-शकट-भाटक-स्फोट-जीविकाः । दन्त-लाक्षा-रस-केश-विष-वाणिज्यकानि च ... यन्त्रपीडा निर्लाञ्छन-मसतीपोषणं तथा । / दवदानं सर:शोष, इति पञ्चदश त्यजेत् अङ्गारभ्राष्ट्रकरणं, कुम्भायःस्वर्णकारिता । ठठारत्वेष्टकापाका-विति ह्यङ्गारजीविका छिनाच्छिआवनपत्र-प्रसूनफलविक्रयः । कणानां दलनात् पेषाद्, वृत्तिश्च वनजीविका शकटानां तदङ्गानां, घटनं खेटनं तथा । विक्रयश्चेति शकट-जीविका परिकीर्तिता शकटोक्षलुलायोष्ट्र-खराऽश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्ति-भवेद्भाटकजीविका ॥ 270 ॥ ॥ 271 // // 272 // // 273 // // 274 // // 275 // Page #94 -------------------------------------------------------------------------- ________________ // 276 // // 277 // // 278 // // 279 // // 280 // // 281 // सर:कूपादिखनन-शिलाकुट्टनकर्मभिः । पृथिव्यारम्भसम्भूतै-र्जीवनं स्फोटजीविका दन्तकेशनखास्थित्व-ग्रोम्णो ग्रहणमाकरे । त्रसाङ्गस्य वणिज्यार्थं, दन्तवाणिज्यमुच्यते लाक्षीमनः शिलानीली-धातकीटङ्कणादिनः । विक्रयः पापसदनं, लाक्षावाणिज्यमुच्यते नवनीतवसाक्षौद्र-मद्यप्रभृतिविक्रयः । द्विपाच्चतुष्पाद्विक्रयो, वाणिज्यं रसकेशयोः विषास्त्रहलयन्त्रायो-हरितालादिवस्तुनः । विक्रयो जीवितघ्नस्य, विषवाणिज्यमुच्यते तिलेक्षुसर्षपैरण्ड-जलयन्त्रादिपीडनम् । दलतैलस्य च कृति-यन्त्रपीडा प्रकीर्तिता नासावेधोऽङ्कनं मुष्क-च्छेदनं पृष्ठगालनम् । कर्णकम्बलविच्छेदो, निर्लाञ्छनमुदीरितम् सारिकाशुकमार्जार-श्वकुर्कुटकलापिनाम् । पोषो दास्याश्च वित्तार्थ-मसतीपोषणं विदुः व्यसनात् पुण्यबुद्ध्या वा, दवदानं भवेद् द्विधा । सर:शोषः सरःसिन्धु-हृदादेरम्बुसंप्लवः... संयुक्ताधिकरणत्व-मुपभोगातिरिक्तता । मौखर्य्यमथ कौत्कुच्यं, कन्दर्पोऽनर्थदण्डगाः कायवाङ्मनसां दुष्ट-प्रणिधानमनादरः । स्मृत्यनुपस्थापनं च, स्मृताः सामायिकव्रते प्रेष्यप्रयोगानयने, पुद्गलक्षेपणं तथा । शब्दरूपाऽनुपातौ च, व्रते देशावकाशिके ॥ 282 ॥ ॥ 283 // // 284 // // 285 // // 286 // // 287 // Page #95 -------------------------------------------------------------------------- ________________ उत्सर्गादानसंस्तारा अनवेक्ष्याप्रमृज्य च । अनादरः स्मृत्यनुप-स्थापनं चेति पोषधे ॥ 288 ॥ सचित्ते क्षेपणं तेन, पिधानं काललङ्घनम् । मत्सरोऽन्यापदेशश्च, तुर्यशिक्षाव्रते स्मृताः ॥ 289 ॥ एवं व्रतस्थितो भक्तया, सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु, महाश्रावक उच्यते . ॥ 290 ॥ यः सद्बाह्यमनित्यं च, क्षेत्रेषु न धनं वपेत् । कथं वराकश्चारित्रं, दुश्चरं स समाचरेत् ? ॥ 291 ॥ ब्राह्म मुहूर्त उत्तिष्ठेत्, परमेष्ठिस्तुति पठन् । किं धर्मा किंकुलश्चाऽस्मि, किंव्रतोऽस्मीति च स्मरन् ॥ 292 ॥ शुचिः पुष्पामिषस्तोत्रै-देवमभ्यर्च्य वेश्मनि । प्रत्याख्यानं यथाशक्ति, कृत्वा देवगृहं व्रजेत् ॥ 293 ॥ प्रविश्य विधिना तत्र, त्रिः प्रदक्षिणयेज्जिनम् । पुष्पादिभिस्तमभ्यर्च्य, स्तवनैरुत्तमैः स्तुयात् ॥ 294 ॥ ततो गुरूणामभ्यर्णे, प्रतिपत्तिपुरःसरम् । / विदधीत विशुद्धात्मा, प्रत्याख्यानप्रकाशनम् ॥ 295 ॥ अभ्युत्थानं तदालोके-'भियानं च तदागमे । शिरस्यञ्जलिसंश्लेषः, स्वयमासनढौकनम् ॥ 296 ॥ आसनाभिग्रहो भक्त्या, वन्दना पर्योपासनम् । तद्यानेऽनुगमश्चेति, प्रतिपत्तिरियं गुरोः ॥ 297 ॥ ततः प्रतिनिवृत्तः सन्, स्थानं गत्वा यथोचितम् । .. सुधीर्धर्माऽविरोधेन, विदधीतार्थचिन्तनम् ॥ 298 ॥ ततो माध्याह्निकी पूजां, कुर्यात् कृत्वा च भोजनम् । तद्विद्भिः सह शास्त्रार्थ-रहस्यानि विचारयेत् ॥ 299 ॥ Page #96 -------------------------------------------------------------------------- ________________ ततश्च सन्ध्यासमये, कृत्वा देवार्चनं पुनः । कृतावश्यककर्मा च, कुर्यात् स्वाध्यायमुत्तमम् ॥ 300 ॥ न्याय्ये काले ततो देव-गुरुस्मृतिपवित्रितः । निद्रामल्पामुपासीत, प्रायेणाऽब्रह्मवर्जकः ॥ 301 ॥ निद्राच्छेदे योषिदङ्ग-सतत्त्वं परिचिन्तयेत् । स्थूलभद्रादिसाधूनां, तन्निवृत्तिं परामृशन् ॥ 302 ॥ यकृच्छकृन्मलश्लेष्म-मज्जास्थिपरिपूरिता । स्नायुस्यूता बही रम्याः, स्त्रियश्चर्मप्रसेविकाः ॥ 303 ॥ बहिरन्तविपर्यासः, स्त्रीशरीरस्य चेद् भवेत् । तस्यैव कामुकः कुर्याद्-गृध्रगोमायुगोपनम् ॥ 304 ॥ स्त्रीशस्त्रेणापि चेत् कामो-जगदेतज्जिगीषति । तुच्छपिच्छमयं शस्त्रं, किं नादत्ते स मूढधीः ? ॥ 305 ॥ सङ्कल्पयोनिनाऽनेन, हहा ! विश्वं विडम्बितम् । तदुत्खनामि सङ्कल्पं, मूलमस्येति चिन्तयेत् ॥ 306 ॥ यो यः स्याद् बाधको दोष-स्तस्य तस्य प्रतिक्रियाम् । चिन्तयेद् दोषमुक्तेषु, प्रमोदं यतिषु व्रजन् ॥ 307 ॥ दुःस्थां भवस्थिति स्थेम्ना, सर्वजीवेषु चिन्तयन् । निसर्गसुखसर्गं ते-ष्वपवर्म विमार्गयेत् । ॥ 308 ॥ संसर्गेऽप्युपसर्गाणां, दृढव्रतपरायणाः । / धन्यास्ते कामदेवाद्याः, श्लाघ्यास्तीर्थकृतामपि ॥ 309 ॥ जिनो देवः कृपा धर्मो, गुरवो यत्र साधवः । श्रावकत्वाय कस्तस्मै, न श्लाघेताऽविमूढधीः ? ॥ 310 ॥ . जिनधर्मविनिर्मुक्तो, मा भूवं चक्रवर्त्यपि । स्यां चेटोऽपि दरिद्रोऽपि, जिनधर्माधिवासितः ॥ 311 ॥ Page #97 -------------------------------------------------------------------------- ________________ त्यक्तसङ्गो जीर्णवासा, मलक्लिन्नकलेवरः । / भजन् माधुकरी वृत्तिं, मुनिचर्यां कदा श्रये ? ॥ 312 ॥ त्यजन् दुःशीलसंसर्ग, गुरुपादरजः स्पृशन् । कदाऽहं योगमभ्यस्यन्, प्रभवेयं भवच्छिदे ॥ 313 ॥ महानिशायां प्रकृते, कायोत्सर्गे पुराद् बहिः । / स्तम्भवत् स्कन्धकषणं, वृषा:कुर्युःकदा मयि ॥ 314 ॥ वने पद्मासनासीनं, क्रोडस्थितमृगार्भकम् । . कदाऽऽघ्रास्यन्ति वक्त्रे मां, जरन्तो मृगयूथपाः ॥ 315 ॥ शत्रौ मित्रे तृणे स्त्रैणे, स्वर्णेऽश्मनि मणौ मृदि। . . मोक्षे भवे भविष्यामि, निर्विशेषमतिः कदा ॥ 316 ॥ अधिरोढुं गुणश्रेणि, निश्रेणि मुक्तिवेश्मनः । / परानन्दलताकन्दान्, कुर्यादिति मनोरथान् ॥ 317 ॥ इत्याहोरात्रिकी चर्या-मप्रमत्तः समाचरन् । यथावदुक्तवृत्तस्थो, गृहस्थोऽपि विशुध्यति ॥ 318 ॥ सोऽथावश्यकयोगानां, भने मृत्योरथागमे । कृत्वा संलेखनामादौ, प्रतिपद्य च संयमम् ॥ 319 ॥ जन्मदीक्षाज्ञानमोक्ष-स्थानेषु श्रीमदर्हताम् । तदभावे गृहेऽरण्ये, स्थण्डिले जन्तुवजिते ॥ 320 ॥ त्यक्त्वा चतुर्विधाऽऽहारं, नमस्कारपरायणः । आराधनां विधायोच्च-श्चतुःशरणमाश्रितः ॥ 321 ॥ इहलोके परलोके, जीविते मरणे तथा । त्यक्त्वाऽऽशंसां निदानं च, समाधिसुधयोक्षितः ॥ 322 ॥ परीषहोपसर्गेभ्यो निर्भीको जिनभक्तिभाक् । प्रतिपद्येत मरण-मानन्दः श्रावको यथा ॥ 323 ॥ Page #98 -------------------------------------------------------------------------- ________________ // 324 // प्राप्तः स कल्पेष्विन्द्रत्व-मन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्य-पुण्यसंभारभाक् ततः च्युत्वोत्पद्य मनुष्येषु, भुक्त्वा भोगान् सुदुर्लभान् । विरक्तो मुक्तिमाप्नोति, शुद्धात्मान्तर्भवाष्टकम् इति संक्षेपतः सम्यग्-रत्नत्रयमुदीरितम् । सर्वोऽपि यदनासाद्य, नासादयति निर्वृतिम् ॥ 325 ॥ ॥ 326 // अथ चतुर्थप्रकाशः आत्मैव दर्शनज्ञान-चारित्राण्यथवा यतेः । यत्तदात्मक एवैष-शरीरमधितिष्ठति ॥ 327 ॥ आत्मानमात्मना वेत्ति, मोहत्यागाद्य आत्मनि । तदेव तस्य चारित्रं, तज्ज्ञानं तच्च दर्शनम् । ॥ 328 ॥ आत्माऽज्ञानभवं दुःख-मात्मज्ञानेन हन्यते । तपसाप्यात्मविज्ञान-हीनैश्छेत्तुं न शक्यते । ॥ 329 ॥ अयमात्मैव चिद्रूपः, शरीरी कर्मयोगतः । ध्यानाग्निदग्धकर्मा तु, सिद्धात्मा स्यान्निरञ्जनः ॥ 330 ॥ अयमात्मैव संसारः, कषायेन्द्रियनिर्जितः । तमेव तद्विजेतारं, मोक्षमाहुर्मनीषिणः । ॥ 331 ॥ स्युः कषायाः क्रोधमान-मायालोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं, भेदैः संज्वलनादिभिः ॥ 332 ॥ पक्षं संज्वलनः प्रत्या-ख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष, जन्मानन्तानुबन्धकः ॥ 333 ॥ . वीतरागयतिश्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व-मनुष्यत्व-तिर्यक्त्वनरकप्रदाः ॥ 334 ॥ Page #99 -------------------------------------------------------------------------- ________________ तत्रोपतापकः क्रोधः, क्रोधो वैरस्य कारणम् । दुर्गतेर्वर्तनी क्रोधः, क्रोधः शमसुखार्गला .. ॥ 335 ॥ उत्पद्यमानः प्रथमं, दहत्येव स्वमाश्रयम् । क्रोधः कृशानुवत्पश्चा-दन्यं दहति वा न वा ॥ 336 ॥ i.lo.328 थी 336-त्रि.1.सं. श्रीधर्मनाथजिनदेशनामळे श्लोक 13 थी 20 क्रोधवतेस्तदाय, शमनाय शुभात्मभिः । श्रयणीया क्षमैकैव, संयमारामसारणिः ॥ 337 ॥ सर्वेन्द्रियग्लानिकरं विजेतुं, कोपं प्रसर्पन्तमिवोग्रसर्पम् । विद्यां सुधीर्जाङ्गुलि कीमिवान-वद्यां क्षमां संततमाद्रियेत 351 ॥ आइ.एल्. 337 थी u50-त्रि.1.सं. श्रीधर्मनाथजिनदेशना मध्ये श्लो. र थी 35 विनयश्रुतशीलानां, त्रिवर्गस्य च घातकः । विवेकलोचनं लुम्पन्, मानोऽधङ्करणो नृणाम् . ॥ 338 ॥ जातिलाभकुलैश्वर्य-बलरूपतपः श्रुतैः । . कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ 339 ॥ i.co.352 थी 367-त्रि.1.सं. श्रीधर्मनाथजिनदेशना मध्ये श्लो. 39 थी 14 उत्सर्पयन् दोषशाखा-गुणमूलान्यधो नयन् । उन्मूलनीयो मानद्रु-स्तन्मार्दवसरित्प्लवैः वि..368 थी 393-त्रि.1.सं. श्रीधर्मनाथजिन देशनामळे श्लोक pa6 थी 61 एवं च मानविषयं परिमृश्य दोषं, ज्ञात्वा च मार्दवनिषेवणजे गुणौघम् । ॥ 340 ॥ GO Page #100 -------------------------------------------------------------------------- ________________ मानं विहाय यतिधर्मविशेषरूपं, सद्यः समाश्रयत मार्दवमेकतानाः ॥ 374 ॥ असूनृतस्य जननी, परशुः शीलशाखिनः । जन्मभूमिरविद्यानां, माया दुर्गतिकारणम् ॥ 341 ॥ कौटिल्यपटवः पापा-मायया बकवृत्तयः । भुवनं वञ्चयमाना, वश्चयन्ते स्वमेव हि ॥ 342 ॥ मै.एल्. 375 थी 380-त्रि.हे.सं. श्रीधर्मनाथजिनदेशनामध्ये श्लोक 65 थी 80 तदार्जवमहौषध्या, जगदानन्दहेतुना । जयेज्जत्गद्रोहकरी, मायां विषधरीमिव ॥ 343 ॥ भै.चो.381. थी. 402-त्रि.1.सं. श्रीधर्मनाथ जिनदेशना मध्ये श्लोक 82 थी 92 सर्वजिह्यं मृत्युपद-मार्जवं ब्रह्मणः प्द्म्। एतावाञानविषयः, प्रलापः किं करिष्यति? - ॥ 392 ॥ इति निगदितमुग्रं कर्मकौटिल्यभाजामजुपरिणतिभाजांचानवद्यं critrm। tadubhayamapi बुद्धया संस्पृशन् मुक्तिकामो, निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः . ॥ 403 ॥ आकरः सर्वदोषाणां, गुणग्रसनराक्षसः । कन्दो व्यसनवल्लीनां, लोभः सर्वार्थबाधकः ॥ 344 ॥ धनहीनः शतमेकं, सहस्रं शतवानपि । / संहस्राधिपतिर्लक्षं, कोटि लक्षेश्वरोऽपि च ॥ 345 ॥ कोटीश्वरो नरेन्द्रत्वं, नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं, देवोपीन्द्रत्वमिच्छति . ॥ 346 ॥ इन्द्रत्वेऽपि हि संप्राप्ते, यदीच्छा न निवर्तते । मूले लघीयांस्तल्लोभः सराव iva vardhate ॥ 347 // Page #101 -------------------------------------------------------------------------- ________________ // 348 // // 434 // // 349 // Hi.co.404 थी. 418-त्रि.1.सं. . श्रीधर्मनाथजिनदेशनामळे श्लोक 98 थी 112 लोभसागरमुढेल-मतिवेलं महामतिः । सन्तोषसेतुबन्धेन, प्रसरन्तं निवारयेत् i.el.418 थी 433-त्रि.हे.सं. श्रीधर्मनाथजिनदेशनामळे श्लो. 114 थी 128 इति प्रत्यादेष्टुं निखिलमपि लोभस्य ललितं, मयोक्त: संतोषः परमसुखसाम्राज्यसुभगः । कुरुध्वं लोभाग्निप्रसरपरितापं शमयितुं. तदस्मिन् संतोषाऽमृतरसमये वेश्मनि रतिम् क्षान्त्या क्रोधो मृदुत्वेन, मानो मायाऽऽर्जवेन च । लोभश्चानीहया जेयाः, कषाया इति 'संग्रहः विनेन्द्रियजयं नैव, कषायाञ्चेतुमीश्वरः । हन्यते हैमनं जाड्यं, न विना ज्वलिताऽनलम् अदान्तैरिन्द्रियहयै-श्चलैरपथगामिभिः । . आकृष्य नरकारण्ये, जन्तुः सपदि नीयते मागागे जन्तः सपदि नीयते इन्द्रियैर्विजितो जन्तुः, कषायैरभिभूयते । वीरैः कृष्टेष्टकः पूर्वं, वप्रः कैः कैर्न खण्डयते ? कुलघाताय पाताय, बन्धाय च वधाय च । अनिर्जितानि जायन्ते, करणानि शरीरिणाम् i.el.435 थी. 446-त्रि.1.सं. श्रीशान्तिनाथजिनदेशनामधे ग्लो. 8 थी 19 वशास्पर्शसुखास्वाद-प्रसारितकरः क्री। आलानबन्धनक्लेश-मासादयति तत्क्षणात् ॥ 350 ॥ ॥ 351 // // 352 // // 353 // // 354 // Page #102 -------------------------------------------------------------------------- ________________ // 355 // // 356 // // 357 // // 358 // // 359 // // 360 // पयस्यगाधे विचरन्, गिलन् गलगतामिषम् । मैनिकस्य करे दीनो, मीनः पतति निश्चितम् निपतन् मत्तमातङ्ग-कपोले गन्धलोलुपः । कर्णतालतलाघाताद्, मृत्युमाप्नोति षट्पदः कनकच्छेदसंकाश-शिखाऽऽलोकविमोहितः । रभसेन पतन् दीपे, शलभो लभते मृतिम् हरिणो हारिणि गीति-माकर्णयितुमुद्धरः । आकर्णाकृष्टचापस्य, याति व्याधस्य वेध्यताम् एवं विषय एकैकः, पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च, पश्चत्वाय भवन्ति न ? तदिन्द्रियजयं कुर्याद, मन:शुद्ध्या महामतिः । यां विना यमनियमैः, कायक्लेशो वृथा नृणाम् सि.एल्.447 थी 458-त्रि.1.सं. . श्रीशान्तिनाथजिनदेशनामधे ग्लो. 27 थी 39 एवं विमृश्य विषयेषु शुभाशुभत्वमौपाधिकं तदधिमुक्तिविरक्तचेताः । हन्तेन्द्रियार्थमधिकृत्य जहीहि रागं, द्वेषं तथेन्द्रियजयाय कृताभिलाषः मनःक्षपाचरो भ्राम्य-नपशङ्ख निरङ्कुशः । प्रपातयति संसारा-'ऽवर्तगर्ते जगत्त्रयीम् तप्यमानांस्तषो मुक्तौ, गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः, क्षिपत्यन्यत्र कुत्रचित् अनिरुद्धमनस्कः सन्, योगश्रद्धां दधाति यः । / पद्भ्यां जिगमिषुमं, स पङ्गुरिव हस्यते C3 ॥ 460 ॥ ॥ 361 // // 362 // // 363 // Page #103 -------------------------------------------------------------------------- ________________ // 364 // // 365 // // 366 // // 367 // .. // 368 // // 369 // मनोरोधे निरुध्यन्ते, कर्माण्यपि समन्ततः । अनिरुद्धमनस्कस्य, प्रसरन्ति हि तान्यपि मन:कपिरयं विश्व-परिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन, मुक्तिमिच्छुभिरात्मनः दीपिका खल्वनिर्वाणा, निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः, समाम्नाता मनीषिभिः सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः । . सन्तोऽप्यसत्यां नो सन्ति, सैव कार्या बुधैस्ततः । मनःशुद्धिमबिभ्राणा, ये तपस्यन्ति मुक्तये । .. त्यक्त्वा नावं भुजाभ्यां ते, तितीर्षन्ति महार्णवम् तपस्विनो मनःशुद्धि-विनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षु-विकलस्यैव दर्पणः तदबश्यं मनःशुद्धिः, कर्तव्या सिद्धिमिच्छता । तपः श्रुतयमप्रायैः, किमन्यैः कायदण्डनैः . मन:शुद्ध्यै च कर्तव्यो, राग्द्वेस्स्विनिर्ज्य्ः। कालुष्यं येन हित्वाऽऽत्मा, स्वस्वरूपेऽवतिष्ठते आत्मायत्तमपि स्वान्तं, कुर्वतामपि योगिनाम् । रागादिभिः समाक्रम्य, परायत्तं विधीयते रक्ष्यमाणमपि स्वान्तं, समादाय मनाग् मिषम् । पिशाचा इव रागाद्या-श्छलयन्ति मुहुर्मुहुः रागादितिमिरध्वस्त-ज्ञानेन मनसा जनः । अन्धेनान्ध इवाऽऽकृष्टः, पात्यते नरकावटे मै.यो.461 थी. 474-त्रि.1.सं. श्रीअरनाथजिनदेशनामळे श्लोक 5 थी 17 ॥ 370 ॥ ॥ 371 // // 372 // // 373 // // 374 // Page #104 -------------------------------------------------------------------------- ________________ दोषक्षयक्षमाणां हि, किमुपेक्षा क्षमाऽर्हताम् । जगद्दाहकरं यन्त्र, शान्तं दोषप्रदीपनम् । ॥ 472 ॥ अस्ततन्द्रैरतः पुंभि-निवाणपदकाङ्क्षिभिः । विधातव्यः समत्वेन, रागद्वेषद्विषज्जयः ॥ 375 ॥ अमन्दानन्दजनने, साम्यवारिणि मज्जताम् । जायते सहसा पुंसां, रागद्वेषमलक्षयः ॥ 376 ॥ प्रणिहन्ति क्षणार्धेन, साम्यमालम्ब्य कर्म तत् । यन्न हन्यानरस्तीव्र-तपसा जन्मकोटिभिः ॥ 377 ॥ कर्म जीवं च संश्लिष्टं, परिज्ञातात्मनिश्चयः । विभिन्निकुरु ते साधुः, सामायिकशलाकया ॥ 378 ॥ रागादिध्वान्तविध्वंसे, कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति, योगिनः परमात्मनः ॥ 379 ॥ स्निह्यन्ति जन्तवो नित्यं, वैरिणोऽपि परस्परम् । अपि स्वार्थकृते साम्य-भाजः साधोः प्रभावतः ॥ 380 ॥ i.co.475 थी. 488-त्रि..सं. श्रीमल्लिनाथजिनदेशनामळे श्लो. 7 थी 20 विगाह्य सर्वशास्त्रार्थ - मिदमुच्चस्तरां बुवे ! इहामुत्र स्वपरयोर्नान्यत् साम्यात् सुखाकरम् ॥ 488 ॥ रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी, भक्त्वा भुक्त्वा निरन्ता: शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैनिकाम, साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ 490 ॥ साम्यं स्याद् निर्ममत्वेन, तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं, भवमेकत्वमन्यताम् ॥ 381 ॥ अशौचमाश्रवविधि, संवर कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं, द्वादशी बोधिभावनाम् ॥ 382 ॥ Page #105 -------------------------------------------------------------------------- ________________ 1-अनित्यभावनायत्प्रातस्तन्न मध्याह्ने, यन्मध्याह्ने न तनिशि । निरीक्ष्यते भवेऽस्मिन् ही !, पदार्थानामनित्यता शरीरं देहिनां सर्व-पुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्भूत-घनाघनविनश्वरम् ॥ 384 ॥ कल्लोलचपला लक्ष्मी;, संगमाः स्वप्नसंनिभाः । / वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥ 385 ॥ मै.चो.481 थी 508-त्रि.सं. श्रीसंभवनाथजिनदेशामळे श्लो. र थी 20 एतच्छरीरधनयौवनबान्धवादि, तावन केव्ल्म्नित्य्मिहासुभाजाम्। विश्वं सचेतनमचेतनमप्यशेष- ' मुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ 510 ॥ . 2-अशरणभावना. इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् । तृष्णकृष्णाहिमन्त्राय, निर्ममत्वाय चिन्तयेत् ॥ 386 ॥ इन्द्रोपेन्द्रादयोऽप्येते, यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के, कः शरण्यः शरीरिणाम् ? ॥ 387 ॥ पितुर्मातुः स्वसुर्धातु-स्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः, कर्मभिर्यमसद्मनि शोचन्ति स्वजनानन्तं, नीयमानान् स्वकर्मभिः । . नेष्यमाणं तु शोचन्ति, नात्मानं मूढबुद्धयः ॥ 389 ॥ संसारे दुःख्दावाग्नि-ज्व्ल्ज्ज्वालाक्रालितें। वने मृगार्भकस्येव, शरणं नास्ति देहिनः ॥ 390 ॥ ॥ 38 // Page #106 -------------------------------------------------------------------------- ________________ अष्टाङ्गेनायुर्वेदेन, जीवातुभिरथागदैः । मृत्युञ्जयादिभिर्मन्त्रै-स्त्राणं नैवास्ति मृत्युतः ॥ 511 ॥ खड्गपञ्जरमध्यस्थ-श्चतुरङ्गचमूवृतः । कवत् कृष्यते राजा, हठेन यमकिङ्करः ॥ 512 ॥ जलमध्यस्थितस्तम्भ-मूर्धपञ्जरमध्यगम् । राज्ञः प्रियसुतं मृत्यु-चकर्षान्यस्य का कथा ? ॥ 513 ॥ पष्टिं पुत्रसहस्राणि, सगरस्यापि चक्रिणः । तृणवत् वाणरहिता-न्यदहज्ज्वलनप्रभः ॥ 514 ॥ आस्कन्ध स्कन्दकाचार्य, मुनिपञ्चशती ज्त्ः। न कश्चिदभवत् त्राता, पालकादन्तकादिव ॥ 515 ॥ भै..516 थी. 521-त्रि.1.सं. श्रीअभिनंदनजिनदेशनामळे श्लो. 8 थी 12 स्नेहादाश्लिष्य शक्रेणा-A~sanedhyAsyate स्म यः । श्रेणिकः सोऽप्यशरणो'-श्रोतव्यां तां दशाम् ॥ 518 ॥ एवं विश्वमनाकुल: कवलयन्नाब्रह्म कीयवधि, श्रान्तिं याति कथञ्चनापि न खलु त्रैलोक्यभीमो यमः । नैवास्य प्रतिकारकर्मणि सुराधीशोऽप्यलंभूष्णुतामालम्बेत शरण्यवर्जितमिदं हा ! हा! जगत् ताम्यति ॥ 522 ॥ 3-संसार भावना श्रोत्रियः श्वपच: स्वामी, पत्तिर्ब्रह्मा कमिश्च सः । संसारनाट्ये नटवत्, संसारी हन्त ! चेष्टते ॥ 391 ॥ 'न याति कतमा योनि, कतमां वा न मुञ्चति । संसारी कर्मसम्बन्धा-दवक्रयकुटीमिव ॥ 392 ॥ समस्तलोकाकाशेऽपि, नानारूपैः स्वकर्मतः । वालाग्रमपि तन्नास्ति, यन्न स्पृष्टं शरीरिभिः ॥ 393 ॥ Page #107 -------------------------------------------------------------------------- ________________ // 612 // // 394 // // 395 // मै.चो.527 थी 611-त्रि.1.सं. . श्रीपद्मप्रभजिनदेशनामळे श्लोक 5 थी 93 एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीरमत्यायतम् । ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया, अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि 4-एकत्वभावनाः एक उत्पद्यते जन्तु-रेक एव विपद्यते । कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे . अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते । स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः म.यो.617 थी. 621-त्रि.1.सं. , . श्रीसुमतिनाथजिनदेशना मध्य श्लोक प थी 13 एक: पापात् पतति नरके याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमाद् मोक्षमेकः प्र्याति। / एवं ज्ञात्वा चिरमवितथा निर्ममत्वस्य हेतो- .. रेकत्वाख्यामवहितधियो भावनां भावयन्तु 5-अन्यत्वभावनाः यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः । धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते । क्व शोकशङ्कुना तस्य, हन्तातङ्कः प्रतन्यते म.सी.623 थी 31-त्रि.हे.सं. श्रीसुपार्श्वजिनदेशनाबे श्लो. 4 थी 10 तथाहि लोहचक्रेण, क्षैरेयीपचनेन c। देहबाधेऽप्यबाधात्मा, तद्भेदज्ञोऽन्तिमो जिन 98 ॥ 621 ॥ ॥ 396 // // 397 // // 628 // Page #108 -------------------------------------------------------------------------- ________________ नमिर्धनात्मभेदज्ञः, pUhi'pIndramabravIt / दाहेऽपि मिथिलापुर्याः, नमे किमति दह्यते ॥ 629 ॥ ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निबध्य दधतेतरां स्वमिह कोशकारा इव । विविच्य तदिदं मुहुर्वितथभावनावर्जनाद् भजेत् ममताच्छिदे सततमन्यताभावनाम् ॥ 632 ॥ 6-अशुचिभावना रसाऽसृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् । अशुचीनां पदं काय:, शुचित्वं तस्य तत् कुतः ? ॥ 398 ॥ नवस्रोतःस्रवद्विस्र-रसनि:स्यन्दपिच्छिले । देहेऽपि शौचसङ्कल्पो, महन्मोहविजृम्भितम् ॥ 399 ॥ मै..633 थी. 641-त्रि..सं. . श्रीचंद्रप्रभजिनदेशनामळे श्लोक 5 थी 13 शरीरकस्यैवमशौचभावनां, मदाभिमानस्मरसाददायिनीम् । विभावयन् निर्ममतामहाभरं, वोढुंदृढः स्याद् बहुनोदितेन किम् ? 642 ॥ 400 ॥ // 401 // 7-आश्रवभावनाः मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् । यदाश्रवन्ति जन्तूना-माश्रवास्तेन कीर्तिताः मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् । कंषायविषयाक्रान्तं, वितनोत्यशुभं पुनः शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं वचः । विपरीतं पुनर्जेय-मशुभार्जनहेतवे शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् । सततारम्भिणा जन्तु-घातकेनाशुभं पुनः .. . .EG ॥ 402 // // 403 // Page #109 -------------------------------------------------------------------------- ________________ // 404 // // 692 // // 405 // // 406 // कषाया विषया योगाः, प्रमादाऽविरती. तथा । मिथ्यात्वमातरौद्रे चे-त्यशुभं प्रति हेतवः मो:मो.943 थी. 681-त्रि.सं. श्रीसुविधिनाथानिदेशनामळे श्लो. 7 थी 55 प्रस्तावतः खलु शुभाश्रव एष उक्तो, वैराग्यकारणमसौ न तु देहभाजाम् । ज्ञात्वा तदेवमशुभाश्रव एव भाव्यो, भव्यैर्जनः सपदि निर्ममतानिमित्तम्, ' 8-संवरभावना सर्वेषामाश्रवाणां तु, निरोधः संवरः स्मृतः । स पुनर्भिद्यते द्वेधा, द्रव्यभावविभेदतः यः कर्मपुद्गलादान-च्छेदः स द्रव्यसंवरः । भवहेतुक्रियात्यागः, स पुनर्भावसंवरः येन येन छुपायेन, रुध्यते यो य आश्रवः । तस्य तस्य निरोधाय, स स योज्यो मनीषिभिः क्षमया मृदुभावेन, ऋजुत्वेनाऽप्यनीहया । क्रोधं मानं तथा मायां, लोभं रुन्ध्याद् यथाक्रमम् असंयमकृतोत्सेकान्, विषयान् विषसंनिभान् । निराकुर्यादखण्डेन, संयमेन महामतिः तिसृभिप्तिभिर्योगान्, प्रमादं चाप्रमादतः । सावद्ययोगहानेनाऽविरतिं चापि, साधयेत् सदर्शनेन मिथ्यात्वं, शुभस्थैर्येण चेतसः । विजयेतातरौद्रे च, संवरार्थं कृतोद्यमः . म.4.683 थी 701-त्रि.1.सं. श्री शीतलनाथजिनदेशनामळे श्लो. 9 थी 17 100 ॥ 407 ॥ // 408 // // 409 // // 410 // // 411 // Page #110 -------------------------------------------------------------------------- ________________ एवमाश्रवनिरोधकारणं, संवर प्रकटितः प्रपञ्चतः । भावनागणशिरोमणिस्त्वयं, भावनीय इह भव्यजन्तुभिः ॥ 702 ॥ 9-निर्जराभावना संसारबीजभूतानां, कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा, सकामा कामवर्जिता ॥ 412 ॥ ज्ञेया सकामा यमिना-मकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको, यदुपायात् स्वतोऽपि च ॥ 413 ॥ सदोषमपि दीप्तेन, सुवर्णं वह्निना यथा । तपोऽग्निनां तप्यमान-स्तथा जीवो विशुध्यति ॥ 414 ॥ अनशनमौनोदर्य, वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो, लीनतेति बहिस्तपः ॥ 415 ॥ प्रायश्चित्तं वैयावृत्त्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभं ध्यानं, षोढेत्याभ्यन्तरं तपः . ॥ 416 ॥ दीप्यमाने तपोवह्नौ, बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुर्जराण्यपि तत्क्षणात् ॥ 417 ॥ ःइ...903 थी 712-त्रि.1.सं. श्रीश्रेयांसनाथ जिनदेशनामधे ग्लो. 9 थी 18 एवं तपोभिरमितैः परिचीयमाना, स्यानिर्जरा स्क्ल्क्र्म्विघाथेतुः। .. सेतुंर्भवोदधिसमुत्तरणे ममत्वव्याघातकारणमतः खलु भावयेत् ताम् ॥ 713 ॥ . 10-धर्मस्वाख्यातभावना स्वाख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः । यं समालम्बमानो हि, न मज्जेद् भवसागरे ॥ 418 ॥ .. . 101 Page #111 -------------------------------------------------------------------------- ________________ संयमः सूनृतं शौचं, ब्रह्माकिञ्चनता तपः । क्षान्तिर्दिवमृजुता, मुक्तिश्च दशधा स तु ॥ 419 ॥ धर्मप्रभावतः कल्प-द्रुमाद्या ददतीप्सितम् । गोचरेऽपि न ते यत्स्यु-रधर्माधिष्ठितात्मनाम् ॥ 420 ॥ अपारे व्यसनाम्भोधौ, पतन्तं पाति देहिनम् । सदा सविधवत्र्येक-बन्धुर्धर्मोऽतिवत्सलः . ॥ 421 ॥ आप्लावयति नाम्भोधि-राश्वासयति चाम्बुदः । यन्महीं स प्रभावोऽयं, ध्रुवं धर्मस्य केवलः ॥ 422 ॥ न ज्वलत्यनलस्तिर्यग, यदूर्ध्वं वाति नानिलः । अचिन्त्यमहिमा तत्र, धर्म एव निबन्धनम् ॥ 423 ॥ निरालम्बा निराधारा, विश्वाधारों वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यद् न कारणम् ॥ 424 ॥ सूर्याचन्द्रमसावेतौ, विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्, नूनं धर्मस्य शासनात् .. ॥ 425 ॥ अबन्धूनामसौ बन्धु-रसखीनामसौ सखा । अनाथानामसौ नाथो, धर्मो विश्वैकवत्सलः ॥ 426 ॥ रक्षोयक्षोरगव्याघ्र-व्यालानलगरादयः । . नापकर्तुमलं तेषां, यैर्धर्मः शरणं श्रितः ॥ 427 ॥ धर्मो नरकपाताल-पातादवति देहिनः । धर्मो निरुपम यच्छ-त्यपि सर्वज्ञवैभवम् मै.चो.714 थी 741-त्रि.1.सं. श्रीवासुपूजिनदेशनामळे श्लोक 12 थी 37 दिवसे च रजन्यां च, मुखमापृच्छय खादताम् । / भक्ष्याभक्ष्यविवेकानां, सौगतानां कुतस्तपः ॥ 722 ॥ ॥ 428 // 102 Page #112 -------------------------------------------------------------------------- ________________ // 723 // // 742 // // 743 // // 744 // मद्वी शय्या प्रातः पेया, मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं-रात्रेमध्ये, शाक्योपज्ञः साधुधर्मः गृह्णतां मुञ्चतां भूयो, भूयः पाशुपतव्रतम् । भेषजादिप्रयोगेण, यूकालिक्षं प्रणिघ्नताम् नरस्थिभूषणभृतां, शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां, घण्यनूपुरधारिणाम् मद्यमांसाङ्गनाभोग-प्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां, गायतां नृत्यतां मुहुः भै.चो.745 थी 748-त्रि.1.सं. श्रीवासुपूजयजिनदेशनामधे ग्लो. 38 थी 42 स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति . 11-लोकभावना कटिस्थकरवैशाख-स्थानकस्थनराकृतिम् । द्रव्यैः पूर्ण स्मरेल्लोकं, स्थित्युत्पत्तिव्ययात्मकैः लोको जगत्रयाकीर्णो, भुवः सप्तात्र वेष्टिताः । घनाम्भोधिमहावात-तनुवतैइर्महाबलैः वेत्रासनसमोऽधस्तान्, मध्यतो झल्लरीनिभः । अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः निष्पादितो न केनापि, न धृतः केनचिच्च सः । स्वयंसिद्धो निराधारो, गगने कित्ववस्थितः ननु लोकभावनाया, भावनात्वं कथं भवेत् ? / उच्यते निर्ममत्वं स्या-दितोऽपि हि निशम्यताम् ॥ 750 ॥ ॥ 429 // // 430 // // 431 // // 432 // // 751 // 103 Page #113 -------------------------------------------------------------------------- ________________ सुखहेतौ क्वचिद्भावे, मनो र्ज्य्न्मुहुर्मुह्ः। . लोकभावनयाऽत्यर्थं, विप्रकीर्ण विधीयते ॥ 752 ॥ भूद्वीपसागरादीनि, धर्मध्यानस्य गोच्र्ः। इत्युक्तं ध्यानशतके, नर्ते तल्लोकभावनाम् .. ॥ 753 ॥ जिनोक्त लोकरूपे च, संवादिनि vinishcite। अतीन्द्रिये मोक्षमार्गे'-थाधत्ते प्रत्ययं जनः ॥ 754 ॥ . 12-बोधिदुर्लभभावना अकामनिर्जरारूपात्, पुण्याज्जन्तोः प्रजायते । स्थावरत्वात् त्रसत्वं वा, तिर्यक्त्वं वा, कथञ्चन . ॥ 433 ॥ मानुष्यमार्यदेशश्च, जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र, कथञ्चित्कर्मलाघवात् ॥ 434 ॥ प्राप्तेषु पुण्यतः श्रद्धा, कथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तद्, बोधिरत्नं सुदुर्लभम् ॥ 435 ॥ ःइ.चो.755 थी. 764-त्रि.ह.सं. श्रीविमलनाथजिनदेशनामधे ग्लो. 4 थी 13 ये प्राप्ताः परमं पदं तदपरे प्राप्स्यन्ति ये केऽपि वा, ये वा केचिदवाप्नुवन्ति विकसत्पुण्यर्द्धयः संप्रति । सर्वेऽप्यप्रतिमप्रभावविभवां बोधि समासाद्य ते, तस्माद्बोधिरुपास्यतां किमपरं संस्तूयतां स्तूयताम् ॥ 765 ॥ भावनाभिरविश्रांत-मिति भावितमानसः । निर्ममः सर्वभावेषु, समत्वमवलम्बते ॥ 436 ॥ विषयेभ्यो विरक्तानां, साम्यवासितचेतसाम् । . उपशाम्येत् कषायाग्नि-र्बोधिदीपः समुन्मिषेत् ॥ 437 ॥ समत्ववलम्ब्याथ, ध्यानं योगी समाश्रयेत् । विना समत्वमारब्धे, ध्याने स्वात्मा विडम्ब्यते' ॥ 438 ॥ 104 Page #114 -------------------------------------------------------------------------- ________________ // 440 // मोक्षः कर्मक्षयादेव, स चात्मज्ञानतो भवेत् । ध्यानसाध्यं मतं तच्च, तद्ध्यानं हितमात्मनः ॥ 439 ॥ न साम्येन विना ध्यानं, न ध्यानेन विना च तत् । निष्कम्पं जायते तस्माद, द्वयमन्योऽन्यकारणम् मुहूर्तान्तर्मनःस्थैर्य, ध्यानं छद्मस्थयोगिनाम् । धर्म्य शुक्लं च तद् द्वेधा, योगरोधस्त्वयोगिनाम् ॥ 441 ॥ मुहूर्तात्परतश्चिन्ता, यद्वा ध्यानान्तरं भवेत् । बर्थसंक्रमे तु स्याद्, दीर्घाऽपि ध्यानसंततिः ॥ 442 ॥ मैत्रीप्रमोदकारुण्य-माध्यस्थ्यानि नियोजयेत् । . धर्म्यध्यानमुपस्कर्तुं, तद्धि तस्य रसायनम् ॥ 443 ॥ मा कार्षीत् कोऽपि पापानि, मा च भूत् कोपि दुःखितः । मुच्यतां जगदप्येषा, मतिमैत्री निगद्यते . ॥ 444 ॥ अपास्ताशेषदोषाणां, वस्तुतत्त्वावलोकिनाम् । गुणेषु पक्षपातो यः स प्रमोदः प्रकीर्तितः . दीनेष्वार्तेषु भीतेषु, याचमानेषु जीवितम् । / प्रतीकारपरा बुद्धिः, कारुण्यमभिधीयते ॥ 446 ॥ क्रूरकर्मसु निःशवं, देवतागुरुनिन्दिषु । आत्मशंसिषु योपेक्षा, तन्माध्यस्थ्यमुदीरितम् ॥ 447 ॥ आत्मानं भावयन्नाभि-र्भावनाभिर्महामतिः । . त्रुटितामपि संधत्ते, विशुद्धध्यानसंततिम् । तीर्थं वा स्वस्थताहेतु, यत्तद्वा ध्यानसिद्धये । कृतासनजयो योगी, विविक्तं स्थानमाश्रयेत् ॥ 449 ॥ पर्यङ्कवीरवज्राब्ज-भद्रदण्डासनानि च । उत्कटिका गोदोहिका, कायोत्सर्गस्तथासनम् ॥ 450 ॥ HTHHTHHTHHHI // 445 // // 448 // 105 Page #115 -------------------------------------------------------------------------- ________________ स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति । पर्यङ्को नाभिगोत्तान-दक्षिणोत्तरपाणिकः ॥ 451 ॥ वामोऽहिदक्षिणोरूर्व, वामोरूपरि दक्षिणः । .. क्रियते यत्र तद्वीरो-चितं वीरासनं स्मृतम् ॥ 452 ॥ पृष्ठे वज्राकृतीभूते, दो वीरासने सति । गृह्णीयात् पादयोर्यत्रा-ङ्गुष्ठौ वज्रासनं तु तत् ॥ 453 ॥ सिंहासनाधिरूढस्या-सनापनयने सति । तथैवावस्थितिर्या ता-मन्ये वीरासनं विदुः ॥ 454 ॥ jar3आया मध्यभागे तु, संश्लेषो यत्र z2अङ्घया । . . पद्मासनमिति प्रोक्तं, तदासनविचक्षणैः ॥ 455 ॥ संपुटीकृत्य मुष्काग्रे, तलपादौ तथोपरि । / पाणिकच्छपिकां कुर्या-द्यत्र भद्रासनं तु तत् ॥ 456 ॥ श्लिष्टाङ्गुली श्लिष्टगुल्फौ, भूश्लिष्टोरू प्रसारयेत् । यत्रोपविश्य पादौ तद्, दण्डासनमुदीरितम् ॥ 457 ॥ putapAqisamAyoge, प्राहुरुत्कटिकासनम् । . पार्णिभ्यां तु भुवस्त्यागे, तत्स्याद् गोदोहिकासनम् ॥ 458 ॥ प्रलम्बितभुजद्वन्द्व-मूर्ध्वस्थस्यासितस्य वा । स्थानं कायानपेक्षं यत्, कायोत्सर्गः स कीर्तितः ॥ 459 ॥ जायते येन येनेह, विहितेन स्थिरं मनः । तत्तदेव विधातव्य-मासनं ध्यानसाधनम् ॥ 460 ॥ सुखासनसमासीनः, सुश्लिष्टाधरपल्लवः । नासाग्रन्यस्तदृग्द्वन्द्वो, दन्तैर्दन्तानसंस्पृशन् ॥ 461 ॥ प्रसन्नवदनः पूर्वा-भिमुखो वाप्युदङ्मुखः । अप्रमत्तः सुसंस्थानो, ध्याता ध्यानोद्यतो भवेत् । ॥ 462 ॥ 106 Page #116 -------------------------------------------------------------------------- ________________ // 463 // // 464 // // 465 // // 466 // // 467 // अथ पञ्चमः प्रकाशः प्राणायामस्ततः कैश्चिदाश्रितो ध्यानसिद्धये । शक्यो नेतरथा कर्तुं मनःपवननिर्जयः मनो यत्र मरुत्तत्र मरुद्यत्र मनस्ततः । / अतस्तुल्यक्रियावेतौ संवीतौ क्षीरनीरवत् एकस्य नाशेऽन्यस्य स्यान्नाशो वृत्तौ च वर्तनम् । ध्वस्तयोरिन्द्रियमतिध्वंसान्मोक्षश्च जायते प्राणायामो गतिच्छेदः श्वासप्रश्वासयोर्मतः । रेचक: पूरकश्चैव कुम्भश्चेति स विधा प्रत्याहारस्तथा शान्त उत्तरश्चाधरस्तथा । एभिर्भेदैश्चतुर्भिस्तु सप्तधा कीर्त्यते परैः यत्कोष्ठादतियत्नेन नासाब्रह्मपुराननैः । बहिः प्रक्षेपणं वायोः स रेचक इति स्मृतः । समाकृष्य यदापानात् पूरणं स तु पूरकः । नाभिपद्मे स्थिरीकृत्य रोधनं स तु कुम्भकः स्थानात्स्थानान्तरोत्कर्षः प्रत्याहारः प्रकीर्तितः । तालुनासाननद्वारैनिरोधः शान्त उच्यते आपीयोर्ध्वं यदुत्कृष्य हृदयादिषु धारणम् । उत्तरः स समाख्यातो विपरीतस्ततोऽधरः रेचनादुदरव्याधेः कफस्य च परिक्षयः । पुष्टिः पूरकयोगेन व्याधिघातश्च जायते विकसत्याशु हृत्पद्मं ग्रन्थिरन्तर्विभिद्यते । बलस्थैर्यविवृद्धिश्च कुम्भकाद्भवति स्फुटम् ॥ 468 ॥ ॥ 469 // // 470 // // 471 // // 472 // // 473 // * 107 Page #117 -------------------------------------------------------------------------- ________________ // 477 // प्रत्याहाराद् बलं कान्तिर्दोषशान्तिश्च शान्ततः । / उत्तराधरसेवातः स्थिरता कुम्भकस्य तु .. ॥ 474 ॥ प्राणमपानसमानावुदानं व्यानमेव च । / प्राणायामैर्जयेत् स्थानवर्णक्रियार्थबीजवित् ॥ 475 ॥ प्राणो नासाग्रहन्नाभिपादाङ्गुष्ठान्तगो हरित् । गमागमप्रयोगेण तज्जयो धारणेन वा । .. ॥ 476 ॥ नासादिस्थानयोगेन पूरणारेचनान्मुहुः । . गमागमप्रयोगः स्याद्धारणं कुम्भनात् पुनः अपानः कृष्णरुग्मन्यापृष्ठपृष्ठान्तपाणिंगः । जेयः स्वस्थानयोगेन रेचनात् पूरणान्मुहुः ॥ 478 ॥ शुक्लः समानो हन्नाभिसर्वसन्धिष्ववस्थितः । जेयः स्वस्थानयोगेनासकृद्रेचनपूरणात् ॥ 479 ॥ रक्तो हृत्कण्ठंतालुभ्रूमध्यमूर्धनि संस्थितः । उदानो वश्यतां नेयो गत्यागतिनियोगतः ॥ 480 ॥ नासाकर्षणयोगेन स्थापयेत्तं हृदादिषु । बलादुत्कृष्यमाणं च रुद्ध्वा रुद्ध्वा वशं न्येत्। ॥ 481 ॥ सर्वत्वग्वृत्तिको व्यानः शककार्मुकसन्निभः । जेतव्यः कुम्भकाभ्यासात्सङ्कोचप्रसृतिकमात् ॥ 482 ॥ प्राणापानसमानोदानव्यानेष्वेषु वायुषु । मैं पैं 3 लौ~ बीजानि ध्यातव्यानि यथाकमम् ॥ 483 ॥ प्राबल्यं जाठरस्याग्नेर्दीर्घश्वासमरुज्जयौ । लाघवं च शरीरस्य प्राणस्य विजये भवेत् ॥ 484 ॥ रोहणं क्षतभङ्गादेरुदराग्नेः प्रदीपनम् । .. .. व!'ल्पत्वं व्याधिघातः समानापानयोर्जये . ॥ 485 ॥ 108 Page #118 -------------------------------------------------------------------------- ________________ // 486 // // 487 // // 488 // // 489 // // 490 // // 491 // उत्क्रान्तिर्वारिपङ्काद्यैश्चाबाधोदाननिर्जये । जये व्यानस्य शीतोष्णासङ्गः कान्तिररोगिता यत्र यत्र भवेत् स्थाने जन्तो रोगः प्रपीडकः । तच्छन्त्यै धारयेत्तत्र प्राणादिमरुतः सदा एवं प्राणादिविजये कृताभ्यासः प्रतिक्षणम् । धारणादिकमभ्यस्यन्मनःस्थैर्यकृते सदा उक्तासनसमासीनो रेचयित्वाऽनिलं शनैः । आपादाङ्गुष्ठपर्यन्तं वाममार्गेण पूरयेत् पादाङ्गुष्ठे मनः पूर्वं रुद्ध्वा पादतले ततः । पा} गुल्फे च जङ्घायां जानुन्यूरौ गुदे ततः लिङ्गे नाभौ च तुन्दे च हृत्कण्ठरसनेऽपि c.| तालुनासाग्रनेत्रे च ध्रुवोर्भाले शिरस्यथ एवं रश्मिक्रमेणैव धारयन्मरुता sh। . स्थानात्स्थानान्तरं नीत्वा यावद् ब्रह्मपुरं नयेत् ततः क्रमेण तेनैव पादाङ्गुष्ठान्तमानयेत् । नाभिपद्मान्तरं नीत्वा ततो वायुं विरेचयेत् पादाङ्गुष्ठादौ जवायां जानूरुगुदमेहने । धारितः क्रमशो वायुः शीघ्रगत्यै बलाय च नाभौ ज्वरादिघाताय जठरे कायशुद्धये । ज्ञानाय हृदये कूर्मनाड्यां रोगजराच्छिदे कण्ठे क्षुत्तर्षनाशाय जिह्वाग्रे रससंविदे । मन्धज्ञानाय नासाग्रे रूपज्ञानाय चक्षुषोः भाले तद्रोगनाशाय क्रोधस्योपशमाय च । ब्रह्मरन्ध्रे च सिद्धानां साक्षाद्दर्शनहेतवे 100 ॥ 492 ॥ ॥ 493 // // 494 // // 495 // // 496 // // 497 // Page #119 -------------------------------------------------------------------------- ________________ अभ्यस्य धारणामेवं सिद्धीनां कारणं परम् । चेष्टितं पवमानस्य जानीयाद् गतसंशयः ॥ 498 ॥ नाभेनिष्कामतश्चारं हृन्मध्ये नयतो गतिम् । तिष्ठतो द्वादशान्ते तु विन्द्यात्स्थानं नभस्वतः ॥ 499 ॥ तच्चारगमनस्थानज्ञानादभ्यासयोगतः । जानीयात् कालमायुश्च शुभाशुभफलोदयम् ॥ 500 ॥ ततः शनैः समाकृष्य पवनेन समं मनः । योगी हृदयपद्मान्तविनिवेश्य नियन्त्रयेत् . ॥ 501 ॥ ततोऽविद्या विलीयन्ते विषयेच्छा विनश्यति । विकल्पा विनिवर्तन्ते ज्ञानमन्तर्विजृम्भते ॥ 502 ॥ क्व मण्डले गतिर्वायोः संक्रमः क्व व विश्रमः । का च नाडीति जानीयात्तत्र चित्ते स्थिरीकृते ॥ 503 ॥ मण्डलानि च चत्वारि नासिकाविवरे विदुः । भौमवारुणवायव्याग्नेयाख्यानि यथोत्तरम् ॥ 504 ॥ पृथिवीबीजसंपूर्णं वज्रलाञ्छनसंयुतम् । चतुरस्रं द्रुतस्वर्णप्रभं स्याद्भौममण्डलम् ॥ 505 ॥ स्यादर्धचन्द्रसंस्थानं वारुणाक्षरलाञ्छितम् । चन्द्राभममृतस्यन्दसान्द्रं वारुणमण्डलम् ॥ 506 ॥ स्निग्धाञ्जनघनच्छायं सुवृत्तं बिन्दुसंकुलम् । दुर्लक्ष्यं पवनाकान्तं चञ्चलं वायुमण्डलम् ॥ 507 ॥ ऊर्ध्वज्वालाञ्चितं भीमं त्रिकोणं स्वस्तिकान्वितम् । . स्फुलिङ्गपिङ्गं तद्बीजं ज्ञेयमाग्नेयमण्डलम् ॥ 508 ॥ अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरनत्र vAyui~yazcaturvidhaH // 509 // 110 Page #120 -------------------------------------------------------------------------- ________________ // 510 // // 511 // // 512 // // 513 // // 514 // // 515 // नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कवोष्णोऽष्टाङ्गुलः स्वच्छो भवेद्वायुः पुरन्दर: धवल: शीतलोऽधस्तात्त्वरितत्वरितं वहन् । द्वादशाङ्गुलमानश्च वायुर्वरुण उच्यते उष्णः शीतश्च कृष्णश्च वहन् तिर्यगनारतम् । षडङ्गुलप्रमाणश्च वायुः पवनसंज्ञितः । बालादित्यसमज्योतिरत्युष्णश्चतुरङ्गुलः । आवर्तवान् वहन्त्रूध्वं पवनो दहनः स्मृतः इन्द्रं स्तम्भादिकार्येषु वरुणं शस्तकर्मसु । वायु मलिनलोलेषु वश्यादौ वह्निमादिशेत् छत्रचामरहस्त्यश्वरामाराज्यादिसम्पदम् । मनीषितं फलं वायुः समाचष्टे पुरन्दरः रामाराज्यादिसंपूर्णैः पुत्रस्वजनबन्धुभिः । . सारेण वस्तुना चापि योजयेद्वरुणः क्षणात् कृषिसेवादिकं सर्वमपि सिद्धं विनश्यति । मृत्युभीः कलहो वैरं त्रासश्च पवनं भवेत् भयं शोकं रुजं दुःखं विघ्नव्यूहपरम्पराम् । संसूचयेद्विनाशं च दहनो दहनात्मकः शशाङ्करविमार्गेण वायवो मण्डलेष्वमी । विशन्तः शुभदाः सर्वे निष्क्रान्तोऽन्यथा स्मृताः प्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्तादृक्फलमप्यनयोस्ततः पथेन्दोरिन्द्रवरुणौ विशन्तौ सर्वसिद्धिदौ । रविमार्गेण निर्यान्तौ प्रविशन्तौ च मध्यमौ ॥ 516 ॥ 47 भवत् ॥ 517 ॥ ॥ 518 // // 519 // // 520 // // 521 // Page #121 -------------------------------------------------------------------------- ________________ दक्षिणेन विनिर्यान्तौ विनाशायानिलानलौ । निःसरन्तौ विशन्तौ च मध्यमावितरेण तु ॥ 522 ॥ इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः । / शशिसूर्यशिवस्थानं वामदक्षिणमध्यगाः ॥ 523 ॥ पीयूषमिव वर्षन्ती सर्वगात्रेषु सर्वदा । वामाऽमृतमयी नाडी सम्मताऽभीष्टसूचिका ॥ 524 ॥ वहन्त्यनिष्टशंसित्री संही दक्षिणा पुनः । सुषुम्णा तु भवेत् सिद्धिनिर्वाणफलकारणम् -- ॥ 525 ॥ वामैवाभ्युदयादीष्टशस्तकार्येषु सम्मता । ' दक्षिणा तु रताहारयुद्धादौ दीप्तकर्मणि ॥ 526 ॥ वामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा । त्रीणि त्रीणि दिनानीन्दुसूर्ययोरुदयः शुभः ॥ 527 ॥ शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम् । उदये रविणा त्वस्य शशिनास्तं शिवं मतम् .. ॥ 528 ॥ सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा . ॥ 529 ॥ उदेति पवनः पूर्वं शशिन्येष व्यहं ततः । संक्रामति त्र्यहं सूर्ये शशिन्येव पुनस्त्र्यहम् ॥ 530 ॥ वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः । कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ 531 ॥ त्रीन् पक्षानन्यथात्वेऽस्य मासषट्केन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् । ॥ 532 ॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्विव्याद्यहविपर्यासे कलहादिकमुद्दिशेत् ॥ 533 ॥ 112 Page #122 -------------------------------------------------------------------------- ________________ // 534 // // 535 // // 536 // // 537 // // 538 // // 539 // एकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन् । वषैस्त्रिभिर्वाभ्यामेकेनान्तायेन्दौ रुजे पुनः . मासमेकं रखावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधि मृत्युं शशाङ्के तु धनक्षयम् वायुस्त्रिमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थः संक्रान्तौ मरणं दिशेत् दशाहं तु वहन्निन्दावेवोद्वेगरुजे मरुत् । इतश्चेतश्च यामा) वहन् लाभार्चनादिकृत् विषुवत्समयप्राप्तौ स्पन्देते यस्य चक्षुषी । अहोरात्रेण जानीयात्तस्य नाशमसंशयम् पञ्चातिक्रम्य संक्रान्तीर्मुखे वायुर्वहन् दिशेत् । मित्रार्थहानी निस्तेजोऽनर्थान् सर्वान्मृति विना संक्रान्तीः समतिक्रम्य त्रयोदश समीरणः । . प्रवहन् वामनासायां रोगोटेगादि सूचयेत् .. मार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः । वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् शरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत् . श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् वहन् ज्येष्ठादिदिवसादशाहानि समीरणः । दिशेनवमवर्षस्य पर्यन्ते मरणं ध्रुवम् आरभ्य चैत्राद्यदिनात् पञ्चाहं पवनो. वहन् । पर्यन्ते वर्षषट्कस्य मृत्युं नियतमादिशेत् ॥ 540 ॥ ॥ 541 // // 542 // // 543 // // 544 // // 545 // 113 Page #123 -------------------------------------------------------------------------- ________________ आरभ्य माघमासादेः पश्चाहानि मरुद्वहन् । . संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥ 546 ॥ सर्वत्र द्वित्रिचतुरो वायुश्चेद्दिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥ 547 ॥ अथेदानी प्रवक्ष्यामि कञ्चित् कालस्य निर्णयम् । . सूर्यमार्ग समाश्रित्य स च. पौष्णेऽवगम्यते .. ॥ 548 ॥ जन्मऋक्षगते चन्द्रे समंसप्तगते र्वौ। पौष्णनामा भवेत्कालो मृत्युनिर्णयकारणम् ॥ 549 ॥ दिनार्धं दिनमेकं च यदा सूर्ये मरुद्वहन् । चतुर्दशे द्वादशेऽब्दे मृत्यवे भवति क्रमात् ॥ 550 ॥ तथैव च वहन् वायुरहोरात्रं व्यहं त्र्यहम् । दशमाष्टमषष्ठाब्देष्वन्ताय भवति क्रमात् ॥ 551 ॥ वहन् दिनानि चत्वारि तुर्येऽब्दे मृत्यवे मरुत् । साशीत्यहःसहस्रे तु पञ्चाहानि वहन् पुनः ॥ 552 ॥ एकद्वित्रिचतुःपञ्चचतुर्विशत्यह:क्षयात् । षडादीन् दिवसान् पञ्च शोधयेदिह तद्यथा . ॥ 553 ॥ षट्कं दिनानामध्यर्कं वहमाने समीरणे । जीवत्यहां सहस्रं षट्पञ्चाशदिवसाधिकम् ॥ 554 ॥ सहस्रं साष्टकं जीवेद्वायौ सप्ताहवाहिनि । सषट्त्रिंशन्नवशती जीवेदष्टाहवाहिनि ॥ 555 ॥ एकत्रैव नवाहानि तथा वहति मारुते । अह्नामष्टशती जीवेच्चत्वारिंशद्दिनाधिकाम् ॥ 556 ॥ तथैव वायौ प्रवहत्येकत्र दश वासरान् । विंशत्यभ्यधिकामह्नां जीवेत्सप्तशती ध्रुवम् ॥ 557 ॥ 114 Page #124 -------------------------------------------------------------------------- ________________ // 558 // // 559 // // 560 // // 561 // // 562 // // 563 // एकद्वित्रिचतुःपञ्चचतुर्विंशत्यह:क्षयात् । एकादशादिपञ्चाहान्यत्र शोध्यानि तद्यथा एकादश दिनान्यर्कनाड्यां वहति मारुते । षण्णवत्यधिकान्या षट् शतान्येव जीवति तथैव द्वादशाहानि वायौ वहति जीवति । दिनानां षट्शतीमष्टचत्वारिंशत्समन्विताम् त्रयोदश दिनान्यर्कनाडीचारिणि मारुते । जीवेत्पञ्चशतीमलां षट्सप्ततिदिनाधिकाम् चतुर्दश दिनान्येवं प्रवाहिणि समीरणे । अशीत्यभ्यधिकं जीवेदां शतचतुष्टयम् तथा पञ्चदशाहानि यावद्वहति मारुते । जीवेत् षष्टिदिनोपेतं दिवसानां शतत्रयम् एकद्वित्रिचतुःपञ्चद्वादशाहकमक्षयात् । षोडशांद्यानि पञ्चाहान्यत्र शोध्यानि तद्यथा प्रवहत्येकनासायां षोडशाहानि मारुते । जीवेत्सहाष्टचत्वारिंशतं दिनशतत्रयीम् वहमाने तथा सप्तदशाहानि समीरणे । अआ शतत्रये मृत्युश्चतुर्विंशतिसंयुते .. पवने विचरत्यष्टादशाहानि तथैव च । . नाशोऽष्टाशीतिसंयुक्ते गते दिनशतद्वये । विचरत्यनिले तद्वद्दिनान्येकोनविंशतिम् । चत्वारिंशद्युते याते मृत्युदिनशतद्वये विंशतिदिवसानेकनासाचारिणि मारुते । साशीतौ वासरशते गते मृत्युर्न संशयः . 115 ॥ 564 ॥ // 565 // // 566 // // 567 // // 568 // // 569 // Page #125 -------------------------------------------------------------------------- ________________ एकद्वित्रिचतुःपञ्चदिनषट्कक्रमक्षयात् । एकविंशादिपश्चाहान्यत्र शोध्यानि तद्यथा ॥ 570 ॥ . एकविंशत्यहं त्वर्कनाडीवाहिनि मारुते । चतुःसप्ततिसंयुक्ते मृत्युदिनशते भवेत् । ॥ 571 ॥ द्वाविंशति दिनान्येवं सद्विषष्टावहःशते । षड्दिनोनैः पञ्चमासैस्त्रयोविंशत्यहानुगे : ॥ 572 ॥ तथैव वायौ वहति चतुर्विंशतिवासरीम् । विंशत्यभ्यधिके मृत्युभवेद्दिनशत्ते गते ॥ 573 ॥ पञ्चविंशत्यहं चैवं वायौ मासत्रये मृतिः । मासद्वये पुनर्मृत्युः षड्विंशतिदिनानुगे ॥ 574 ॥ सप्तविंशत्यहं वहे नाशो मासेन जायते । मासार्धेन पुनर्मृत्युरष्टाविंशत्यहानुगे ॥ 575 ॥ एकोनत्रिंशदहगे मृतिः स्याद्दशमेऽहनि । त्रिंशदिनीचरे तु स्यात्पञ्चत्वं पञ्चमे दिने ॥ 576 ॥ एकत्रिंशदहचरे वायौ मृत्युदिनत्रये । / द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ 577 ॥ त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत् ॥ 578 ॥ अध्यात्मं वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः । एवमभ्यासयोगेन जानीयात्कालनिर्णयम् ॥ 579 ॥ अध्यात्मिकविपर्यासः संभवेद्व्याधितोऽपि हि । . तन्निश्चयाय बध्नामि बाह्यं कालस्य लक्षणम् ॥ 580 ॥ नेत्रश्रोत्रशिरोभेदात् स च त्रिविधलक्षणः । निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः । ॥ 581 ॥ " अलिरापहवाहान 110 Page #126 -------------------------------------------------------------------------- ________________ // 582 // = // 583 // // 584 // = // 585 // // 586 // // 587 // वामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् । जानीयाद्भानवीयं तु दक्षिणे द्वादशच्छदम् खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु । प्रत्येकं तत्र दृश्यानि स्वाङ्गुलीविनिपीडनात् सोमाधो धूलतापाङ्गध्राणान्तिकदलेषु तु । दले नष्टे क्रमान्मृत्युः षट्त्रियुग्मैकमासतः अयमेव क्रम:पद्मे भानवीये यदा भवेत् । दशपञ्चत्रिद्विदिनैः क्रमान्मृत्युस्तदा भवेत् एतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः । दलानि यदि वीक्षेत मृत्युदिनशतात्तदा ध्यात्वा हृद्यष्टपत्राब् श्रोत्रे हस्ताग्रपीडिते । न श्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् दश वा पञ्चदश वा विंशति पञ्चविंशतिम् । तदा पञ्चचतुस्त्रिद्वयेकवर्षेर्मरणं क्रमात् । एकद्वित्रिचतुःपञ्चचतुर्विंशत्यहःक्षयात् । षडादिषोडशदिनान्यान्तराण्यपि शोधयेत् ब्रह्मद्वारे प्रसर्पन्ती पश्चाहं धूममालिकाम् । न चेत् पश्येत्तदा ज्ञेयो मृत्युः संवत्सरैत्रिभिः प्रतिपदिवसे कालचक्रज्ञानाय शौचवान् । ' आत्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् अधोमध्यो पर्वाणि कनिष्ठाङ्गुलीगानि तु । क्रमेण प्रतिपत्षष्ठ्येकादशी: कल्पयेत्तिथीः अवशेषाङ्गुलीपर्वाण्यवशेषतिथीस्तथा । पञ्चमीदशमीराकाः पर्वाण्यङ्गुष्ठगानि तु ॥ 588 ॥ ॥ 589 // // 590 // // 591 // // 592 // ... . 117 Page #127 -------------------------------------------------------------------------- ________________ // 594 // // 595 // // 596 / / // 597 // // 598 // वामपाणि कृष्णपक्षतिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः प्रसन्नः सितसंव्यानः कोशीकृत्य कद्धयम् । ततस्तदन्तः शून्यं तु कृष्णं वर्णं विचिन्तयेत् उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीक्ष्यते कालबिन्दुः स काल इत्यत्र कीर्त्यते क्षुतविण्मेदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा रोहिणी शशभृल्लक्ष्म महापथमरुन्धतीम् । . ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः स्वप्ने स्वं भक्ष्यमाणं श्वगृध्रकाकंनिशाचरैः । उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः रश्मिनिर्मुक्तमादित्यं रश्मियुक्तं हविर्भुजम् । यदा पश्येद्विपद्येत तदैकादशमासतः . वृक्षाग्रे कुत्रचित् पश्येद् गन्धर्वनगरं यदि । . पश्येत् प्रेतान् पिशाचान् वा दशमे मासि तन्मृतिः छदि मूत्रं पुरीषं वा सुवर्णरजतानि वा । स्वप्ने पश्येद्यदि तदा मासान्नवैव जीवति स्थूलोऽकस्मात् कृशोऽकस्मादकस्मादतिकोपनः । / अकस्मादतिभीरुर्वा मासानष्टैव जीवति समग्रमपि विन्यस्तं पांशौ वा कर्दमेऽपि वा । स्याच्चेत्खण्डं पदं सप्तमास्यन्ते म्रियते तदा तारां श्यामां यदा पश्येच्छुष्येदधरतालु च । न स्वाङ्गुलित्रयं मायाद्राजदन्तद्वयान्तरे ' 118 ॥ 600 ॥ // 601 // // 602 // // 603 // // 604 // ||605 // Page #128 -------------------------------------------------------------------------- ________________ गृध्रः काकः कपोतो वा क्रव्यादोऽन्योऽपि वा खगः । निलीयेत यदा मूर्ध्नि षण्मास्यन्ते मृतिस्तदा ॥ 606 ॥ प्रत्यहं पश्यतानभ्रेऽहन्यापूर्य जलैर्मुखम् । विहिते पूत्कृते शक्रधन्वा तु तत्र दृश्यते ॥ 607 ॥ यदा न दृश्यते तत्तु मासैः षड्भिर्मृतिस्तदा । परनेत्रे स्वदेहं चेन्न पश्येन्मरणं तदा ॥ 608 ॥ कूपरौ न्यस्य जान्वोर्मूर्येकीकृत्य करौ सदा । रम्भाकोशनिभा छायां लक्षयेदन्तरोद्भवाम् ॥ 609 ॥ विकासि च दलं तत्र यदैकं परिलक्ष्यते । तस्यामेव तिथौ मृत्युः षण्मास्यन्ते भवेत्तदा ॥ 610 ॥ इन्द्रनीलसमच्छाया वक्रीभूताः सहस्रशः । मुक्ताफलालङ्करणाः पन्नगाः सूक्ष्ममूर्तयः ॥ 611 ॥ दिवा संमुखमायान्तो दृश्यन्ते व्योम्नि सन्निधौ । . न दृश्यन्ते यदा ते तु षण्मास्यन्ते मृतिस्तदा . ॥ 612 ॥ स्वप्ने मुण्डितमभ्यक्तं रक्तगन्धलगम्बरम् । / पश्येद् याम्यां खरे यान्तं स्वं योऽब्दार्धं स जीवति ॥ 613 ॥ घण्टनादो रतान्ते चेदकस्मादनुभूयते । पञ्चता पञ्चमास्यन्ते तदा भवति निश्चितम् ॥ 614 ॥ शिरो वेगात्समारुह्य कृकलासो व्रजन् य्दि.| 'दध्याद्वर्णत्रयं पञ्चमास्यन्ते मरणं तदा ॥ 615 ॥ वक्रीभवति नासा चेद्वर्तुलीभवतो दृशौ । स्वस्थानाद् अश्यतः कर्णौ चतुर्मास्यां तदा मृतिः ॥ 616 ॥ कृष्णं कृष्णपरीवारं लोहदण्डधरं नरम् । . बदा स्वप्ने निरीक्षेत मृत्युर्मासैस्त्रिभिस्तदा ॥ 617 ॥ .... . 110 Page #129 -------------------------------------------------------------------------- ________________ // 618 // .. // 619 // // 620 // // 621 // // 622 // / / .623 // इन्दुमुष्णं रवि शीतं छिद्रं भूमौ रवावपि । जिह्यं श्यामां मुखं कोकनदाभं च यदेक्षते तालुकम्पो मनःशोको वर्णोऽङ्गे नैकधा यदा । नाभेश्चाकस्मिकी हिक्का मृत्युर्मासद्वयात्तदा जिह्वा नास्वादमादत्ते मुहुः स्खलति भाषणे । / श्रोत्रे न श्रुणुतः शब्दं गन्धं वेत्ति न नासिका स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । . नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा न च्छायामात्मनः पश्येद्दपणे सलिलेऽपि वा । अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपि ज्वलेत् हंसकाकमयूराणां पश्येच्च क्वापि संहतिम् । शीतोष्णखरमृद्वादेरपि स्पर्श न वेत्ति च अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युर्न संशयः शीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अङ्गपञ्चकशैत्ये च स्याद्दशाहेन पञ्चता अर्थोष्णमर्धशीतं च शरीरं जायते यदा । ज्वालाकस्माज्ज्वलेद्वाङ्गे सप्ताहेन तदा मृतिः स्नातमात्रस्य हृत्पादं तत्क्षणाद्यदि शुष्यति । दिवसे जायते षष्ठे तदा मृत्युरसंशयम् जायते दन्तघर्षश्चेच्छवगन्धश्च दुःसहः । विकृता भवति च्छाया यहेण म्रियते तदा न स्वनासां स्वजिह्यं न न ग्रहान्नामला दिशः । / नापि सप्तऋषीन् यहि पश्यति म्रियते तदा 120 ॥ 624 ॥ ॥ 625 // // 626 // // 627 // // 628 // // 629 // Page #130 -------------------------------------------------------------------------- ________________ // 630 // // 631 // // 632 // // 633 // // 634 // // 635 // प्रभाते यदि वा सायं ज्योत्स्नावत्यामथो निशि । प्रवितत्य निजौ बाहू निजच्छायां विलोक्य च शनैरुत्क्षिप्य नेत्रे स्वच्छायां पश्येत्ततोऽम्बरे । न शिरो दृश्यते तस्यां यदा स्यान्मरणं तदा नेक्ष्यते वामबाहुश्चेत् पुत्र्दार्क्स्स्य्स्त्दा। / यदि दक्षिणबाहुर्नेक्ष्यते भ्रातृक्षयस्तदा अदृष्टे हृदये मृत्युरुदरे च धनक्षयः । गुह्ये पितृविनाशस्तु व्याधिरूरुयुगे भवेत् अदर्शने पादयोश्च विदेशगमनं भवेत् । अदृश्यमाने सर्वाङ्गे सद्यो मरणमादिशेत् . विद्यया दर्पणाष्टकुड्यासिष्ववतारिता । विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम् सूर्येन्दुग्रहणे विद्यों नरवीरठवेत्यसौ । साध्या दशसहस्याष्टोत्तरया z2अपकर्मतः अष्टोत्तरसहस्रस्य जापात् कार्यक्षणे पुनः । देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् सत्साधकगुणाकृष्टा स्वयमेवाथ देवता । त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् अथवा शकुनाद्विन्द्यात्सज्जो वा यदिवाऽऽतुः । स्वतों वा परतो वाऽपि गृहे वा यदिवा बहिः अहिवृश्चिककृम्याखुगृहगोधापिपीलिकाः । यूकामत्कुणलूताश्च वल्मीकोऽथोपदेहिकाः कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाऽधिकाः । उद्वेगकलहव्याधिमरणानि तदा दिशेत् ॥ 637 ॥ ॥ 638 // // 639 // // 640 // // 641 // Page #131 -------------------------------------------------------------------------- ________________ उपानद्वाहनच्छत्रशस्त्रच्छायाङ्गकुन्तलान् । चञ्च्वा चुम्बेद्यदा काकस्तदाऽऽसन्नैव पञ्चता ॥ 642 ॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद्रोगो मृत्युश्च तत्प्रभोः ॥ 643 ॥ अनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ 644 ॥ दक्षिणस्यां वलित्वा चेत् श्वा गुदं लेत्त्युरोऽथ्वा॥ लाङ्गुलं वा तदा मृत्युरेकद्वित्रिदिनैः क्रमात् ॥ 645 ॥ शेते निमित्तकाले चेत् श्वा संकोच्याखिलं वपुः । धूत्वा कर्णौ वलित्वाङ्गं धूनोत्यथ ततो मृतिः ॥ 646 ॥ यदि व्यात्तमुखो लालां मुञ्चन् संकोचितेक्षणः । अङ्गं संकोच्य शेते श्वा तदा मृत्युन' संशयः ॥ 647 ॥ यद्यातुरगृहस्योर्ध्वं काकपक्षिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ 648 ॥ महानसे तथा शय्यागारे काकाः क्षिपन्ति चेत् । चर्मास्थि रज्जु केशान् वा तदासत्रैव पञ्चता ॥ 649 ॥ अथवोपश्रुतेविन्द्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः ॥ 650 ॥ पूत्वा पञ्चनमस्कृत्याचार्यमन्त्रेण वा श्रुती । गेहाच्छन श्रुतिर्गच्छेच्छिल्पिचत्वरभूमिषु ॥ 651 ॥ चन्दनेनार्चयित्वा मां क्षिप्त्वा गन्धाक्षतादि च । . सावधानस्ततस्तत्रोपश्रुतेः शृणुयाद् ध्वनिम् ॥ 652 ॥ अर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः . ॥ 653 ॥ 100 Page #132 -------------------------------------------------------------------------- ________________ // 654 // // 655 // // 656 // // 657 // // 658 // // 659 // यथैष भवनस्तम्भः पञ्चषड्भिरयं दिनैः । पक्षैर्मासैरथो वषैर्भक्ष्यते यदि वा न वा मनोहरतरश्चासीत् किन्त्वयं लघु भक्ष्यते । अर्थान्तरापदेश्या स्यादेवमादिरुपश्रुतिः एषा स्त्री पुरुषो वाऽसौ स्थानादस्मान यास्यति । दास्यामो न वयं गन्तुं गन्तुकामो न चाप्ययम् विद्यते गन्तुकामोऽयमहं च प्रेषणोत्सुकः । तेन यास्यत्यसौ शीघ्रं स्यात्सरूपेत्युपश्रुतिः कर्णोद्घाटनसंजातोपश्रुत्यन्तरमात्मनः । कुशलाः कालमासन्नमनासन्नं च जानते शनिः स्याद्यत्र नक्षत्रे तद्दातव्यं मुखे त्त्ः। चत्वारि दक्षिणे पाणौ त्रीणि त्रीणि च पादयोः चत्वारि वामहस्ते तु क्रमशः पञ्च वक्षसि । वीणि शीर्षे दृशोर्3हे द्वे गुह्य एकं शनौ नरे . निमित्तसमये तत्र पतितं स्थापनाक्रमात् । . जन्मक्षं नामऋक्षं वा गुह्यदेशे भवेद्यदि घष्टं श्लिष्टं ग्रहै?ष्टैः सौम्यैरप्रेक्षितायुतम् । सज्जस्यापि तदा मृत्युः का कथा रोगिणः पुनः पृच्छायामथ लग्नास्तचतुर्थदशमस्थिताः । . ग्रहाः कूराः शशी षष्ठाष्टमश्चेत्स्यात्तदा मृतिः पृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः । यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत् लग्नस्थश्चेच्छशी sauriqhdazo नवमः कुजः । अष्टमोऽर्कस्तदा मृत्युः स्याच्चेन बलवान् गुरुः ॥ 660 ॥ ॥ 661 // // 662 // // 663 // // 664 // // 665 // 123 Page #133 -------------------------------------------------------------------------- ________________ // 666 // // 667 // // 668 // // 669 // // 670 // // 671 // रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मृत्युः स्यात्तृतीये दिवसे तदा पापग्रहाश्चेदुदयात्तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्युं तृतीये दिवसे तदा उदये पञ्चमे वाऽपि यदि पापग्रहो भवेत् । अष्टभिर्दशभिर्वा स्यादिवसैः पञ्चता तदा धनुमिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः । तदा vyAdhima'tirvA स्याज्ज्योतिषामिति निर्णयः अन्तस्थाधिकृतप्राणिनामप्रणवगर्भितम् । . कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् सानुस्वारैरकाराद्यैः षट्स्वरैः पार्श्वतो वृतम् । स्वस्तिकाङ्कबहिःकोणं स्वाक्षरान्तः प्रतिष्ठितम् चतुःपार्श्वस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पादहच्छीर्षसन्धिषु सूर्योदयक्षणे सूर्य पृष्ठे कृत्वा ततः सुधीः । - स्वपरायुविनिश्चेतुं निजच्छायां विलोकयेत् पूर्णां छायां यदीक्षेत तदा वर्षं न पञ्चता । कर्णाभावे तु पञ्चत्वं वादशभिर्भवेत् हस्तालिमुस्कन्धकेशपार्श्वनासाक्षये क्रमात् । दशाष्टसप्तपञ्चत्र्येकवर्षैर्मरणं दिशेत् . षण्मास्या म्रियते नाशे शिरसश्चिबुकस्य वा । ग्रीवानाशे तु मासेनैकादशाहेन हक्षये सच्छिद्रे हृदये मृत्युदिवसैः सप्तभिर्भवेत् । यदि च्छायाद्वयं पश्येद्यमपाधं तदा व्रजेत् . ॥ 672 ॥ ॥ 673 // // 674 // // 675 // // 676 // // 677 // 124 Page #134 -------------------------------------------------------------------------- ________________ // 678 // // 679 // // 680 // // 681 // // 682 // // 683 // इति यन्त्रप्रयोगेण जानीयात्कालनिर्णयम् । यदि वा विद्यया विन्द्याद्वक्ष्यमाणप्रकारया प्रथमं न्यस्य चूडायां स्वाशब्दमों च मस्तके । क्षि नेत्रे हृदये पञ्च नाभ्यब्जे हाक्षरं ततः अनया विद्ययाऽष्टाग्रशतवारं विलोचने । स्वच्छायां चाभिमन्त्र्याक पृष्ठे कृत्वाऽरुणोदये परच्छायां परकृते स्वच्छायां स्वकृते पुनः । सम्यक्तत्कृतपूजः सन्नुपयुक्तो विलोकयेत् सम्पूर्णा यदि पश्येत्तामावर्ष न मृतिस्तदा । क्रमजङ्घाजान्वभावे tridvayekAbdaima'tiH पुनः ऊरोरभावे दशभिर्मासैनश्येत्कटेः पुनः । / अष्टाभिर्नवभिर्वापि तुन्दाभावे तु. पञ्चषैः ग्रीवाऽभावे चतुस्त्रिद्वयेकमासैम्रियते पुनः । कक्षाभावे तु पक्षण दशाहेन भुजक्षये . दिनैः स्कन्धक्षयेऽष्टाभिश्चतुर्याम्या तु हृत्क्षये । शीर्षाभावे तु यामाभ्यां सर्वाभावे तु तत्क्षणात् एवमाध्यात्मिकं कालं विनिश्चेतुं प्रसङ्गतः । बाह्यस्यापि हि कालस्य निर्णयः परिभाषितः को जेष्यति द्वयोर्युद्धे इति पृच्छत्यवस्थितः । जयः पूर्वस्य पूर्णे स्वाद्रिक्ते स्यादितरस्य तु * यत्त्यजेत्संचरन् वायुस्तद्रिक्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत्पूर्ण कथितं बुधैः प्रष्टाऽऽदौ नाम चेज्ज्ञातुर्ग्रह्मत्यन्वातुरस्य तु । स्यादिष्टस्य तदा सिद्धिविपर्यासे विपर्ययः . 125 ॥ 684 ॥ // 685 // // 686 // // 687 // // 688 // // 689 // Page #135 -------------------------------------------------------------------------- ________________ // 690 // // 691 // // 692 / / // 693 // // 694 // // 695 // वामबाहुस्थिते दूते समनामाक्षरो जयेत् । / दक्षिणाबाहुगे त्वाश्2औ विषमाक्षरनामकः भूतादिभिर्गृहीतानां दष्टानां वा भुजङ्गमैः । विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः पूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम् जयजीवितलाभादिकार्याणि निखिलान्यपि । निष्फलान्येव जायन्ते पवने दक्षिणास्थिते ज्ञानी बुध्द्वाऽनिलं सम्यक् पुष्पं हस्तात्प्रपातयेत् । मृतजीवितविज्ञाने ततः कुर्वीत निश्चयम् त्वरितो वरुणे लाभश्चिरेण तु पुरन्दरे । जायते पवने स्वल्पः सिद्धोऽप्यग्नौ विनश्यति आयाति वरुणे यातः तत्रैवास्ते सुखं क्षितौ । प्रयाति पवनेऽन्यत्र मृत इत्यनले वदेत् दहने युद्धपृच्छायां युद्धभङ्गश्च दारुणः । / मृत्युः सैन्यविनाशो वा पवने जायते पुनः महेन्द्रे विजयो युद्धे वरुणे वाञ्छिताधिकः । / रिपुभङ्गेन सन्धिर्वा स्वसिद्धिपरिसूचकः भौमे वर्षति पर्जन्यो वरुणे तु मनोमतम् । पवने दुर्दिनाम्भोदौ वह्नौ वृष्टिः कियत्यपि वरुणे सस्यनिष्पत्तिरतिश्लाघ्या पुरन्दरे । मध्यस्था पवने च स्यान्न स्वल्पाऽपि हुताशने महेन्द्रवरुणौ शस्तौ गर्भप्रश्ने सुतप्रदौ । समीरदहनौ स्त्रीदौ शून्यं गर्भस्य नाशकम् . . 120 ॥ 696 // // 697 // // 698 // // 699 // // 700 // // 701 // Page #136 -------------------------------------------------------------------------- ________________ // 702 // // 703 // // 704 // // 705 // // 706 // // 707 // गृहे राजकुलादौ च प्रवेशे निर्गमेऽथवा । पूर्णाङ्गपादं पुरतः कुर्वतः स्यादभीप्सितम् गुरुबन्धुनृपामात्या अन्येऽपीप्सितदायिनः । पूर्णाङ्गे खलु कर्तव्याः कार्यसिद्धिमभीप्सता आसने शयने वाऽपि पूर्णाङ्गे विनिवेशिताः । वशीभवन्ति कामिन्यो न कार्मणमतः परम् अरिचौराधमर्णाद्या अन्येऽप्युत्पातविग्रहाः । कर्तव्याः खलु रिक्ताङ्गे जयलाभसुखार्थिभिः प्रतिपक्षप्रहारेभ्यः पूर्णाङ्गे योऽभिरक्षति । न तस्य रिपुभिः शक्तिर्बलिष्ठैरपि हन्यते वहन्तीं नासिकां वामां दक्षिणां वाऽभिसंस्थितः । पृच्छेद्यदि तदा पुत्रो रिक्तायां तु सुता भवेत् सुषुम्णावाहभागे द्वौ शिशू रिक्ते नपुंसकम् । . सङ्क्रान्तौ गर्भहानिः स्यात् समे क्षेममसंशयम् चन्द्रे स्त्री पुरुषः सूर्ये मध्यभागे नपुंसकम् । प्रश्नकाले तु विज्ञेयमिति कैश्चिन्निगद्यते यदा न ज्ञायते सम्यक् पवनः संचरनपि । पीतश्वेतारुणश्यामैनिश्चेतव्यः स बिन्दुभिः । अङ्गुष्ठाभ्यां श्रुती मध्याङ्गुलीभ्यां नासिकामुटे । अन्त्योपान्त्याङ्गुलीभिश्च पिधाय वदनाम्बुजम् कोणावक्ष्णोनिपीड्याद्याङ्गुलीभ्यां श्वासरोधतः । यथावणं निरीक्षेत बिन्दुमव्यग्रमानसः पीतेन बिन्दुना भौमं सितेन वरुणं पुनः । कृष्णेन पवनं विन्द्यादरुणेन हुताशनम् . 127 ॥ 708 ॥ // 709 // // 710 // // 711 // // 712 // // 713 // Page #137 -------------------------------------------------------------------------- ________________ निरुरुत्सेद्वहन्ती यां वामां वा दक्षिणामथ । . तदङ्गं पीडयेत्सद्यो यथा नाडीतरा वहेत्.. ॥ 714 ॥ अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते । पृष्ठे दक्षिणभागे तु रविक्षेत्रं मनीषिणः ॥ 715 ॥ लाभालाभौ सुखं दुःखं जीवितं मरणं त्था। विदन्ति विरलाः सम्यग् वायुसंचारवेदिनः ॥ 716 ॥ अखिलं वायुजन्मेदं सामर्थ्य तस्य जायते । कर्तुं नाडीविशुद्धिं यः सम्यग् जानात्यमूढधीः ॥ 717 ॥ नाभ्यब्जकर्णिकारूढं कलाबिन्दुपवित्रितम् । ... रेफाकान्तं स्फुरद्भासं हकारं परिचिन्तयेत् . ॥ 718 ॥ तं ततश्च तडिद्वेगं स्फुलिङ्गाचिःशताञ्चितम् । रेचयेत्सूर्यमार्गेण प्रापयेच्च नभस्तलम् ॥ 719 ॥ अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः । चन्द्राभं चन्द्रमार्गेण नाभिपद्मे निवेशयेत् । ॥ 720 ॥ निष्क्रमं च प्रवेशं च यथामार्गमनारतम् । कुर्वनेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् ॥ 721 ॥ नाडीशुद्धाविति प्राज्ञः संपन्नाभ्यासकौशलः । स्वेच्छया घटयेद्वायुं पुटयोस्तत्क्षणादपि ॥ 722 ॥ द्वे एव घटिके सार्धे एकस्यामवतिष्ठते । तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः ॥ 723 ॥ षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् । अहोरात्रे नरि स्वस्थ प्राणवायोर्गमागमम् ॥ 724 ॥ मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न । तत्त्वनिर्णयवार्ता स कथं कर्तुं प्रवर्तते ॥ 725 ॥ 128 Page #138 -------------------------------------------------------------------------- ________________ // 726 // // 727 // // 728 // // 729 // // 730 // पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् । ऊर्वश्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् आक्षिप्य रेचकेनाथ कर्षेद्वायुं हृदम्बुजात् । ऊर्ध्वश्रोतःपथग्रन्थिं भित्त्वा ब्रह्मपुरं नयेत् । ब्रह्मरन्ध्रान्निष्कमय्य योगी कृतकुतूहलः । समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु । स्थिरलक्ष(क्ष्य)तया वेधं सदा कुर्यादतन्द्रितः दृढाभ्यासस्ततः कुर्याद्वेधं वरुणवायुना । कर्पूरागरुकुष्ठादिगन्धद्रव्येषु सर्वतः एतेषु लब्धलक्षो(क्ष्यो)'थ वायुसंयोजने पटुः । पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः पतङ्गभृङ्गकायेषु जाताभ्यासो मृगेष्वपि । . अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः . नरवकरिकायेषु प्रविशन्निःसरनिति । कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् एवं परासुदेहेषु प्रविशेद्वामनासया । जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः । .. विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः . ॥ 731 ॥ ॥ 732 // // 733 // // 734 // // 735 // अथ षष्ठः प्रकाशः इह चायं परपुरनवेशश्चित्रमात्रकृत् । . सिध्येन वा प्रयासेन कालेन महताऽपि हि ॥ 736 ॥ 120 Page #139 -------------------------------------------------------------------------- ________________ जित्वाऽपि पवनं नानाकरणैः क्लेशकारणैः । नाडीप्रचारमायत्तं विधायापि वपुर्गतम् .. ॥ 737 ॥ अश्रद्धेयं परपुरे साधयित्वाऽपि संक्रमम् । विज्ञानैकप्रसक्तस्य मोक्षमार्गो न सिध्यति ... ॥ 738 ॥ तन्नाप्नोति मनःस्वास्थ्यं प्राणायामैः कर्थितम् । प्राणस्यायमने पीडा तस्याः स्याच्चित्तविप्लवः । ॥ 739 ॥ पूरणे कुम्भने चैवं रेचने च परिश्रमः । चित्तसंक्लेशकरणान्मुक्तेः प्रत्यूहकारणम् । ॥ 740 ॥ इन्द्रियैः सममाकृष्य विषयेभ्यः प्रशान्तधीः । धर्मध्यानकृते तस्मान्मनः कुर्वीत निश्चलम् ॥ 741 ॥ नाभिहृदयनासाग्रभालभ्रूतालुदृष्टयः । / मुखं कर्णौ शिरश्चेति ध्यानस्थानान्यकीर्तयन् . ॥ 742 ॥ एषामेकत्र कुंत्रापि स्थाने स्थापयतो मनः । उत्पद्यन्ते स्वसंवित्तेर्बहवः प्रत्ययाः किल ॥ 743 ॥ ॥ 744 // // 745 // अथ सप्तमः प्रकाशः ध्यानं विधित्सता ज्ञेयं ध्याता ध्येयं तथा फलम् । सिध्यन्ति न हि सामग्री विना कार्याणि कहिचित् अमुञ्चन् प्राणनाशेऽपि संयमैकधूरीणताम् । परमप्यात्मवत् पश्यन् स्वस्वरूपापरिच्युतः उपतापमसंप्राप्तः शीतवातातपादिभिः । पिपासुरमरीकारि योगामृतरसायनम् रागादिभिरनाक्रान्तं क्रोधादिभिरदूषितम् । आत्मारामं मनः कुर्वनिर्लेपः सर्वकर्मसु 130 ॥ 746 ॥ ॥ 747 // Page #140 -------------------------------------------------------------------------- ________________ // 748 // // 749 // // 750 // // 751 // // 752 // // 753 // विरत: कामभोगेभ्यः स्वशरीरेऽपि निःस्पृहः । संवेगहृदनिर्मग्नः सर्वत्र समतां श्रयन् । नरेन्द्रे वा दरिदे वा तुल्यकल्याणकामनः । अमात्रकरुणापात्रं भवसौख्यपराङ्मुखः सुमेरुरिव निष्कम्पः शशीवानन्ददायकः । समीर इव नि:सङ्गः सुधीर्ध्याता प्रशस्यते पिण्डस्थं च पदस्थं च रूपस्थं रूपवर्जितम् । चतुर्धा ध्येयमाम्नातं ध्यानस्यालम्बनं बुधैः पार्थिवी स्यादथाग्नेयी मारुती वारुणी तथा । तत्रभूः पञ्चमी चेति पिण्डस्थे पञ्च धारणाः तिर्यग्लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् । सहस्रपत्रं स्वर्णाभं जम्बूद्वीपसमं स्मरेत् तत्केसरततेरन्तः स्फुरत्पिङ्गप्रभाञ्चिताम् । स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् . खेतसिंहासनासीनं कर्मनिर्मूलनोद्यतम् । आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ विचिन्तयेत्तथा नाभौ कमलं षोडशच्छदम् । कर्णिकायां महामन्त्रं प्रतिपत्रं स्वरावलिम् रेफबिन्दुकलाक्रान्तं महामन्त्रे यदक्षरम् । अस्य रेफाद्विनिर्यान्ती शनैर्धूमशिखां स्मरेत् । स्कुलिङ्गसंतति ध्यायेज्ज्वालमालामनन्तरम् । ततो ज्वालाकलापेन दहेत् पद्मं हृदि स्थितम् तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् । . दहत्येव महामन्त्रध्यानोत्थः प्रबलानलः ॥ 754 ॥ ॥ 755 // // 756 // // 757 // // 758 // // 759 // . 00 131 Page #141 -------------------------------------------------------------------------- ________________ ततो देहाद् बहिआयेत् त्र्यसं वह्निपुरं ज्वलत् । लाञ्छितं स्वस्तिकेनान्ते वह्निबीजसमन्वितम् ॥ 760 ॥ देहं पद्मं च मन्त्राचिरन्तर्वहिपुरं बहिः । कृत्वाऽऽशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा ॥ 761 ॥ ततत्रिभुवनाभोगं पूरयन्तं समीरणम् । चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् .. ॥ 762 ॥ तच्च भस्मरजस्तेन. शीघ्रमुध्दूय वायुना । दृढाभ्यासः प्रशान्तिं तमानयेदिति मारुती ॥ 763 ॥ स्मरेद्धर्षत्सुधासारैर्धनमालाकुलं नभः । . ततोऽर्धेन्दुसमाकान्तं मण्डलं वारुणाङ्कितम् ॥ 764 ॥ नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः । तद्रजः कायसंभूतं क्षालयेदिति वारुणी ॥ 765 ॥ सप्तधातुविनाभूतं पूर्णेन्दुविशदद्युतिम् । सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः ॥ 766 ॥ ततः सिंहासनारूढं सर्वातिशयभासुरम् । विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् . . ॥ 767 ॥ स्वाङ्गगर्भनिराकारं संस्मरेदिति तत्रभूः । साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् ॥ 768 ॥ अश्रान्तमिति पिण्डस्थे कृताभ्यासस्य योगिनः । प्रभवन्ति न दुर्विद्या मन्त्रमण्डलशक्तयः ॥ 769 ॥ शाकिन्यः क्षुद्रयोगिन्यः पिशाचाः पिशिताशनाः । / त्रस्यन्ति तत्क्षणादेव तस्य तेजोऽसहिष्णवः ॥ 770 ॥ दुष्टाः करटिनः सिंहाः शरभाः पन्नगा अपि । जिघांसवोऽपि तिष्ठन्ति स्तम्भिता इव दूरतः ॥ 771 ॥ 12 Page #142 -------------------------------------------------------------------------- ________________ // 772 // // 773 // // 774 // // 775 // // 776 // अथाष्टमः प्रकाशः यत्पदानि पवित्राणि समालम्ब्य विधीयते । तत्पदस्थं समाख्यातं ध्यानं सिद्धान्तपारगैः तत्र षोडशपत्राढ्ये नाभिकन्दगतेऽम्बुजे । स्वरमालां यथापत्रं भ्रमन्ती परिचिन्तयेत् चतुर्विंशतिपत्रं च हृदि पद्मं सकर्णिकम् । वर्णान् यथाक्रमं तत्र चिन्तयेत् पञ्चविंशतिम् वक्त्राब्जेऽष्टदले वर्णाष्टकमन्यत्ततः स्मरेत् । संस्मरन्मातृकामेवं स्याच्छ्रुतज्ञानपारगः । ध्यायतोऽनादिसंसिद्धान् वर्णानेतान् यथाविधि । नष्टादिविषये ज्ञानं ध्यातुरुत्पद्यते क्षणात् । अथवा नाभिकन्दाधः पद्ममष्टदलं स्मरेत् । स्वरालीकेसरं रम्यं वर्गाष्टकयुतैर्दलैः दलसन्धिषु सर्वेषु सिद्धस्तुतिविराजितम् । दलाग्रेषु समग्रेषु मायाप्रणवपावितम् तस्यान्तरन्तिमं वर्णमाद्यवर्णपुरस्कृतम् । रेफाकान्तं कलाबिन्दुरम्यं प्रालेयनिर्मलम् अर्हमित्यक्षरं प्राणप्रान्तसंस्पर्शि पावनम् । . हुस्वं दीर्घं प्लुतं सूक्ष्ममतिसूक्ष्मं ततः परम् ग्रन्थीन् विदारयन्नाभिकन्दहृद्घण्टिकादिकान् । सुसूक्ष्मध्वनिना मध्यमार्गयायि स्मरेत्ततः अथ तस्यान्तरात्मानं प्लाव्यमानं विचिन्तयेत् । बिन्दुतप्तकलानिर्यत्क्षीरगौरामतोर्मिभिः ॥ 777 ॥ ॥ 778 // // 779 // // 780 // // 781 // // 782 // 133 Page #143 -------------------------------------------------------------------------- ________________ // 783 // // 784 // / // 785 // // 786 // // 787 // // .788 // ततः sudhaasrHsuutssoddshaabjdlodre| आत्मानं न्यस्य पत्रेषु विद्यादेवीश्च षोडश स्फुटस्फटिकभृङ्गारक्षरत्क्षीरसितामृतैः । आभिराप्लाव्यमानं स्वं चिरं चित्ते विचिन्तयेत् अथास्य मन्त्रराजस्याभिधेयं परमेष्ठिनम् । अर्हन्तं मूर्धनि ध्यायेत् शुद्धस्फटिकनिर्मलम् । तद्ध्यानावेशतः सोऽहं सोऽहमित्यालपन्मुहुः । निःशङ्कमेकतां विन्द्यादात्मनः परमात्मना ततो नीरागमद्वेषममोहं सर्वदर्शिनम् । . सुराय' समवसृतौ कुर्वाणं धर्मदेशनाम् ध्यायन्नात्मानमेवेत्थमभिन्नं परमात्मना । लभते परमात्मत्वं ध्यानी निर्धूतकल्मषः यद्वा मन्त्राधिपं धीमानूर्वाधोरेफसंयुतम् । कलाबिन्दुसमाक्रान्तमनाहतयुतं तथा कनकाम्भोजगर्भस्थं सान्द्रचन्द्रांशुनिर्मलम् । गगने संचरन्तं च व्याप्नुवन्तं दिशः स्मरेत् ततो विशन्तं वक्त्राब्जे भ्रमन्तं भ्रूलतान्तरे । स्फुरन्तं नेत्रपत्रेषु तिष्ठन्तं भालमण्डले निर्यान्तं तालुरन्ध्रेण स्रवन्तं च सुधारसम् । स्पर्धमानं शशाङ्केन स्फुरन्तं ज्योतिरन्तरे संचरन्तं नभोभागे योजयन्तं शिवश्रिया । सर्वावयवसंपूर्णं कुम्भकेन विचिन्तयेत् महातत्त्वमिदं योगी यदैव ध्यायति स्थिरः । / तदैवानन्दसंपद्भूर्मुक्तिश्रीरुपतिष्ठते ॥ 789 ॥ ॥ 790 // // 791 // // 792 // // 793 // // 794 // 134 Page #144 -------------------------------------------------------------------------- ________________ // 795 // // 796 // // 797 // // 798 // // 799 // // 800 // रेफबिन्दुकलाहीनं शुभ्रं ध्यायेत्ततोऽक्षरम् । ततोऽनक्षरतां प्राप्तमनुच्चार्य विचिन्तयेत् निशाकरकलाकारं सूक्ष्मं भास्करभास्वरम् । अनाहताभिधं देवं विस्फुरन्तं विचिन्तयेत् तदेव च क्रमात्सूक्ष्मं ध्यायेद्वालाग्रसन्निभम् । क्षणमव्यक्तमीक्षेत जगज्ज्योतिर्मयं ततः प्रच्याव्यमानसंलक्ष्यादलक्ष्ये दधतः स्थिरम् । ज्योतिरक्षयमत्यक्षमन्तरुन्मीलति क्रमात् इति लक्ष्यं समालम्ब्य लक्ष्यभावः प्रकाशितः । निषण्णमनसस्तत्र सिध्यत्यभिमतं मुनेः तथा हृत्पद्ममध्यस्थं शब्दब्रह्मैककारणम् । . स्वरव्यञ्जनसंवीतं वाचकं परमेष्ठिनः . मूर्धसंस्थितशीतांशुकलामृतरसप्लुतम् । . कुम्भकेन महामन्त्रं प्रणवं परिचिन्तयेत् पीतं स्तम्भेऽरुणं वश्ये क्षोभणे विद्रुमप्रभम् । कृष्णं विद्वेषणे ध्यायेत् कर्मघाते शशिप्रभम् तथा पुण्यतमं मन्त्रं जगत्रितयपावनम् । / योगी पञ्चपरमेष्ठिनमस्कारं विचिन्तयेत् अष्टपत्रे सिताम्भोजे कणिकायां कृतस्थितिम् । आद्यं सप्ताक्षरं मन्त्रं पवित्रं चिन्तयेत्ततः सिद्धादिकचतुष्कं च दिक्पत्रेषु यथाक्रमम् । चूलापादचतुष्कं च विदिक्पत्रेषु चिन्तयेत् त्रिशुद्ध्या चिन्तयंस्तस्य शतमष्टोत्तरं मुनिः । भुञ्जानोऽपि लभेतैव चतुर्थतपसः फलम् . 135 ॥ 801 ॥ // 802 // // 803 // // 804 // // 805 // // 806 // Page #145 -------------------------------------------------------------------------- ________________ // 807 // // 808 // // 809 // // 810 // // 811 // // 812 // एवमेव महामन्त्रं समाराध्येह योगिनः । . त्रिलोक्याऽपि महीयन्तेऽधिगताः परमां श्रियम् कृत्वा पापसहस्राणि हत्वा जन्तुशतानि च । अमुं मन्त्रं समाराध्य तिर्यञ्चोऽपि दिवं गताः गुरुपञ्चकनामोत्था विद्या स्यात् षोडशाक्षरा । जपन् शतद्वयं तस्याश्चतुर्थस्याप्नुयात्फलम् शतानि त्रीणि षड्वर्णं चत्वारि चतुरक्षरम् । पश्चावणं जपन् योगी चतुर्थफलमश्नुते प्रवृत्तिहेतुरेवैतदमीषां कथितं फलम् । . फलं स्वर्गापवर्गों तु वदन्ति परमार्थतः पञ्चवर्णमयी पञ्चतत्त्वा विद्योध्दृता श्रुतात् । अभ्यस्यमाना सततं भवक्लेशं निरस्यति मङ्गलोत्तमशरणपदान्यव्यग्रमानसः । चतुःसमाश्रयाण्येव स्मरन् मोक्षं प्रपद्यते मुक्तिसौख्यप्रदां ध्यायेद्विद्यां पञ्चदशाक्षराम् । सर्वज्ञाभं स्मरेन्मन्त्रं सर्वज्ञानप्रकाशकम् वक्तुं न कश्चिदप्यस्य प्रभावं सर्वतः क्षमः । समं भगवता साम्यं सर्वज्ञेन बिभर्ति यः यदीच्छेद्भवदावाग्नेः समुच्छेदं क्षणादपि । स्मरेत्तदादिमन्त्रस्य वर्णसप्तकमादिमम् पञ्चवर्णं स्मरेन्मन्त्रं कर्मनिर्घातकं तथा । वर्णमालाञ्चितं मन्त्रं ध्यायेत्सर्वाभयप्रदम् ध्यायेत्सिताब्जं वक्त्रान्तरष्टवर्गी दलाष्टके । ओं नमो अरिहंताणमिति वर्णानपि क्रमात् ॥ 813 ॥ ॥ 814 // .. // 815 // // 816 // // 817 // // 818 // 136 Page #146 -------------------------------------------------------------------------- ________________ // 819 // // 820 // // 821 // // 822 // // 823 // // 824 // केसराली स्वरमयीं सुधाबिन्दुविभूषिताम् । कणिकां कणिकायां च चन्द्रबिम्बात्समापतत् संचरमाणं वक्त्रेण प्रभामण्डलमध्यगम् । सुधादीधितिसंकाशं मायाबीजं विचिन्तयेत् ततो भ्रमन्तं पत्रेषु संचरन्तं नभस्तले । ध्वंसयन्तं मनोध्वान्तं स्रवन्तं च सुधारसम् तालुरन्ध्रेण गच्छन्तं लसन्तं भूलतान्तरे । त्रैलोक्याचिन्त्यमाहात्म्यं ज्योतिर्मयमिवाद्भुतम् इत्यमुं ध्यायतो मन्त्रं पुण्यमेकाग्रचेतसः । वाग्मनोमलमुक्तस्य श्रुतज्ञानं प्रकाशते मासैः षड्भिः कृताभ्यासः स्थिरीभूतमनास्ततः । निःसरन्ती मुखाम्भोजाच्छिखां धूमस्य पश्यति । संवत्सरं कृताभ्यासस्ततो ज्वालां विलोकते । ततः संजातसंवेगः सर्वज्ञमुखपङ्कजम् " परामुखपजम् स्फुरत्कल्याणमाहात्म्यं संपन्नातिशयं ततः । भामण्डलगतं साक्षादिव सर्वज्ञमीक्षते ततः स्थिरीकृतस्वान्तस्तत्र संजातनिश्चयः । मुक्त्वा संसारकान्तारमध्यास्ते सिद्धिमन्दिरं शशिबिम्बादिवोद्भूतां स्रवन्तीममृतं सदा । ' विद्यां क्ष्वी इति भालस्थां ध्यायेत्कल्याणकारणम् क्षीराम्भोधेविनिर्यान्ती प्लावयन्ती सुधाम्बुभिः । भाले शशिकलां ध्यायेत् सिद्धिसोपानपद्धतिम् अस्याः स्मरणमात्रेण त्रुट्यद्भवनिबन्धनः । प्रयाति परमानन्दकारणं पदमव्ययम् 130 ॥ 825 ॥ ॥ 826 // // 827 // // 828 // // 829 // // 830 // Page #147 -------------------------------------------------------------------------- ________________ नासाग्रे प्रणवः शून्यमनाहतमिति त्रयम् । ध्यायन् गुणाष्टकं लब्ध्वा ज्ञानमाप्नोति निर्मलम् ॥ 831 ॥ शङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा । समग्रविषयज्ञानप्रागल्भ्यं जायते नृणाम् ॥ 832 ॥ द्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् । सोऽहं मध्ये विमूर्धानं अहम्लीकारं विचिन्तयेत् . ॥ 833 ॥ कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् । अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् । ॥ 834 ॥ षट्कोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् । सव्ये न्यसेद्विचक्राय स्वाहा बाह्येऽपसव्यतः ॥ 835 ॥ भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् । नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेद् बहिः ॥ 836 ॥ अष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् । प्रणवाद्यस्य मन्त्रस्य वर्णान् पत्रेषु च क्रमात् . ॥ 837 ॥ पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् । . एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः ॥ 838 ॥ पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि । . अष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये ॥ 839 ॥ अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः । निरूपयति पत्रेषु वर्णानेताननुक्रमम् ॥ 840 ॥ भीषणाः सिंहमातङ्गरक्षः प्रभृतयः क्षणात् । शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः ॥ 841 ॥ मन्त्रः प्रणवपूर्वोऽयं. फलमैहिकमिच्छुभिः । ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः ॥ 842 ॥ 138 Page #148 -------------------------------------------------------------------------- ________________ // 847 // चिन्तयेदन्यमप्येनं मन्त्रं कौघशान्तये । स्मरेत्सत्त्वोपकाराय विद्यां तां पापभक्षिणीम् ॥ 843 ॥ प्रसीदति मनः समः पापकालुष्यमुज्झति । प्रभावातिशयादस्या ज्ञानदीप: प्रकाशते ॥ 844 ॥ ज्ञानवद्भिः समाम्नातं वज्रस्वाम्यादिभिः स्फुटम् । विद्यावादात्समुध्दृत्य बीजभूतं शिवश्रियः ॥ 845 ॥ जन्मदावहुताशस्य प्रशान्तिनववारिदम् । गुरूपदेशाद्विज्ञाय सिद्धचक्र विचिन्तयेत् ॥ 846 ॥ नाभिपद्मे स्थितं ध्यायेदकारं विश्वतोमुखम् । सिवर्णं मस्तकाम्भोजे आकारं वदनाम्बुजे उकारं हृदयाम्भोजे साकारं कण्ठपङ्कजे । सर्वकल्याणकारीणि बीजान्यन्यान्यपि स्मरेत् ॥ 848 ॥ श्रुतसिन्धुसमुद्भूतमन्यदप्यक्षरं पदम् । अशेषं ध्यायमानं स्यानिर्वाणपदसिद्धये ॥ 849 ॥ वीतरागो भवेद्योगी यत्किञ्चिदपि. चिन्तयेत् । तदेव ध्यानमाम्नातमतोऽन्ये ग्रन्थविस्तराः ॥ 850 ॥ एवं च मन्त्रविद्यानां वर्णेषु च पदेषु च । विश्लेषः क्रमशः कुर्यालक्ष्मीभावोपपत्तये ॥ 851 ॥ इति गणधरधुर्याविष्कृतादुध्दृतानि, प्रवचनजलराशेस्तत्त्वरत्नान्यमूनि । हृदयमुकुरमध्ये धीमतामुल्लसन्तु, प्रचितभवशतोत्थक्लेशनि shhetoH॥ 852 / / __ अथ नवमः प्रकाशः मोक्षश्रीसम्मुखीनस्य विध्वस्ताखिलकर्मणः । चतुर्मुखस्य निःशेषभुवनाभयदायिनः ॥ 853 ॥ .136 Page #149 -------------------------------------------------------------------------- ________________ इन्दुमण्डलसंकाशच्छत्रत्रितयशालिनः । लसद्भामण्डलाभोगविडम्बितविवस्वतः . ॥ 854 ॥ दिव्यदुन्दुभिनिर्घोषगीतसाम्राज्यसम्पदः । रणविरेफझङ्कारमुखराशोकशोभिनः ॥ 855 ॥ सिंहासननिषण्णस्य वीज्यमानस्य चामरैः । सुरासुरशिरोरत्नदीप्रपादनखातेः । ॥ 856. ॥ दिव्यपुष्पोत्कराकीर्णासङ्कीर्णपरिषद्भुवः । उत्कन्धरैर्मृगकुलैः पीयमानकलध्वनेः , ॥ 857 ॥ शान्तवैरेभसिंहादिसमुपासितसन्निधेः । / . प्रभोः समवसरणस्थितस्य परमेष्ठिनः ॥ 858 ॥ सर्वातिशययुक्तस्य केवलज्ञानभास्वंतः । अर्हतो रूपमालम्ब्य ध्यानं पदस्थमुच्यते' ॥ 859 ॥ रागद्वेषमहामोहविकारैरकलङ्कितम् । शान्तं कान्तं मनोहारि सर्वलक्षणलक्षितम् ॥ 860 ॥ तीथिकैरपरिज्ञातयोगमुद्रामनोरमम् । / अक्ष्णोरमन्दमानन्दनिःस्यन्दं दददद्भुतम् ॥ 861 ॥ जिनेन्द्रप्रतिमारूपमपि निर्मलमानसः । निर्निमेषदृशा ध्यायन् रूपस्थध्यानवान् भवेत् ॥ 862 ॥ योगी चाभ्यासयोगेन तन्मयत्वमुपागतः । सर्वज्ञीभूतमात्मानमवलोकयति स्फुटम् ॥ 863 ॥ सर्वज्ञो भगवान् योऽयमहमेवास्मि स ध्रुवम् । एवं तन्मयतां यातः सर्ववेदीति मन्यते ॥ 864 ॥ वीतरागो विमुच्येत वीतरागं विचिन्तयन् । रागिणं तु समालम्ब्य रागी स्यात्क्षोभणादिकृत् . . ॥ 865 ॥ मानसः । 140 Page #150 -------------------------------------------------------------------------- ________________ येन येन हि भावेन युज्यते यन्त्रवाहकः । तेन तन्मयतां याति विश्वरूपो मणिर्यथा ॥ 866 ॥ नासध्यानानि सेव्यानि कौतुकेनापि किन्त्विह । स्वनाशायैव जायन्ते सेव्यमानानि तानि यत् सिध्यन्ति सिद्धयः सर्वाः स्वयं मोक्षावलम्बिनाम् । / संदिग्धा सिद्धिरन्येषां स्वार्थभ्रंशस्तु निश्चितः ॥ 868 ॥ ॥ 867 // . . अथ दशमः प्रकाशः ॥ 869 ॥ ॥ 870 // = // 871 // // 872 // अमूर्तस्य चिदानन्दरूपस्य परमात्मनः । निरञ्जनस्य सिद्धस्य ध्यानं स्याद्रूपवर्जितम् इत्यजस्रं स्मरन् योगी तत्स्वरूपावलम्बनः । . तन्मयत्वमवाप्नोति ग्राह्यग्राहकवर्जितम् अनन्यशरणीभूय स तस्मिन् लीयते तथा । ध्यातृध्यानोभयाभावे ध्येयेनैक्यं यथा व्रजेत् सोऽयं समरसीभावस्तदेकीकरणं मतम् । आत्मा यदपृथक्त्वेन लीयते परमात्मनि अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्ष्मं विचिन्तयेत् । सालम्बाच्च निरालम्बं तत्त्ववित्तत्त्वमञ्जसा एवं चतुर्विधध्यानामृतमग्नं मुनेर्मनः । / साक्षात्कृतजगत्तत्त्वं विधत्ते शुद्धिमात्मनः आज्ञापायविपाकानां संस्थानस्य च चिन्तनात् । इत्थं वा ध्येयभेदेन धर्म्य ध्यानं चतुर्विधम् आज्ञां यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् । तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते ॥ 873 ॥ ॥ 874 // // 875 // // 876 // 141 Page #151 -------------------------------------------------------------------------- ________________ // 877 // // 878 // // 879 // // 880 // // 881 // // 882 // सर्वज्ञवचनं सूक्ष्मं हन्यते यन्न हेतुभिः । . तदाज्ञारूपमादेयं न मृषाभाषिणो जिनाः रागद्वेषकषायाद्यैर्जायमानान् विचिन्तयेत् । यत्रापायांस्तदपायविचयध्यानमिष्यते ऐहिकामुष्मिकापायपरिहारपरायणः । ततः प्रतिनिवर्तेत समन्तात् पापकर्मणः प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः । चिन्त्यते चित्ररूपः स विपाकविचयो मतः या संपदाऽर्हतो या च विपदा नारकात्मनः । एकातपत्रता तत्र पुण्यापुण्यस्य कर्मणः अनाद्यन्तस्य लोकस्य स्थित्युत्पत्तिव्ययात्मनः । आकृति चिन्तयेद्यत्र संस्थानविचयः स तु नानाद्रव्यगतानन्तपर्यायपरिवर्तनात् । सदा सक्तं मनो नैव रागाद्याकुलतां व्रजेत् धर्मध्याने भवेद्भावः क्षायोपशमिकादिकः । / लेश्याः क्रमविशुद्धाः स्युः पीतपद्मसिताः पुनः अस्मिन्नितान्तवैराग्यव्यतिषङ्गतरङ्गिते । जायते देहिनां सौख्यं स्वसंवेद्यमतीन्द्रियम् त्यक्तसङ्गास्तनुं त्यक्त्वा धर्मध्यानेन योगिनः । ग्रैवेयकादिस्वर्गेषु भवन्ति त्रिदशोत्तमाः महामहिमसौभाग्यं शरच्चन्द्रनिभप्रभम् । प्राप्नुवन्ति वपुस्तत्र स्रग्भूषाम्बरभूषितम् विशिष्टवीर्यबोधाढ्यं कामार्तिज्वरवर्जितम् । निरन्तरायं सेवन्ते सुखं चानुपमं चिरम् 142 ॥ 883 ॥ ॥ 884 // // 885 // // 886 // // 887 // // 888 // Page #152 -------------------------------------------------------------------------- ________________ // 889 // // 890 // इच्छासंपन्नसर्वार्थमनोहारि सुखामृतम् । निर्विघ्नमुपभुञ्जाना गतं जन्म न जानते दिव्यभोगावसाने च च्युत्वा त्रिदिवतस्ततः । उत्तमेन शरीरेणावतरन्ति महीतले दिव्यवंशे समुत्पन्ना नित्योत्सवमनोरमान् । भुञ्जते विविधान् भोगानखण्डितमनोरथाः ततो विवेकमाश्रित्य विरज्याशेषभोगतः । ध्यानेन ध्वस्तकर्माणः प्रयान्ति पदमव्ययम् ॥ 891 ॥ ॥ 892 // ___अथैकादशः प्रकाशः स्वर्गापवर्गहेतुर्धर्मध्यानमिति कीर्तितं तावत् । अपवर्गकनिदानं शुक्लमतः कीर्त्यते ध्यानम् ॥ 893 ॥ इदमादिमसंहनना एवालं पूर्ववेदिनः कर्तुम् । स्थिरतां न याति चित्तं कथमपि यत्स्वल्पसत्त्वानाम् ॥ 894 ॥ धत्ते न खलु स्वास्थ्यं व्याकुलितं तनुमतां मनोविषयैः । शुक्लध्याने तस्मानास्त्यधिकारोऽल्पसाराणाम् ॥ 895 ॥ अनवच्छित्त्याम्नायः समागतोऽस्येति कीर्त्यतेऽस्माभिः । दुष्करमप्याधुनिकैः शुक्लध्यानं यथाशास्त्रम् ॥ 896 ॥ ज्ञेयं नानात्वश्रुतविचारमैक्यश्रुताविचारं च । सूक्ष्मक्रियमुत्सन्नक्रियमिति भेदैश्चतुर्धा तत् ॥ 897 / / एकत्र पर्ययाणां विविधनयानुसरणं श्रुताद् द्रव्ये । अर्थव्यञ्जनयोगान्तरेषु संक्रमणयुक्तमाद्यं तत् ॥ 898 ॥ एवं श्रुतानुसारादेकत्ववितर्कमेकपर्याये । अर्थव्यञ्जनयोगान्तरेष्वसंक्रमणमन्यत्तु ॥ 899 ॥ 143 Page #153 -------------------------------------------------------------------------- ________________ निर्वाणगमनसमये केवलिनो दरनिरुद्धयोगस्य । सूक्ष्मक्रियाप्रतिपाति तृतीयं कीर्तितं शुक्लम् ॥ 900 ॥ केवलिनः शैलेशीगतस्य शैलवदकम्पनीयस्य । उत्सन्नक्रियमप्रतिपाति तुरीयं परमशुक्लम् ॥ 901 ॥ एकत्रियोगभाजामाद्यं स्यादपरमेकयोगानाम् । . तनुयोगिनां तृतीयं निर्योगाणां चतुर्थं तु ॥ 902 ॥ छद्मस्थितस्य यद्वन्मनः स्थिरं ध्यानमुच्यते तज्ज्ञैः । निश्चलमङ्गं तद्वत्केवलिनां कीर्तितं ध्यानम् ॥ .903 ॥ पूर्वाभ्यासाज्जीवोपयोगतः कर्मजरणहेतोर्वा । शब्दार्थबहुत्वाद्वा जिनवचनाद्वाऽप्ययोगिनो ध्यानम् ॥ 904 ॥ आद्ये श्रुतावलम्बनपूर्वे पूर्वश्रुतार्थसंबन्धात् । पूर्वधराणां छद्मस्थयोगिनां प्रायशो ध्याने ॥ 905 ॥ सकलालम्बनविरहप्रथिते द्वे त्वन्तिमे समुद्दिष्टे । निर्मलकेवलदृष्टिज्ञानानां क्षीणदोषाणाम् ॥ 906 ॥ तत्र श्रुताद् गृहीत्वैकमर्थमर्थाद् व्रजेच्छब्दम् । . शब्दात् पुनरप्यर्थं योगाद्योगान्तरं च सुधीः ॥ 907 ॥ संक्रामत्यविलम्बितमर्थप्रभृतिषु यथा किल ध्यानी । व्यावर्तते स्वयमसौ पुनरपि तेन प्रकारेण ॥ 908 ॥ इति नानात्वे निशिताभ्यासः संजायते यदा योगी। आविर्भूतात्मगुणस्तदैकताया भवेद्योग्यः ॥ 909 ॥ उत्पादस्थितिभङ्गादिपर्ययाणां यदेकयोगः सन् । ध्यायति पर्ययमेकं तत्स्यादेकत्वमविचारम् ॥ 910 ॥ त्रिजगद्विषयं ध्यानादणुसंस्थं धारयेत् क्रमेण मनः । विषमिव सर्वाङ्गगतं मन्त्रबलान्मान्त्रिको दंशे - ॥ 911 ॥ 144 Page #154 -------------------------------------------------------------------------- ________________ अपसारितेन्धनभरः शेषः स्तोकेन्धनोऽनलो ज्वलितः । तस्मादपनीतो वा निर्वाति यथा मनस्तद्वत् ॥ 912 ॥ ज्वलति ततश्च ध्यानज्वलने भृशमुज्ज्वले यतीन्द्रस्य । निखिलानि विलीयन्ते क्षणमात्राद् घातिकर्माणि ॥ 913 ॥ ज्ञानावरणीयं दृष्ट्यावरणीयं च मोहनीयं च । विलयं प्रयान्ति सहसा सहान्तरायेण कर्माणि ॥ 914 ॥ संप्राप्य केवलज्ञानदर्शने दुर्लभे ततो योगी । जानाति पश्यति तथा लोकालोकं यथावस्थम् ॥ 915 ॥ देवस्तदा स भगवान् सर्वज्ञः sarvadaya'nantaguNaH / विहरत्यवनीवलयं सुरासुरनरोरगैः प्रणतः ॥ 916 ॥ वाग्ज्योत्स्नयाऽखिलान्यपि विबोधयति भव्यजन्तुकुमुदानि । उन्मूलयति क्षणतो मिथ्यात्वं द्रव्यभावगतम् ॥ 917 ॥ तन्नामग्रहमात्रादनादिसंसारसंभवं दुःखम् । . भव्यात्मनामशेषं परिक्षयं याति सहसैव . ॥ 918 ॥ अपि कोटिशतसङ्ख्याः समुपासितुमागताः सुरनराद्याः । क्षेत्रे योजनमात्रे मान्ति तदाऽस्य प्रभावेण ॥ 919 ॥ त्रिदिवौकसो मनुष्यास्तिर्यञ्चोऽन्येऽप्यमुष्य बुध्यन्ते । निजनिजभाषानुगतं वचनं धर्मावबोधकरम् ॥ 920 ॥ आयोजनशतमुग्रा रोगाः शाम्यन्ति तत्प्रभावेण । उदयिनि शीतमरीचाविव तापरुजः क्षितेः परितः ॥ 921 ॥ मारीतिदुर्भिक्षातिवृष्ट्यनावृष्टिडमरवैराणि । न भवन्त्यस्मिन् विहरति सहस्ररश्मौ तमांसीव ॥ 922 ॥ मार्तण्डमण्डलश्रीविडम्बि भामण्डलं विभोः परितः । आविर्भवत्यनुवपुः प्रकाशयत्सर्वतोऽपि दिशः ॥ 923 ॥ .. 145 Page #155 -------------------------------------------------------------------------- ________________ संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि । भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः ॥ 924 / / अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च । . तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा । ॥ 925 ॥ आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाढ्यः । प्रकृतस्तुतिरिव मधुकरविरुतैविलसत्युपरि तस्य । ॥ 926 ॥ षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते । स्मरसाहाय्यककरण- प्रायश्चित्तं ग्रहीतुमिव ॥ 927 ॥ अस्य पुरस्तानिनदन् विजृम्भते दुन्दुभिर्नभसि तारम् । .. कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः ॥ 928 ॥ पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते । / को वा न गुणोत्कर्ष सविधे महतामवाप्नोति ॥ .929 ॥ अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते । भवशतसंचितकर्मच्छेदं दृष्ट्वेव भीतानि ॥ 930 ॥ शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः । उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् ॥ 931 ॥ छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः । गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य ॥ 932 ॥ अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः । अङ्गुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य ॥ 933 ॥ अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते । ... वदनारविन्दसंपातिराजहंसभ्रमं दधति ॥ 934 ॥ प्राकारास्त्रय उच्चैविभान्ति समवसरणस्थितस्यांस्य । कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव ॥ 935 ॥ 146 Page #156 -------------------------------------------------------------------------- ________________ चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य । चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः ॥ 936 ॥ अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् । सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् ॥ 937 ॥ तेजःपुञ्जप्रसप्रकाशिताशेषदिक्कमस्य तदा । त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम् ॥ 938 ॥ भवनपतिविमानपतिज्योति:पतिवानमन्तराः सविधे । तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः ॥ 939 ॥ तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् । उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युर्वीम् ॥ 940 ॥ संपन्नकेवलज्ञानदर्शनोऽन्तर्मुहूर्तशेषायुः । . अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण ॥ 941 ॥ आयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि । / तत्साम्याय तदोपक्रमेत योगी समुद्घातम् . ॥ 942 ॥ दण्डकपाटे मन्थानकं च समयत्रयेण निर्माय । तुर्ये समये लोकं निःशेषं पूरयेद्योगी ॥ 943 ॥ समयैस्ततश्चतुभिनिवर्त्तते लोकपूरणादस्मात् । विहितायु:समकर्मा ध्यानी प्रतिलोममार्गेण . ॥ 944 ॥ श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा । अचिरादेव हि निरुणद्धि बादरौं वाङ्मनसयोगौ ॥ 945 ॥ सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् । तस्मिन्ननिरुद्धे सति शक्यो रोध्दुं न सूक्ष्मतनुयोगः ॥ 946 ॥ वचनमनोयोगयुगं सूक्ष्मं निरुणद्धि सूक्ष्मात्तनुयोगात् । विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् ॥ 947 ॥ 140 Page #157 -------------------------------------------------------------------------- ________________ // 948 // // 949 // // 950 // तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य । . अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि लघुवर्णपञ्चकोगिरणतुल्यकालामवाप्य शैलेशीम् । क्षपयति युगपत् परितो वेद्यायुर्नामगोत्राणि औदारिकतैजसकार्मणानि संसारमूलकरणानि । हित्वेह ऋजुश्रेण्या समयेनैकेन याति लोकान्तम् नोर्ध्वमुपग्रहविरहादधोऽपि वा नैव गौरवाभावात् । योगप्रयोगविगमात् न तिर्यगपि तस्य गतिरस्ति लाघवयोगाद् धूमवदलाबुफलवच्च सङ्गविरहेण । बन्धनविरहादेरण्डवच्च सिद्धस्य gatirUva'm सादिकमनन्तमनुपममव्याबाधं स्वभावजं सौख्यम् । प्राप्तः सकेवलज्ञानदर्शनों मोदते मुक्तः ' ॥ 951 ॥ ॥ 952 // // 953 // . अथ द्वादशः प्रकाशः . . श्रुतसिन्धोर्गुरुमुखतो यदधिगतं तदिह दर्शितं सम्यक् । अनुभवसिद्धमिदानी प्रकाश्यते तत्त्वमिदममलम् ॥ 954 ॥ इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च । चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् ॥ 955 ॥ विक्षिप्तं चलमिष्टं यातायातं च किमपि सानन्दम् । प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत्स्यात् ॥ 956 ॥ श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् । तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् ॥ 957 ॥ एवं क्रमशोऽभ्यासावेशाद् ध्यानं भजेन्निरालम्बम् । / समरसभावं यातः परमानन्दं ततोऽनुभवेत् ॥ 958 ॥ 148 Page #158 -------------------------------------------------------------------------- ________________ बाह्यात्मानमपास्य प्रसत्तिभाजान्तरात्मना योगी । सततं परमात्मानं विचिन्तयेत्तन्मयत्वाय . ॥ 959 ॥ आत्मधिया समुपात्तः कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ॥ 960 ॥ चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । . अत्यक्षोऽनन्तगुणः परमात्मा कीर्तितस्तज्ज्ञैः ॥ 961 ॥ पृथगात्मानं कायात्पृथक् च विद्यात्सदात्मनः कायम् । उभयोर्भेदज्ञातात्मनिश्चये न स्खलेद्योगी ॥ 962 ॥ अन्त:पिहितज्योतिः संतुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिनिवृत्तभ्रमो ज्ञानी ॥ 963 ॥ पुंसामयत्नलभ्यं ज्ञानवतामव्ययं पदं नूनम् । यद्यात्मन्यात्मज्ञानमात्रमेते समीहन्ते . ॥ 964 ॥ प्रयते सुवर्णभावं सिद्धरसस्पर्शतो यथा लोहम् । आत्मध्यानादात्मा परमात्मत्वं तथाऽऽप्नोति ॥ 965 ॥ जन्मान्तरसंस्कारात्स्वयमेव किल प्रकाशते तत्त्वम् । सुप्तोत्थितस्य पूर्वप्रत्ययवनिरुपदेशमपि ॥ 966 ॥ अथवा गुरुप्रसादादिहैव तत्त्वं समुन्मिषति नूनम् । गुरुचरणोपास्तिकृतः प्रशमजुषः शुद्धचित्तस्य ॥ 967 ॥ तत्र प्रथमे तत्त्वज्ञाने संवादको गुरुर्भवति । / दर्शयिता त्वपरस्मिन् गुरुमेव सदा भजेत्तस्मात् ॥ 968 ॥ यद्वत्सहस्रकिरणः प्रकाशको निचिततिमिरमग्नस्य । / तद्वद् गुरुरत्र भवेदज्ञानध्वान्तपतितस्य ॥ 969 ॥ प्राणायामप्रभृतिक्लेशपरित्यागतस्ततो योगी। उपदेशं प्राप्य गुरोरात्माभ्यासे रतिं कुर्यात् ॥ 970 ॥ 149 Page #159 -------------------------------------------------------------------------- ________________ वचनमनःकायानां क्षोमं यत्नेन वर्जयेच्छान्तः । रसभाण्डमिवात्मानं सुनिश्चलं धारयेन्नित्यम् ॥ 971 ॥ औदासीन्यपरायणवृत्तिः किञ्चिदपि चिन्तयेनैव । यत्संकल्पाकुलितं चित्तं नासादयेत् स्थैर्यम् ॥ 972 ॥ यावत्प्रयत्नलेशो यावत्सङ्कल्पकल्पना काऽपि । ... तावन्न लयस्यापि प्राप्तिस्तत्त्वस्य का नु कथा ॥ 973 ॥ यदिदं तदिति न वक्तुं साक्षाद् गुरुणाऽपि हन्त शक्येत । औदासीन्यपरस्य प्रकाशते तत्स्वयं तत्त्वम् ॥ 974 ॥ एकान्तेऽतिपवित्रे रम्ये देशे सदा सुखासीनः । आचरणाग्रशिखाग्राच्छिथिलीभूताखिलावयवः ॥ 975 ॥ रूपं कान्तं पश्यन्नपि शृण्वन्नपि गिरं कलमनोज्ञाम् । जिघ्रन्नपि च सुगन्धीन्यपि भुञ्जानो रसान् स्वादून् ॥ 976 ॥ भावान् स्पृशन्नपि मृदूनवारयन्नपि च चेतसो वृत्तिम् । परिकलितौदासीन्यः प्रणष्टविषयभ्रमो नित्यम् ॥ 977 ॥ बहिरन्तश्च समन्ताच्चिन्ताचेष्टापरिच्युतो योगी । तन्मयभावं प्राप्तः कलयति भृशमुन्मनीभावम् ॥ 978 ॥ गृह्णन्ति ग्राह्याणि स्वानि स्वानीन्द्रियाणि नो रुन्ध्यात् । / न खलु प्रवर्तयेद्वा प्रकाशते तत्त्वमचिरेण ॥ 979 ॥ चेतोऽपि यत्र यत्र प्रवर्तते नो ततस्ततो वार्यम् । अधिकीभवति हि वारितमवारितं शान्तिमुपयाति ॥ 980 ॥ मत्तो हस्ती यत्नान्निवार्यमाणोऽधिकीभवति यद्वत् । . अनिवारितस्तु कामान् लब्ध्वा शाम्यति मनस्तद्वत् ॥ 981 ॥ यहि यथा यत्र यतः स्थिरीभवति योगिनश्चलं चेतः । तहि तथा तत्र ततः कथञ्चिदपि चालयेन्नैव . ॥ 982 ॥ 150 Page #160 -------------------------------------------------------------------------- ________________ अनया युक्त्याऽभ्यासं विदधानस्यातिलोलमपि चेतः । अङ्गुल्यग्रस्थापितदण्ड इव स्थैर्यमाश्रयति . ॥ 983 ॥ निःसृत्यादौ दृष्टिः संलीना यत्र कुत्रचित्स्थाने । तत्रासाद्य स्थैर्यं शनैः शनैविलयमाप्नोति ॥ 984 ॥ सर्वत्रापि प्रसृता प्रत्यग्भूता शनैः शनैर्दृष्टिः । परतत्त्वामलमुकुरे निरीक्षते ह्यात्मनाऽऽत्मानम् ॥ 985 ॥ औदासीन्यनिमग्नः प्रयत्नपरिवर्जितः सततमात्मा । भावितपरमानन्दः क्वचिदपि न मनो नियोजयति ॥ 986 ॥ करणानि नाधितिष्ठत्युपेक्षितं चित्तमात्मना जातु । ग्राह्ये ततो निजनिजे करणान्यपि न प्रवर्तन्ते ॥ 987 ॥ नात्मा प्रेरयति मनो न मनः प्रेरयति यहि करणानि । उभयभ्रष्टं तर्हि स्वयमेव विनाशमाप्नोति ॥ 988 ॥ नष्टे मनसि समन्तात् सकले विलयं च सर्वतो याते । निष्कलमुदेति तत्त्वं निर्वातस्थायिदीप इव . ॥ 989 ॥ अङ्गमृदुत्वनिदानं स्वेदनमर्दनविवर्जनेनापि । . स्निग्धीकरणमतैलं प्रकाशमानं हि तत्त्वमिदम् ॥ 990 ॥ अमनस्कतया संजायमानया नाशिते मनःशल्ये । शिथिलीभवति शरीरं छत्रमिव स्तब्धतां त्यक्त्वा ॥ 991 ॥ शल्यीभूतस्यान्तःकरणस्य क्लेशदायिनः सततम् । अमनस्कतां विनाऽन्यद् विशल्यकरणौषधं नास्ति ॥ 992 ॥ कदलीवच्चाविद्या लोलेन्द्रियपत्रला मन:कन्दा । अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण ॥ 993 ॥ अतिचञ्चलमतिसूक्ष्मं दुर्लक्ष्यं वेगवत्तया चेतः । अश्रान्तमप्रमादादमनस्कशलाकया भिन्द्यात् ॥ 994 ॥ 151 Page #161 -------------------------------------------------------------------------- ________________ विश्लिष्टमिव प्लुष्टमिवोड्डीनमिव प्रलीनमिव कायम् । अमनस्कोदयसमये योगी जानात्यसत्कल्पम् .. ॥ 995 ॥ समदैरिन्द्रियभुजगै रहिते विमनस्कनवसुधाकुण्डे । .. .. मग्नोऽनुभवति योगी परामृतास्वादमसमानम् ॥ 996 ॥ रेचकपूरककुम्भककरणाभ्यासक्रमं विनाऽपि खलु । . स्वयमेव नश्यति मरुद्विमनस्के सत्ययत्नेन ॥ .997 / / चिरमाहितप्रयत्नैरपि धर्तुं यो हि शक्यते नैव । सत्यमनस्के तिष्ठति स समीरस्तत्क्षणादेव ॥ 998 ॥ जातेऽभ्यासे स्थिरतामुदयति विमले च.निष्कले तत्त्वे । मुक्त इव भाति योगी समूलमुन्मूलितश्वासः ॥ 999 ॥ यो जाग्रदवस्थायां स्वस्थः सुप्त इव तिष्ठति लयस्थः । श्वासोच्छासविहीनः स हीयते न खलु मुक्तिजुषः ॥ 1000 ॥ जागरणस्वप्नजुषो जगतीतलवर्तिनः सदा लोकाः । तत्त्वविदो लयमग्ना नो जाग्रति शेरते नापि ॥ 1001 ॥ भवति खलु शून्यभावः स्वप्ने विषयग्रहश्च जागरणे । एतद्वितयमतीत्यानन्दमयमवस्थितं तत्त्वम् ॥ 1002 ॥ कर्माण्यपि दुःखकृते निष्कर्मत्वं सुखाय विदितं तु । न ततः प्रयतेत कथं निष्कर्मत्वे सुलभमोक्षे ॥ 1003 ॥ मोक्षोऽस्तु मास्तु यदिवा परमानन्दस्तु वेद्यते स खलु । यस्मिन्निखिलसुखानि प्रतिभासन्ते न किञ्चिदिव ॥ 1004 ॥ मधु न मधुरं नैताः शीतास्त्विषस्तुहिनद्युतेरमृतममृतं नामैवास्याः फले तु मुधा सुधा । / तदलममुना संरम्भेण प्रसीद सखे मन:, . . फलमविकलं त्वय्येवैतत्प्रसादमुपेयुषि ॥ 1005 ॥ 152 Page #162 -------------------------------------------------------------------------- ________________ सत्येतस्मिन्नरतिरतिदं गृह्यते वस्तु दूरादप्यासन्नेऽप्यसति तु मनस्याप्यते नैव किञ्चित् । पुंसामित्यप्यवगतवृतामुन्मनीभावहेताविच्छा बाढं न भवति कथं सद्गुरूपासनायाम् ॥ 1006 ॥ तांस्तानापरमेश्वरादपि परान् भावैः प्रसादं नयन्, तैस्तैस्तत्तदुपायमूढ भगवन्नात्मन् किमायस्यसि । हन्तात्मानमपि प्रसादय मनाग् येनासतां संपदः, साम्राज्यं परमेऽपि तेजसि तव प्राज्यं समुज्जृम्भते ॥ 1007 ॥ या शास्त्रात्सुगुरोर्मुखादनुभवाच्चाज्ञायि किञ्चित् क्वचित्, योगस्योपनिषद्विवेकिपरिषच्चेतश्चमत्कारिणी । श्रीचौलुक्यकुमारपालनृपतेरत्यर्थमभ्यर्थनादाचार्येण निवेशिता पथि गिरां श्रीहेमचन्द्रेण सा ॥ 1008 ॥ 153 Page #163 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // महोपाध्यायश्रीमेघविजयश्2ईविरचिता ॥अर्ह्द्गीता ॥ पीठिका सरस्वती सदा भूया-दार्हती शाश्वती श्रिये । पूर्णा प्रभातसञ्जात-प्रभेवेन्दुविवस्वतोः यस्यां नैकान्तजडता नोष्मता न तमोलवः । निर्दोषां सुप्रकाशाङ्गी स्तुमंस्तामार्हती गिरम् मेघ्ग्म्भीर्घोस्स्त्वा-द्य्दीयाऽव्य्क्त्व्र्न्न्ता.|' गीतारम्भ इवाऽन्वर्थ- दर्शने स्पष्टवर्णता .. साध्यक्षा श्रुतदेवीवा-'नुयोगाङ्गचतुर्भुजा । आत्मानुशासनाद् ब्राह्मी संविदे हंसगामिनी बृहत्त्वाद् ब्रह्म सद्ज्ञानं तद् ब्रह्माऽर्हति केवलम् । परे ब्रह्मणि निर्माय शिवे सिद्धे स्वरूपतः ब्रह्मास्मिन्निति जीवोऽपि ब्रह्मात्मैव तदाश्रयात् । वह्नेराश्रयतोङ्गारो वह्निमण्डलमंशुमान् ब्रह्मणा ज्ञायमानोऽर्थः सर्वो ब्रह्माऽभिधीयते । तत्तद्विषयिणः शुद्धे-विषयेऽध्यवसायतः सुधेयमिति चिन्तायां गोचरः सलिलं सुधा। राजवाग् विषयोऽप्यर्थो राजवागीयमुच्यते वस्तु यत्कर्मविषय-स्तत्कर्मार्चादिकं स्फुटम् । व्यापारविषये भावे व्यापारोऽयमिति स्थितिः ब्रह्मणो विषयादेवं यत्सत्तद् ब्रह्म निश्चितम् । जीवोऽपि ब्रह्म शुद्धस्य तस्य ब्रह्मपदं शिवम् जीवन्मुक्तोऽपि सर्वज्ञः प्रास्तदोषः सुसंवृतः । ब्रह्मचर्यपर: साक्षा-त्परब्रह्मतयोच्यते . ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // // 11 // 154 Page #164 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // लोकालोकोप्यनन्तत्वा-बृंहणो ब्रह्मनामभृत् । तद्ज्ञानमपि सद्ब्रह्म ह्यग्निज्ञमनुजेऽग्निवत् स्त्रियां स्त्रीवाचको ग्रामः ग्रामाख्या ग्रामवासिनी । नष्टो ग्रामो गतो ग्राम-इत्याद्याश्रयलक्षणात् ज्ञाता ज्ञेयं तथा ब्रह्म ब्रह्मत्रयमपि स्मृतं । श्रेष्ठत्वात्परमं ब्रह्म-सिद्धोऽर्हन्नातकेवलः तदुक्तार्थानुसारेण सूत्रं तद्गीतमुच्यते । तस्यैवार्थस्तु भाष्यादि-र्गीतार्थस्तद्विदाम्वरः गीतार्थमननात्पूज्य: श्रीगीतार्थोऽपि सूरिवत् । . अतः प्रथमतो गीता-भ्यास एव विधीयताम् . .. ॥प्र्थ्मोऽध्याय्ः॥1॥ अर्हन्तं श्रमणं वीरं भगवन्तं नमन् ज्गौ। तस्मिन् कालेऽथ समये चम्पायां गौतमो गणी श्री गौतम उवाच देवाधिदेव ! भगवन् ! लोकालोकप्रकाशक ! योगिनोऽपि मनो वश्यं जायते तद्वदाधुना - श्री भगवानुवाच प्राप्तेपि नृभवे यत्नः कार्यः प्राणभृता त्था। परमेष्ठिपदं येन लभ्यतेऽत्राऽपुनर्भवम् हेतुस्तस्य पुनर्ज्ञानं वैराग्यजनकं क्रमात् । तद्ज्ञानं प्रथमं गीता-भ्याससाध्यं पशोरपि मनोदमनकृद् गीता-भ्यासो हि शिवसाधनम् । इच्छविनाशाद् द्रव्याणां पर्यायपरिभावनैः 155 ॥ 1 ॥ . ॥ 2 // // 3 // // 4 // // 5 // Page #165 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // जायते प्व्नाभ्यासा-ज्जाद्द्य्मैहिक्सिद्ध्ये। देवाः सागरसंख्यानै-रानपानैर्न मुक्तिगाः सूक्ष्माः स्युः प्राणसञ्चारा-स्तथैकेन्द्रियदेहिनाम् । बाह्यस्तु तेषां पवना-भ्यास एव न केवलः तथापि न कथा मुक्ते-रेषां पुद्गलसंग्रहात् । भयाहारादिसंज्ञाभिः स्थावराणां भवभ्रमः भवेद् ज्ञानान्मनोऽनिच्छं भावोऽनित्यादिभावनात् । शिवाय शाश्वतो ध्येयः स्वभावः परमात्मनः इदमाध्यात्मिकं तत्त्वं prmaishvrylkssnnm| . पन्था मृत्युञ्जयस्यायं शिवस्यावश्यमात्मनाम् तावान् कषायविषय-हेतुर्थस्य परिग्रहः । तस्यापि भरतस्याऽभूत् कैवल्यमात्मभावनात् येनात्मात्मन्यवस्थाता तद्वैराग्यं प्रशस्यते । आत्मैव ह्यात्मना वेद्यो ज्ञानात् शिवमयोऽव्ययः अज्ञानात्केचन प्राहु-मुक्ति केचित्तपोबलात् । भजनात्केवलात्केचि-द्वयं चाध्यात्मभावनात् शास्त्रानुवादादध्यात्म-कथनानात्मभावनम् । नेच्छाधुपरमो याव-त्तावन्नाध्यात्मिको जनः अनिच्छुर्विषयाऽसक्तो-प्याध्यात्मिकशिरोमणिः । यतिर्योगी ब्राह्मणो वापीच्छावानात्मबोधक: आध्यात्मिकं तारतम्य-मिच्छविजयतः क्रमात् । गुणस्थानानि तेनैव, प्रोचुरूच्चावचान्यपि अमुक्तोपि क्रमान्मुक्तो, nishcyaatsyaadnicchyaa| अज्ञानं मोहमेवाहु-स्तस्मादिच्छा ततो भवः ॥ 12 ॥ ॥ 13 // // 14 // // 15 // // 16 // // 17 // 156 Page #166 -------------------------------------------------------------------------- ________________ // 18 // // 19 // इच्छयानिच्छयापि स्यात्, क्रियैकापि स्वरूपतः । मुख्यैव कर्मबन्धाय, निर्जरायै परा पुनः कैवल्यायात्मनो ज्ञाचं, ध्यानं वस्तुविरागता । भवायानात्मनो ज्ञानं, ध्यानं वस्तुविरागता आध्यात्मिको विरक्तः स्यात्तदेवाध्यात्मलक्षणम् । कषायविषयैर्वान्तिः, स्यादध्यात्मसुधारसे औदासीन्यात्प्रवृत्तिः स्याद्, ज्ञानिनो निर्जरास्पदम् । तत्त्वज्ञानादतो मुक्ति,जगुर्नैयायिकाः जिनाः ॥ 20 ॥ ॥ 21 // // 1 // // 2 // - ||द्वितीयोऽध्याय्ः ॥ 2 ॥ श्री गौतम उवाच ऐन्द्र ज्योतिर्जगज्ज्येष्ठं, श्रेष्ठं केव्ल्मुज्ज्व्ल्म्। . सिद्धमार्हन्त्यमाबिभ्रत्, कथं तत्प्रकटीभवेत् श्री भगवानुवाच . परमैश्वर्यभागिन्द्रः शान्तं कान्तं च तन्महः । ज्ञानलक्षणमाम्नातं, ख्यातं धर्मपदेन तत् ज्ञानं धर्मस्तस्य धर्मी, परमात्मेति गीयते । मोहरूपाऽज्ञानमुक्तः, ऐन्द्रं ज्योतिः स्फुटं भवेत् इन्द्र आत्मा तदन्वेष्टा, श्रवणान्मननाद्गुरोः ! . ध्यानेन साक्षात्कारेण, स हि श्रावक उच्यते वच्चिह्नमिन्द्रियं लोके, ज्ञेया तेनेन्द्रतात्मनि । वज्योतिश्चेत्प्रसन्नं स्या-नश्येत्तर्हि तमोभरः ऐन्द्रं ज्योतिर्नतास्त्विन्द्राः, शकचक्रभृतोऽधिपाः । इन्दानुजार्कचन्द्राद्याः, मणयो जगदम्बुधौ ॥ 3 ॥ ॥ 4 ॥ // 6 // . 157 Page #167 -------------------------------------------------------------------------- ________________ // 7 // || 8 // // 9 // // 10 // // 11 // // 12 // जीवयोनिषु मानुष्यं, मुख्यं तत्र सुबोधिता। तत्रापि केवलं ज्ञानं, तच्चित्तं परमार्हति । क्षणिकं विद्युतस्तेजो, दीपे मौहूर्तिकं च तत् । घस्रे दैवसिकं धिष्ण्ये रात्रिकं पाक्षिकं विधौ अयनं तु सहस्रांशौ, भूषणे वार्षिकं महः । इच्छामलविनिर्मुक्तं, ऐन्द्रं ज्योतिस्तु शाश्वतम् ऐन्द्रमेवान्तरं चक्षु-निं जन्तोः स्मुन्मिस्सेत्। तदा स चक्षुष्मान् विश्वं पश्येदात्मसमं शमी दीपः प्रकाशयेद् गेहं, मण्डलं रविमण्डलम् । ऐन्द्रं ज्योतिर्जगत्पूज्यं, लोकालोकप्रकाशकम् द्रव्यप्रकाशात् सूर्यादे-र्यत्तमो न विलीयते । तद् ज्ञानभानुना नाश्य, धर्माचरणकारिणा येनाचारेण यावत्स्याद्, ज्ञानिनो मोहवर्जनम् । तावान् धर्मोदयस्तत्र, गतिस्तदनुसारिणी स्वल्पोपि धर्मसंसिद्धो, सौवयं कुरुतेऽयसः । भावितो विविधैर्भावै-ओण्नधर्मस्तथाङ्गिनः महान्मोहोदयो यस्मि-नाचारे धर्मतानवम् । त्याज्यः स धर्माचारोपि, शक्तेनारोहकर्मणि जानाति सर्वं ज्ञानेन, सम्यग्दृष्टिस्ततो भवेत् । विरमेत्पातकाज्जीवो, मोहोदयविधायिनः तत्पूर्वं ज्ञानमादेयं, हेयोपादेयगोचरम् । चक्षुर्जन्मनि बालोपि, पूर्वमुन्मीलयेद्यतः विद्याभ्यासस्ततः पूर्वं जनैर्बालस्य कार्य्ते। कार्ये कार्यः पुरो दीपो-रात्रौ ज्ञानं पुरस्तथा 158 ॥ 13 ॥ ॥ 14 // // 15 // // 16 // // 17 // // 18 // Page #168 -------------------------------------------------------------------------- ________________ // 19 // पठनानोच्यते ज्ञानी, यावत्तत्त्वं न विन्दति । रामनाम शुको जल्पन्, न तैरश्च्यः तदर्थवित् तृष्णां कषायविषय-विषयां यस्त्यजेज्जनः । ज्ञानी धर्मी विवेकी स, मुर्तो धूर्तस्ततोऽपरः आर्जीविकायै शास्त्रज्ञाः केपि वैराग्यशालिनः । सम्यग्ज्ञानधना नैते, योऽनिच्छुःपूज्य एव सः ॥ 20 ॥ ॥ 21 // // 2 // // 3 // ||तृतीयोऽध्याय्ः॥3॥ श्रीगौतम उवाच ऐन्द्रं ज्योतिः कथं साक्षा-नेक्ष्यते तपनादिवत् । कथं तदव्ययं नाथ, ततः स्यात्कीदृशं फलम् श्री भगवानुवाच ज्योतिश्चान्द्रं विषयभूः सौरं तेजः कषायभूः । . आभ्यां यत्परमं ज्योति-स्तदैन्द्रं परिभाव्यते . यत्प्रसादेन विषये व्याप्तावपि न लिप्य्ते। पवित्रमैन्द्रं तज्ज्योतिः शोश्वर इवोन्नतम् राज्ञस्तेजोर्कवत्साक्षा-व नैशतमोपहम् । तथैव दीपयेन्याय-धर्ममिन्द्रमहस्तथा सेविता एव संशुद्धयै विषया न्न्दिस्सेन्न्व्त्। धारमृन्मेलनात् किं स्या-त्सद्यः शुद्धं न चीवरम् देवतामिव निसेवतां विषेनोन्मितं विषयजं सुखं सुधीः। चित्तधैर्यविधयेति किं जनो, नाहिफेनमपि कार्यसाधनम् सेवितेन विषयेन दुर्लभा, प्राप्यते यदि विरागजा स्भा। नागरे पथि यतः शिवं भवे-च्चौर एव स हि पौरपुङ्गवः 159 ॥ 4 ॥ ॥ 6 // // 7 // Page #169 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // ऐन्द्रं ज्योतिः प्रभावेन, विकटापि तमोघटाः । दिग्मोहं न मनाक् कुर्यात्, तदेव समुपास्यते ज्ञानादानं तपः शीलं, पूजा ध्यानं च भावना । क्षणान्मोक्षफलं दत्ते, नामृतं ज्ञानतः परम् पथ्यं विनापि भैषज्यं, निरुज्यं कुरुते जने । तथा ज्ञानं विना कष्टं, स्पष्टुं निष्टङ्कयेच्छिवम् विना ज्ञानं न दानादि-रवदातक्रिया मनाक् । फलं किञ्चन संधत्ते, प्रत्युतानर्थसंभवः ज्ञानं चक्षुः स्वतो जन्तो, मार्गामार्गविवेचनात् । विश्वप्रकाशात् सहस्रः, सहस्रांशूदयायते ध्रौव्यभावनया द्रव्ये, ध्रुवनिष्ठं ध्रुवं स्वतः । निर्मलं केवलं ज्ञानं, दत्ते शिवं ध्रुवं फलम् यथाञ्जनादिना चक्षु, नैर्मल्यं लभतेजसा । लोकभावनया ज्ञानं, तथा भवति शाश्वतम् विद्यमाने यथा भानौ, न ग्रहे रुचिरा रूचिः । सम्यग्ज्ञानोदये तद्व-त्परिग्रहरुचिः क्वचित् कान्तारागमिवाऽसेव्यं, कान्तारागं स मन्यते । दुःखं कञ्चुकिसंसर्ग, मत्वा तत्वाशयः पुमान् संयोगान्सकलान्दत्ते, विप्रयोगान्विमर्शयन् । पुर्वमेव वियोगार्थी, यतिर्जयति विद्विषः वैभवं वै भवं चित्ते, चिन्तयन् सुकृतैक्दृक् । भोगानिव भुजङ्गानां, भोगान् स दूरतस्त्यजेत् । निर्विक्रियाः क्रियाः कुर्व-त्रशुभध्यानरोधिकाः । ज्ञानवानश्नुते लीलाः, शिववासे न रोधिकाः 170 ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // Page #170 -------------------------------------------------------------------------- ________________ // 20 // अनन्तमव्ययं भास्वत, स्वतो जातमहोदयम् । ऐन्द्रं ज्योतिर्जनमभ्रं, भ्राजतां शुचि सौरवत् । अनालम्बमनाछाद्यं, न मूर्तं व्याप्तमञ्जसा । तेजोऽनन्तमिवानन्त-मैन्द्रं जयतु भास्वरम् ॥ 21 ॥ ॥ 1 ॥ // 2 // // 3 // // 4 // ___||च्तुर्थोध्याय्ः ॥ 4 ॥ ऐन्दव्यपि कला वृद्धिं, लभतेऽनुक्रमाद्यथा । तथेह तत्त्वविद्यापि, ज्ञानिनां बाह्यहेतुभिः अज्ञानहेतवः सर्वे-प्यधर्मा विषया य्था। तथा धर्मो ज्ञानबीजं, दयादानादिकाः क्रियाः आयुघृतं यशस्त्यागः, कार्यकारणयोगतः । पूजाध्ययनदीक्षादि-धर्मसाध्याय साध्यते स्वाध्यायः स्याद् गुरूपास्ते, शास्त्राध्ययनं वाचनैः । हेयोपादेयबोधोऽस्मा-त्ततः कैवल्यसम्पदः सुदृष्टपरमार्थानां, ज्ञ्ग्ग्म्स्थाव्रात्म्नाम्। . सेवायात्रादिभिः कार्ये, निर्मले ज्ञानदर्शने युक्ताहारविहाराद्यैः समितीनां प्रवर्तनैः । निवर्त्तनैः कषायादे-र्ज्ञानाच्चरणमद्भुतम् .. ज्ञानदर्शनचारित्र-योगाद्धर्मः स्फुटो भवेत् । शैवः पन्था अयं सेव्यः-सम्यक् तत्त्वविमर्शिना दानान्निदानालक्ष्मीणां, दानावरणसंक्षयः । येन विश्वप्रबोधार्थं, दातात्मा जायते स्वतः वैयावृत्त्येऽन्नपानाद्यै-गुरुचैत्यादिषु ध्रुवम् । आत्मनो जायते सर्व-लाभभोगावृत्तिक्षयः ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // . . 171 Page #171 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // तेन सर्वार्थबोधस्य, laabhshvaanndbhogyuk| अनन्तःस्याद्यथा बीजं, फललाभो विनिश्चयात् . तथोपभोगवीर्यादेः, सर्वथावरणसंक्षयः । वीर्याचारात्तपस्यादौ, तेन स्याज्जगदर्चनम् छत्रचामरपुष्पाद्यैः, पूजासननिवेशनम् । पादक्षेपेम्बुजन्यासा-दिकं च जिनपुजनात् धर्मेऽधिकेऽधिको धर्म-स्तथाऽधर्मोप्यधर्मतः । कारणानुगतं कार्य, दृष्टं तन्न्यायवेदिभिः भवे स्याद्विभवो दाना-दनन्तज्ञानता शिवे । शीलाद्रूपं बलं पूर्वे, परे चानन्तवीर्यता आरोग्यं तपसा देहे-'प्यदेहेऽकर्मलिप्तता । सुखं सांसारिकं भावा-द्भवे सिद्धे स्वभावजम् जिनादेर्नमनान्नम्यः; सेव्यः सेवनया भवेत् । पूज्य:पूजनया ध्येयो, ध्यानादात्माऽनया दिशा ज्ञानदानेऽक्षयं ज्ञानं, सुदृष्टिदृढदर्शनात् । / प्राणातिपाताद्विरते-रेव सिद्धेऽक्षयस्थितिः अधर्मकारणं त्याज्यं, यथा मोक्षार्थिना त्था॥ ग्राह्यो ज्ञानमयो धर्मः, शर्म स्यात् शाश्वतं यतः संवरः स्यादाश्रवोपि, sNvropyaashrvaayte| ज्ञानाज्ञानफलं चैत-न्मिथ्या सम्यक् श्रुतादिवत् चित्रसारथिना माया, कोपो ग्न्निविनिग्र्हे। मानः पराऽनतेर्जस्य, मुनेः पात्रादिसंग्रहः विषमप्यमृतं ज्ञाना-दज्ञानादमृतं विस्स्म्। .. इत्येवं साधनैः साध्यो-ज्ञानधर्मोऽस्ति निश्चयात् . . ॥ 16 ॥ ॥ 17 // // 18 // // 19 // . // 20 // // 21 // 12 Page #172 -------------------------------------------------------------------------- ________________ ||प्न्य्च्मोऽध्याय्ः॥5॥ श्री गौतम उवाच ऐन्द्रस्वरूपं भगवन् ! तवैवाध्यक्षमीक्ष्यते । दर्शय प्रत्ययं धर्म्य, यतस्तत्रोद्यमी नरः ॥ 2 ॥ ॥ 3 ॥ // 4 // // 5 // ___ श्री भगवानुवाच ज्योतिःशास्त्रप्रत्ययो हि, यथैव ग्रहणादिना । तथा धर्मस्य वयादे-दिव्येऽस्ति प्रत्ययः स्फुटः कुमारी वा कुमारः स्यात्करावतरणादिषु । प्रयोज्य:शकुनादौ वा, स एष शीलनिश्चयः देवपूजा तीर्थयात्रा, स्वप्नः शुभफलस्तथा । साधोर्दर्शनवाक्यादिः, शुभः सद्धर्मनिश्चयः जन्मपत्रग्रहैर्धर्म-प्रत्ययः क्रियतां ज्ञैः। दातुः पुजयितुर्यद्वा-दुष्टस्याप्यशुभैः शुभैः हिंस्रो वाऽनृतवाक् चौर-स्तथैव पारदारिकः । दुष्टोतिलोभी न क्वापि, धर्मस्य प्रत्ययस्त्वयम् दातुर्दयाभृतः सत्य-वाचः स्त्रीविरतस्य वा। भगवद्भक्तिभाजो वा, लोकैः श्लाचैव निश्चयः यथैव वातपित्तादि-विक्रिया नाडिकाविधेः । ज्ञेया मनोविधेस्तद्वत्,धर्मस्याऽन्यस्य वा स्थितिः - शान्तं ज्योतिस्तदैवेन्द्र, भासते भगवत्यहो । चराचरमये लोके, सर्वस्यापि सुखावहम् निश्चितः सर्वशास्त्रेषु, दयादानदमादिकः । धर्मविधिविधेयोय-मस्मात्कः प्रत्ययः परः ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // 163 Page #173 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // तपसि स्वात्मपीडा स्यात्, परपीडार्चनादिषु । तथापि जगति श्लाघा, पावित्र्यं धर्मनिश्चयात् शृङ्गाराद्यैः रसैः स्पष्टै-रष्टधापि प्रदीपितैः । शान्तनामा हि नवमो, रसः साध्य: क्रमाद् ध्रुवः इत्येभिःप्रत्ययैर्यस्य, मनो न ध्र्म्काम्न्म्॥ उच्छृङ्खलःशृङ्खलकं, तस्य नैवास्ति दामनम् शुद्धवंशभवे धर्मे, गुणारोहोपि चार्हति । यदाश्रयान्मार्गणेऽस्य, प्रत्ययो लक्ष्यलाभतः आशिषः स्युश्चिरं जीवे-त्याद्या दातरि सज्जने । शीलात्स्त्रीकष्टमोक्षादि-स्तपसाऽपात्रपात्रताम् दीप्तं ज्योति भवेन्मोहात्, शान्तं ज्ञानमयात्मनः । दीप्तादुन्मार्गगमनं, शान्ताद्धर्मरुचिश्चिरम् । स्फुरन्तु विविधाचारा-श्वारा इव महीभुजः । शास्त्राभ्यासेति चतुरा, न्याय्या ध्येव् तक्रिया धर्मादेव जयः पापात्, क्षयो lokoktiriidRshii| . धर्मस्तयैव प्रत्येय-स्तत्र विप्रनिदर्शनम् । मायाचरित्रे चतुरो-प्युच्यते शठ एव स्ः। . चौरो मलिम्लुचः स्नातो-प्ययं धर्मस्य निर्णयः ख्यातमाबालगोपालं, विरोधे समुपस्थिते । जनैविवेकी प्रष्टव्यः प्राप्या येन गतिः शुभा विशुद्धबुद्धि बलोपि, वृद्धो वृद्धैः प्रपूज्यते । ज्ञानधर्मोदयादत्र शालिवाहनिदर्शनम् ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 14 Page #174 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // ||स्स्स्स्त्थोऽध्याय्ः॥6॥ श्री गौतम उवाच ऐश्वर्येण धनुर्वेदे, ज्योति:शास्त्रेपि गारूडे । आयुर्वेदे शाकुने वा, कथं धर्मे प्रधानता श्री भगवानुवाच सर्वशास्त्रोदिते यत्ने, फलं दैवानुसारतः । तदनुगुण्यं धर्मेण, तद्वैगुण्यं विपर्ययात् छात्रःपात्रधिया पाठ्य-मानोपि विदुषां मुखात् । एको नारदवत् क्षाता-'ज्ञातापर्वतवत्परः शुभाशुभफलं चैत-च्चेतसा सुविमृश्यताम् । तुल्येपि साधने हेतुं, विना भेदः फले कुतः यथा सर्वेषु वृक्षेषु, जलमेकं पयोमुचः । नानारसान् जनयति, धर्मः प्राणिगणे तथा धर्माधर्ममयो लोक-स्तत्रापि ध्र्म्मुख्य्ता। जीवाजीवमये देहे, जीवस्यैवास्ति तत्त्वतः काले यथैव वैविध्य-मुपचारेण गीयते । ज्ञानधर्मे तथैकस्मिन्, भेदत्रयमुदाहृतम् मननाद्वस्तुनो ज्ञानं, श्रद्धानाद्दर्शनं पुन्ः। . विरत्या चरणं तत्त्वा-दुपयोगैक्यमाहितम् धर्मपुंसो मुखं ज्ञानं, हृदयं दर्शनं स्मृतम् । शेषाङ्गानि पाणिपाद-मुख्यानि चरणं परम् धर्मस्याह्नो मुखं ज्ञानं, मध्याह्नस्तस्य दर्शनम् । व्यापारः संवृत्तेः सन्ध्या, योगश्चरणमुच्यते 15 ॥ 5 ॥ ॥ 6 // // 7 // // 8 // // 9 // // 10 // Page #175 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // धर्माकाशेंशुमान् ज्ञानं, दर्शनं चामृत्द्युतिः। . परे ग्रहाः मङ्गलाद्याः, पञ्च चारित्रपञ्चकम् बाल्यं ज्ञानं वयस्तस्मा-त्पुरो दर्शनमुद्यतम् । चारित्रं विज्ञता धर्मे-'वस्थात्रयमिदं शुभम् धर्मस्यादिः स्मृतं ज्ञानं, सम्यक्त्वं मध्यमुच्यते । चारित्रमवसानोऽस्य, तत्रैकैवोपयुक्तता बोधो बीजं तथा मूलं, सम्यक्त्वं दृढतायतः । चारित्रपञ्चकं शाखा, फलं धर्मतरोः शिवम् वातं विजयते ज्ञानं, दर्शनं पित्त्वार्न्न्म्। / कफनाशाय चरणं, धर्मस्तेनामृतायते दक्षिणाङ्गं भवेद् ज्ञानं, वामाङ्गं भक्तिभाजनम् । मध्यभागेस्ति चारित्रं, धर्मदेहस्य साधनम्' ज्ञाने पुंस्त्वं पुनः स्त्रीत्वं, भक्त्या दर्शनवृद्धये । तदङ्गजन्मा चारित्रा-चारः स्यादुभयोत्तमः ज्ञानं स्यादेकवचने-द्वित्वेपि jnyaandrshne। ज्ञानदर्शनचारित्रै-धर्मोऽस्ति वचनत्रयी उर्ध्वलोके स्थितं ज्ञान-मधोलोके च दर्शनम् । चारित्रं मध्यलोकस्थं, धर्मस्थं भुवनत्रयम् सन्ध्याभक्तिदिनं ज्ञानं, यामिनी चरणं स्मृतम् । धर्मध्यानादृते सर्व-व्यापारभरसंवरात् एवं त्रिधा वस्तुगते, तं भविने निदर्शितम् । रत्नत्रयं तत्त्वतोपि स्यादेकं तदनेकभूः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 188 Page #176 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 4 // ||स्प्त्मोऽध्याय्ः ॥ 7 ॥ ... श्री गौतम उवाच ऐहिकामुष्मिकफलं, यथाज्योतिर्विदो जनाः । जानन्ति तद् ज्ञानधर्म-मार्गाद्वेद्यं कथं प्रभो ! श्री भगवानुवाच अतिचारोऽथ वक्रत्वं, ज्योतिर्विद्भिनिषिध्यते । मार्ग एवं ग्रहात्साध्य-स्तथैव धार्मिकैरपि स्पष्टीभूते यथा भानौ, ज्योतिर्मार्गप्रकाशनम् । तथा ज्ञानधर्मे सूर्ये, सम्यग्मार्गनिरीक्षणम् ज्ञानमेव सहस्रांशु, हृदि ब्रह्मामृतं परम् । ज्योतिः शास्त्रेपि तेनैव, यथार्थमननं भवेत् ज्ञानं दुग्धं दधि श्रद्धा, घृतं तच्चरणं स्मृतम् । गुरोर्गव्यमिदं धयं, धार्य चानन्तवीर्यदम् ज्ञानार्थ गुरवः सेव्या, देवा दर्शनपुष्टये । वलपात्रं चारित्राय, धर्मस्तत्त्वत्रयीमयः संशोध्य तपनात्कृत्वा, व्रताज्यमकषायकम् । अजरामरता लब्ध्यै निपीतममृतोपमम् ज्योतिश्चकं यथा व्योम्नि, ज्ञानचक्रं तथा हृदि। दिव्यं मनोभिधानं त-द्विश्वविश्वप्रकाशकम् संसारचक्रात्संवृत्य, ब्रह्मण्याधीयते मनः । प्रसन्नचन्द्रवत्तर्हि, सद्यः केवलमुद्भवेत् संकल्पवातैरुल्लास्य-मानं स्यान्मनसः सरः । कलुषं किल तन्मध्य-मग्नं किञ्चिन्न वीक्ष्यते ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 9 // // 10 // 177 Page #177 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // मनोमलविशुद्ध्यै तत्, मुनिर्निर्दोषमाहरेत् । / पर्वण्युपोष्य शेषेह्नि, द्विवैकशोऽशनं शनैः .. रागसंवर्धनं भूरि, विकृत्यादि विषादिकम् । द्वेषकृन्मोहकृन्मद्यं, नाश्नीयाद् ज्ञानवान् मुनिः यथान्यचेतसो वृत्ते, जनाय ल्ग्न्मीक्स्स्य्ते॥ चन्द्रस्वरूपमत्रापि, तथा स्वमनसोप्यहो चन्द्रराशिर्मनश्चकं, तिथयो व्त्स्रास्त्था। तत्रिंशांशाद् द्वादशांशा-न्मासा पक्षस्तुं होरया नवग्रहाः नवांशेभ्यो, वारा: सप्तांशलाभतः । भावाश्च राशिकुण्डल्यां, भाव्याः ग्रहबलोदयात् चन्द्रविश्ववशाविष्टाः, षट्त्रिंशंद्वादशाथवा । प्रति द्रेष्काणमिन्दो स्यात्, नक्षत्रं नवकं कमात् आदौ मध्येऽवसाने वा, ज्ञेयं भानां त्रयं त्रयम् । त्रयेप्याद्यं चरेच्चन्द्रे, द्वितीयं भं स्थिरे पुनः द्विस्वभावे तृतीयं भमेवं न्क्स्स्त्र्निर्न्न्य्ः। . प्रभुत्वान्मनसश्चेन्दो-रेवं गम्या मनोगतिः दुष्टायां मनसो गत्यां, ज्ञातायां न शुभां क्रियाम् । कुर्याच्चातुर्यवान् धीरः, श्रेष्ठायां नाशुभां ततः अधर्मे चेत्प्रवर्तेत मनः स्वीयं पुनः पुनः । तदा भावि महद् दुःखं, मत्वा तत् धारयेत्ततः धर्मे यस्य मनो वश्य, वश्यं तस्य जगत्रयम् । सेवापरवशाः देवाः भवेयुस्तद्भवेप्यहो ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 198 Page #178 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // // 5 // ||अस्स्त्त्मोऽध्याय्ः ॥ 8 ॥ ऐन्द्रे प्रवहणे धर्मे, ज्ञानी मार्गप्रकाशकः । निर्यामकस्तु चरणी, दर्शनी पारगः स्थिरः राग:कजलिका द्वेषो-'वह्रिस्थानं विमूर्च्छनाः । मोह एतत्रयीनाशे पारदोङ्गी सुसिद्धिभाक् ज्योतिर्ज्ञानं पुनः स्नेहः, श्रद्धा वृत्तं तु वर्तिका । जिनप्रवचने सौधे, धर्मदीपः प्रकाशताम् पञ्चेन्द्रियाणि ज्ञानस्य, क्रियायाः पञ्चवस्तुतः । अनिन्द्रियस्य मनसः, श्रद्धाकार्याणि साधयेत् लोकप्रतीता सर्वज्ञे, यथा नेत्रत्रयीश्वरे । स्वेष्टदानेश्वरस्यासौ, ज्ञानादिर्धर्मभूभुजः विनारत्नत्रयं धर्म्य, नैवालंकृतिता क्वचित् । व्यसनाद्वारिते तस्मिन्, ध्रुवं दौर्गत्यवान्नरः यानपात्रं सितपटः, विना क्स्तार्येज्ज्ले। तस्माद्भवजलोत्तारे, न्याय्यः सितपटदरः ज्ञानं सूत्रं रुचिश्चार्थो नियुक्तिरुभयात्मकम् । चरणं तत्त्रये धर्म-शास्त्रं बोधाय देहिनाम् धर्मो वृषभमूर्यैव, श्रद्धेयः shraaddhrockaiH| . पदैश्चतुर्भिः पूर्णोयं, नात्र किं सुकृतोदयः । देवः कृष्णो वराहास्यः, कल्की यत्राभिमन्यते । विप्रेयोगि गुरुत्वं च, धर्मः स कलितोदितः जातवेदः प्रतिष्ठाने, भूसुराद्रित्गौर्वे। * मतिर्नावति हासादौ, रागी धर्मेण तत्र कः ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // // 11 // Page #179 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // यत्रास्ति वामनो देवो, धर्मे नाम्ना जनार्दनः । गुरौ च कण्ठमालास्मिन्, न्यायः पूज्यः कलिप्रियः देवोऽस्थिधन्वा पुरुषा-स्थिमाला यत्र भैरवः । कापालिकाश्च गुरव-स्तद्धर्मे वार्तया शिवम् देवो मायासुतस्तस्य, मायाराध्यैव बुध्यते । मायाराधनतो ब्रह्म-मयो धर्मः श्रुतौ मतः देवः श्रीनाभिभूः पूर्वो, वर्धमानस्तथान्तिमः । अन्योप्यजितशान्त्याद्य-स्तत्र धर्मे शिवं दृढम् क्षमाप्रधाना गुरवः, सर्वाङ्गज्ञानभाजनम् । दक्षाः षडङ्गिरक्षायां, शिक्षायां सुगुरोस्तथा धर्मस्य मूलं विनयः, स्वरूपं नियमाः यमाः । विस्तारः पञ्चधाचारः, फलं चास्यापुनर्भवः धर्मध्यानान्मनःशौचं, वाकशौचं सत्यनिश्चयात् । दयाचरणतः काय-शौचमालोचयेन्मुनिः शौचं च द्रव्यभावाभ्यां, यथार्ह चाहता स्मृतम् । अस्वाध्यायं निगदता, दशधौदारिकोद्भवम् कुदेवे कुत्सिता भक्तिः, कुज्ञानं कुगुरोर्भवेत् । कुलिङ्गात् धर्मकुत्सैव, ज्ञेया श्रीधनपालवत् उज्ज्वलात् पक्षतः कृष्णे-पक्षेऽन्ये यान्ति धार्मिकाः । आर्हताः कृष्णताः शुक्ले, विशन्ति सुधियः न किम् ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // ||न्व्मोऽध्याय्ः॥9॥ ऐन्द्रज्योतिः स्फुटं धर्मा-त्स्वरूपाध्यानतो भवेत् । नित्यक्षयात्पुद्गलानां, जातेऽन्धतमसां क्षये . ॥ 1 ॥ 100 Page #180 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // 5 // // 6 // .. // 7 // नीचैः पुद्गलबाहुल्यां, नरकादौ तमोघनम् । द्रव्यतो भावतोप्युच्च-र्योतिर्बाहुल्यतोङ्गिनाम् यथैवोच्चैर्गतिर्वह्न:, प्रकाशात्मतया स्वतः । तथात्मनोपि तद्धर्मा-दुच्चैर्गतिरवाप्यते मोहात् पुद्गलसंयोगे, भवेज्जाड्यमयं तमः । नीच्चैर्गतिस्ततोऽधर्माद् गौरवे नम्रता ध्रुवम् यादृशो ध्यायते येन, फलमाप्यते तादृशम् । शुभयोगः शुभध्याना-दशुभध्यानतोऽशुभम् वर्णादिः पुद्गलगुण-च्छाया मायामयी ततः । जनयत्यङ्गिनां मोहं, न मोहः सात्विके मनाक् यथा यथा त्यजेन्माया-मियं वश्या तथा त्था। वणिजो दीक्षणे जाताः, सम्पदोपि पदे पदे स्त्रीत्वान्मायास्ति वामाङ्गी, योऽस्यावश्यः सदाशयः । त्यक्त्वा तं दासवदूरे, भोक्तारमपरं भजेत् . ज्ञाने प्रधानता पुंसः, भोगे नास्तितः सुते । पाठः प्रियः कुमार्यास्तु, भ्रमिक्रीडा मनः प्रिया ज्ञानधर्मः पौरुषां कं, त्यजेद्यस्तु कदापि न । लक्ष्मीर्भोगप्रिया नैतं, चेतसो नाम मुञ्चति पौरुषं भोगलुब्धेन, त्यक्तं धर्मात्मकं धिना । स्त्रीमयान्मूर्खतस्तस्मा-लक्ष्मीर्दूराऽभिसर्पति संसारमूलं स्त्री तस्याः, प्रकृति भोग्भाव्न्म् । तन्मयो यस्तु तस्याधः-पातो न्याय्य:स्त्रिया इव वैरं लक्ष्म्याः सरस्वत्या, नैतत्प्रामाणिकं वचः । ज्ञानधर्मभृतो वश्या, लक्ष्मीन जडरागिणी .... .. 171 ॥ 8 // // 9 // // 10 // // 11 // // 12 // // 13 // Page #181 -------------------------------------------------------------------------- ________________ // 14 // ... // 15 // / // 16 // // 17 // ज्ञानी पापाद्विरतिभाग्, यः स वै पुरुषोत्तमः । तस्यैव वल्लभा लक्ष्मीः, सरस्वत्येव देहभाक् ज्ञानी न विरमेन्मोहा-लक्ष्मीस्तस्यैव वैरिन्नी। अज्ञानव्रतकष्टस्थे, सरस्वत्या हि शात्रवम् भोगासक्तो न सद्ज्ञानी, ज्ञानी तत्त्वाद्विरागवान् । विरुद्धताऽनयोः स्थाना-त्स्याच्छायातपयोरिव धर्मो यथेप्सितं दातुं, कर्तुं वा prmeshvrH। यत्रावतीर्णो निर्दम्भं, स साधुःपूज्यते. सुरैः पात्रेऽवतीर्णो देवादि-स्तन्मुखेन प्र्ज्ल्प्ति। तद्भक्तिः पात्रभक्त्यैव, साधोधर्मस्थितिस्तथा तुलान्यायेन समता, धर्मः सर्वार्थसिद्धिदः । रागो द्वेषोप्यधर्माङ्ग, सारमेतत्सतां गिरः द्वेषादपि च दुर्जेयो, रागः संसारकारणम् । तज्जयाद्वीतरागोयं, देवानामधिदैवतम् यो वीतरागोऽसौ देव-स्तद्वाक्यानुगतो गुरुः । तदाज्ञाराधनं धर्म-स्सोऽयं तत्त्वसमुच्चयः ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 1 // ||dshmo'dhyaayH // 10 // ऐन्द्रज्योतिः प्रकाशाय, राग्द्वेस्स्जिगीस्स्या। एकत्वभावना विश्वे-'प्यादिष्टा विश्ववेदिभिः शुभाशुभाद्यनेकत्वं, विशेषविषयं पुनः । हेयोपादेयबोधेन, प्राकाशीच्छा विमुक्तये पूर्वे पृथक्त्वविचारं, शुक्लध्यानांहिमामृशेत् । . ततोप्येकत्वविचारात्, केवलज्ञानमुल्लसेत् । . ॥ 3 ॥ 172 Page #182 -------------------------------------------------------------------------- ________________ // 4 // // 6 // // 7 // // 8 // // 9 // स्यात्सामान्यविशेषात्म-भवः प्रामाण्यगोचरः । ज्ञेयोऽनेकान्तवादेन, नयमार्गादनेकधा । सामान्यं संग्रहो वक्ति, ऋजुसूत्रो विशेषवाक् । स्वतन्त्रौ नैगमादेतो, लोकोक्त्या व्यवहारधीः मृत्सुवर्णायसां कुम्भा, एक एवाम्बुधारणे । परिमाणाकृतिस्थान-मूल्यैःसर्वे पृथक् पृथक् अपक्वे न जलाहारः, पक्वेऽसौ तौ ततः पृथक् । कुम्भत्वं काणकुम्भेपि, व्यवहारेण मन्यते चत्वारोऽर्थनया एते, परं शब्दे नयत्रयम् । वाच्यवाचकयोर्योगाद्, शाब्दिका वार्थिकाः समे आर्यदेशे धर्म इति, श्रुत्या शब्देन धर्मवान् । देशोऽव्रती व्रती धर्मी, श्राद्धः समभिरूढतः मुनिमुर्निक्रियाविष्ट-स्तन्मुक्तो न मुनिःपुन्ः। . एवम्भूतनयादेवं, धर्मी सिद्धोस्ति केवली . धर्मी जीव:समग्रोपि, jnyaanvaaNshcetnaartH| एकेन्द्रियाणामज्ञान-मृजुसूत्रनयार्पणात् वस्तुस्मृत्या भवेद् ज्ञानी, सोऽज्ञानी विस्मृतेर्मतः । नैगमात् शिशुरज्ञानी, व्यवहारदृशोरसात् प्रसुते मूर्छिते मत्ते, न ज्ञानं शाब्दिके न्ये|.. तदर्शनोपयोगश्च, न ज्ञानीत्यागमे वचः घटं ज्ञात्वा पटज्ञो न, घटज्ञोप्यभिरूढितः । एवम्भूतेन घटज्ञ, एवं सर्वत्र भावना मिथ्यादृष्टिरतोऽज्ञानी, ज्ञानी vimldrshnii। यो यत्रानुपयुक्तोयं, द्रव्यजीवस्तदा तथा ॥ 10 ॥ ॥ 11 // . // 12 // // 13 // // 14 // // 15 // ____173 Page #183 -------------------------------------------------------------------------- ________________ // 16 // // 17 // / // 18 // // 19 // // 20 // . // 21 // अमुक्ते मुक्ततापीष्टा, जिने राजर्षिता मुनौ। असाधोरतिमुक्तस्य, साधुसेवागमोदिता सूर्यबिम्बेपि सूर्यत्वं, जिनबिम्बे जिनागमः । युक्ताहारविहारादौ, साधुर्हन्ताप्यहिंसकः अनाश्रवः केवलीति, stypyaashrvsptke| . बद्धदेवायुषो देवो, वाच्यः सति नृजन्मनि अल्पेऽभावविवक्षातः, क्वचिद् बाहुल्यचिन्तया । पक्षे सिताऽसितत्वादि, व्यवहारदिशा क्वचित् विधेयेऽपि निषिद्धत्वं, निषिद्धेषु विधेयताम् । आगमेपि समादेशि, वीरेण जगदीशिना तस्माद् बहुश्रुतैः पूर्व-राचीर्णश्चरणोद्यतैः । धर्मः शर्मकर: कार्यः, श्रद्धेयस्तत्त्वकाङ्क्षिभिः ॥ekaadsho'dhyaayH // 11 // श्री गौतम उवाच ऐन्द्रो धर्मः स्मृतं ज्ञान-मात्मधर्मस्य निश्चयात् । तदा नाऽधर्मवान् कोपि, चैतन्यात् सर्वजन्तुषु श्री भगवानुवाच ज्ञानं द्विधा मयाम्नातं, स्वभावात् शुद्धमात्मनः । अशुद्धं पुद्गलोपाधे-राद्यं धर्मोऽन्यथा परम् यस्माद्देहे सुखं स्वल्पं, महदुःखं तथात्मनः । तद्ज्ञानं तत्त्वतो नेष्टं, श्रेष्ठं येनात्मनः सुखम् विषमिश्रपयः पान-समानं स्याद्भवे सुखम् । * पुद्गलानामुपादानात्, प्रत्युतानर्थकारणम् ॥ 1 ॥ ॥ 2 ॥ // 3 // // 4 // 104 Page #184 -------------------------------------------------------------------------- ________________ // 5 // // 7 // // 8 // // 9 // // 10 // अर्थोप्यनर्थहेतुः किं, नाज्ञानादुद्यमस्पृशाम् । चतुर्णां वणिजामत्र, दृष्टान्तात् कुमतिं त्यज गव्यं दुग्धमुपादेयं, व्हेयमर्कस्नुहीभवम् । तथा ज्ञानमुपादेय-मेकं हेयं विवेकिना येनात्मनः स्यादानन्दः, केवलो मायया विना। तदवाच्यं सुखं मोक्षं, तत्र भिल्लनिदर्शनम् हेयमेवमुपादेय-मादेयमपि हीयते । द्रव्यक्षेत्रकालभावैः, स्याद्वादस्यादरस्ततः ज्ञानं विशिष्टमादेयं, हेयोपादेयगोचरम् । अज्ञानी तद्विना जन्तु-लालापानान्न चाम्बुपः यथैवानुदरा कन्या-प्यलोमा एडका पुनः । लोमाहारेप्यनशनी, युक्तचेलोप्यकिञ्चनः कान्ताऽबलानगारोपि, शय्यादिषु वसन्नपि । वस्त्रपात्रादि धरणे-प्यपरिग्रहवान्मुनिः माया विहीनं ब्रह्मैव, कैवल्याय विचिन्त्यते । साक्षरो वा सकर्णः स्या-च्छास्त्रज्ञोऽनक्षरः परः आखुकुर्कुरमाजारैः, सद्भिः कोपि न गोधनी । धनी वा रेणुभस्मौघै-स्तथा ज्ञानी भवोन्मुखः योयं संश्रयते मार्ग, स तं शुद्धं प्र्प्द्य्ते। . . सत्शुद्धज्ञानलाभाय, परीक्षैषा विधीयताम् बलिना छलिनाप्युच्चैः, कलिना मलिनात्मना । नाश्यं शुद्धमशुद्धं च, प्रकाश्यं तन्मयो ह्ययम् संगतःसर्वशास्त्रेषु, सुधिया च परीक्षितः । सोयं भागवतः पन्था, विभिन्नस्तु तदन्यथा . 175 ॥ 11 ॥ // 12 // // 13 // // 14 // // 15 // // 16 // Page #185 -------------------------------------------------------------------------- ________________ // 17 // // 18 // // 19 // // 20 // // 21 // सत्यं शौचं दया क्षान्ति-स्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं, तितिक्षोपरतिः श्रुतम् । ज्ञानं विरक्तिरास्तिक्यं, प्रागल्भ्यमनहंकृतिः । मार्दवं प्रश्रयः शीलं, स्थैर्यं च कौशलं स्मृतिः इमे चान्येपि धैर्याद्याः, नित्या यस्मिन् महागुणाः । प्रा* महत्त्वमिच्छद्भि, हीयते स न कहिचित् प्रायशो गुणपात्रेण, श्रीनिवासेन सांप्रतम् । दृश्यते रहितो लोकः, पाप्मना कलिनेक्षितः क्षान्त्यादि र्दशधा धर्मे-न्तर्भवन्ति गुणा: स्मे। शुद्धैर्यत्तैर्गुणैर्योगा-त्तत् ब्रह्म समुपास्यताम् ॥dvaadsho'dhyaayH // 12 // .. श्री गौतम उवाच ऐन्दवाच्चारतो ज्योतिः, शास्त्रेण भावि मन्यते । मनसा तत्कथं वेद्यं, तन्मार्ग कथय प्रभो श्री भगवानुवाच मानसान्येव वर्षाणि, अयनं वार्त्व्स्त्था। मासा पक्षो दिनं वेला-वारा भं तिथयः पुनः सूर्योदयान्मनोम्भोजे, कला बोधस्य वर्धते । तमारभ्यैव वर्षाणां, षष्टिः प्रतिकलं स्मृताः वर्षाणां प्रभवादीनां, भावो मनसि जायते । सूक्ष्मत्वात्स तु दुनिः, संज्ञेयः सुधिया स्वयम् उग्रे दीप्ते तपो रक्ते, तेजस्विन्युत्तरायणम् । चित्ते शान्ति: जाड्यभाजि, निद्राणे दक्षिणायनम् 100 ॥ 1 ॥ ॥ 2 // // 3 // // 4 // Page #186 -------------------------------------------------------------------------- ________________ // 6 // // 7 // // 8 // // 9 // // 10 // // 11 // दिनं प्रमाणं कथितं, मानसं ह्युत्तरायणम् । देव एव सतां चेतो, रात्रिस्तद्दक्षिणायनम् साहंकारे च सोत्कर्षे, स्वस्य वृत्तौ वसन्तकः । कुद्धे सतृष्णे लोकानां, तापने ग्रीष्मवानृतुः दाने रसे प्रकाशादौ, वर्षा मनसि nishcite। शौचे देशान्तरभ्रान्तौ, शरदेव धनार्जने जाड्ये प्रदीपने वर्ते:, परिधाने च भोजने । हेमन्तः शिशिरः क्रीडा, व्रीडा पीडारतादिषु सूर्योदयादहोरात्रे, मानेन दशनाडिकाः । वसन्ताद्या हि ऋतवः, प्रोक्ता मन्त्रागमे ततः वर्षासु लवणममृतं, शरदि जलं गोपयश्च हेमन्ते. शिशिरे चामलकरसं, घृतं वसन्ते गुडश्चान्ते दृश्यते चिन्त्यते यद्वा, कथ्यते यादृशो र्स्ः। . तादृग् ऋतुः प्रश्नफले, मनोज्ञेन विमृश्यताम् मेषों दिदृक्षया जल्पे, वृषो भोगे तु मैथुनम् । जले वाञ्छाबलात् कर्की, सिंहः सात्विकचिन्तया कन्या जाड्यन चापल्ये, क्षमायां सुभगादरे । व्यवसाये तुला कीटः, पैशुन्यखलतेच्छया रणे छायावाहनादेः, संग्रहे धन्वितान्विता । संमुद्रवार्तया क्रौर्या-च्चापल्ये मकरो हृदि स्थैर्येण कार्ये सारस्ये-'मलिनाचरणारूचेः । कुम्मोदयोथ माङ्गल्ये, मीनो धर्मे शिते शुभे वस्तु यद्राशिसंबद्ध-मुपानेयमचिन्तितम् । भक्ष्यं वा मनसा ध्येयं, मनोराशिः मनोजवत् . .. 177 ॥ 12 // // 13 // // 14 // // 15 // // 16 // // 17 // Page #187 -------------------------------------------------------------------------- ________________ नटा ॥ 18 ॥ जल्पेद् यद्राशिमान्जीवो, भवेद्यद्वा म्न्ःप्रिय्म्। मनःशास्त्रविदा मान्य-स्तद्राशिनिसस्तदा अधर्मभावनाद्रात्रि-दिवसो ध्र्म्निस्स्त्थ्या। शुभभावनया शुक्ल-पक्षः कृष्णो विपर्ययात् वृद्धौ नन्दा शिवे भद्रा, युद्धे राज्ये ज्येच्छ्या। योगे रिक्ता मोक्षलाभे, पूर्णापूर्णेच्छयाहृदि एभिश्चिद्वैमनो मत्वा, कार्ये तात्कालिके फ्ले। प्रश्ने भाविनि वा भावे, लाभयेत्सिद्धिनिश्चयम् ॥ 19 ॥ या। ॥ 20 ॥ ॥ 21 // // 1 // // 2 // ||tryodsho'dhyaayH||13|| श्री गौतम उवाच ऐन्द्र प्रधानतो ज्योतिः, मनस्येव विजृम्भते । तिथिवारभमेतस्य, प्रकाशय जगत्प्रभो ! . श्री भगवानुवाच ऐक्ये तिथि: स्यात् प्रथमा, द्वितीया द्वित्व्वान्य्छ्या। त्रिधा प्रवृत्तौ तृतीया, चतुर्थी त्यागयोगतः पञ्चमी पञ्चकधिया, षष्ठी षड्वस्तुभावनात् । सप्तमी सप्तधाभावात्, अष्टमी अष्टधार्थतः एवं यत्संख्यया भाव-श्चिन्त्यते dRshyte'thvaa। कथ्यते तिथिरावेद्यः, प्रश्ने तत्संख्यया हृदः लिखित्वाङ्कान् पञ्चदश, यद्वा तन्दुलपुञ्जकान् । विन्यस्य नाणकं तेषु, क्रियते तिथिनिर्णयः श्रावणः स्यात् श्रुतौ धर्म-शास्त्रे भाद्रपदः पुनः । धर्मकर्मच्छिवप्राप्ते-रिच्छया तपसोऽश्विनः ॥ 3 ॥ ॥ 4 ॥ // 6 // 108 Page #188 -------------------------------------------------------------------------- ________________ // 7 // // 8 // // 9 // // 10 // // 11 // // 12 // स्नानभूषणसाम्राज्य-वाञ्छया कार्तिकः स्मृतः । जगच्छीर्षे शिवपदं, तन्मार्गेच्छापरः परः । पोषोऽतिपोषात् पुत्रादे-माघो वैरिविनाशने । फाल्गुनो मैथुने पात्र-त्यागे विवसनाशया चैत्रो विचित्रव्यापारे, परः शाखासु वर्धनः । ज्येष्ठानुसाराज्ज्येष्ठोपि, शुचौ शौचं शिवस्पृहा मनस्यर्कोदयो द्रष्टुं, भोक्तुं पातुं तथेच्छया । जाड्येन शान्त्या वाक्येन, मृष्टेन च विधूदयः कषाये नोकषाये वा, वाञ्छा मङ्गलवारतः । ज्ञाने ध्याने शास्त्रवार्ता, विधौ वारस्तु बोधनः देवार्चने गुरोः सम्यक्, सेवने पान्थकादिवत् । परोपकारे विद्यादौ, हृदि वाञ्छा गुरूदयः राजन्यायेथ य्व्ना-चाराध्य्य्न्चिन्त्ने। . स्थापनोत्थापने तीर्थ-यात्रायां भार्गवो हृदि. हिंसायामन्ते क्रूर-कार्ये चौर्यादिकर्मणि । धुतादेरिच्छया मान्ये, ज्ञेयं मन्दमयं मनः अश्विनीच्छावशाद् गत्यां, याम्यं रोगेऽर्थ स्ण्ग्र्हे। व्रते तपसि वाग्नेयं, ब्राय स्यात् पाठशौचयोः मृगाच्चापल्यमाईयां, स्नाने पानेम्बुवर्षणे । पुनर्वसू धनोत्पादे, पुष्यः पोषणकर्मणि साप्यं विषेऽन्यदोषोक्तौ, मघा स्वपितृतर्पणे । भोमादौ पूर्वफाल्गुन्या-मुत्तरात्वग्निदीपने कलाभ्यासबलं हस्ते, विचित्रेच्छा तु चित्रया । स्वातौ वातप्रयत्नाद्यै-श्वर्य काम्यं विशाखया ॥ 13 ॥ ॥ 14 // // 15 // // 16 // // 17 // // 18 // 178. Page #189 -------------------------------------------------------------------------- ________________ // 19 // -- // 20 // // 21 // रा . राजदेव कलामैत्रे, ज्येष्ठायां jyesstthsNgtiH॥ धनं वा भोजनं मूले, महान् लोभः परद्वये श्रुतौ धा श्रुतिसेवा, धनिष्ठायां महद्धनम् । जलक्रीडादि वारूण्यां, शिवमिच्छेत् परद्धये अन्यायवारणे भूयः प्रतापोदयः कार्न्ने। राजधर्मात् प्रजापोषे, रेवत्यां मानसी रूचिः ॥cturdsho'dhyaayH // 14 // श्री गौतम उवाच ऐन्द्रं स्वरूपं नाडीभि-ज्योतिर्हो वा भिषग्वरः । भूतं भावि भवद्वेत्ति, ज्ञेयं तन्मनसा कथम् - श्री भगवानुवाच नाभिस्थं नाडिकोरः श्वं, मनश्चकं प्रचालयेत् । वायुना तेन संकल्पा, जायन्ते बाह्यहेतुभिः प्राणायामबलान्मन्त्र-ध्यानाज्जीवस्य भावनात् । ब्रह्मद्वारे मनो लीनं, भवेद्विश्वप्रकाशकम् वातोदयाद्भवेच्चित्ते, जडताऽस्थिरता भयम् । शून्यत्वं विस्मृतिः श्रान्ति-ररतिश्चित्तविभ्रमः पित्तोदयाच्चञ्चलत्वं, साहसं क्रुद्धता स्मरः । कफोदयात् स्नेहहास्य-शोका मौढ्यं रतिः परा ज्ञानावरणसंज्ञेयो, वातः सिद्धान्तवादिनाम् । पित्तुमायुः स्थितेर्वाच्यं, नामकर्म कफात्मकम् रक्ताधिक्येन पित्तेन, मोह्प्र्कृत्योऽखिलाः। दर्शनावरणं रक्त-कफसांकर्यसंभवम् । ॥ 2 ॥ ॥ 3 // // 4 // // 5 // // 6 // // 7 // 180 Page #190 -------------------------------------------------------------------------- ________________ // 8 // // 9 // // 10 // // 11 // // 12 // // 13 // तत्तद्विकारजं वेद्यं, गोत्रं पित्तकफात्मकम् । अन्तरायः सन्निपाता-देषां विकृतिकारणम् ज्ञात्वाभ्यासान्मनोभावान्, बाबैराध्यात्मिकैस्तथा । अमीभिर्हेतुभिर्वश्यं, मनोऽवश्यमनिच्छया परमात्मा ततः साक्षात्, प्राणरूढमन:स्थितिः । मनःसाध्यो मनोध्येयो, मनोदृप्तस्समीक्ष्यते मनोवश्याय जायन्ते, ह्युपाया बहुधा ज्ञे। ज्ञाने क्रियान्विते सर्वे-न्तर्भवन्ति भवद्रूहः अज्ञानवादिनस्त्याज्या, अक्रियावादिनोऽपि च । यतो ज्ञानक्रियायुक्तः, पिण्डोयं दृश्यते न किम् संसरेत् सक्रियो जीवो, निष्क्रियोऽकर्मवान् शिवः । क्रियेन्द्रियाण्यधः पिण्डे, ज्ञानेन्द्रियाणि चोपरि ज्ञानस्य पुंसः स्थैर्याय, क्रिया प्रियास्ति सात्विको । शान्तो रसस्तया साध्यः, प्रीणनीयोऽमुना मुनिः . काये हि लक्षणं भावि, वस्तुनः स्फुरणादिना । वाच्योपश्रुतिसूक्ताद्यै-स्तथा चित्तेऽर्थभावनैः लोकानुभावेन जलं, यथा शरदि निर्मलम् । मनः सद्ज्ञानसंबद्धं, लोकालोकप्रकाशकम् प्रधानं कारणं ज्ञानं, मोक्षस्य न तथा क्रिया। अन्यलिङ्गेन किं सिद्धि- नात्साम्ये समीयुषि ऋते ज्ञानान्न मुक्ति:स्यात्, क्रियाक्लेशे महत्यपि । उद्ज्ञानं मनसःशुद्ध्या, बुद्ध्या वृद्धयाभिजायते अनित्याशरणत्वादि-लोकान्तपरिभावनैः । मनोति निर्मलं धारं, सत्प्रकाशाय जायते ॥ 14 ॥ ॥ 15 // // 16 // // 17 // // 18 // // 19 // . 181 Page #191 -------------------------------------------------------------------------- ________________ // 20 // // 1 // .. // 2 // तत्त्वचिन्तनया शास्त्रा-'नुगामिन्या मनः shive। आत्मन्येव निबध्नाति, योगी नेन्द्रियगोचरे . मनसि श्रद्धया धर्मो, न कृतोपि फलप्रदः । बलभद्र इव ब्रह्म-लोकभाग् ध्यानवान्मृगः ॥pnycdsho'dhyaayH // 15 // * श्री गौतम उवाच ऐन्द्रपूज्य ! जगन्नाथ ! प्रसादेन निवेदय । किं तत्त्वं विदुषां ज्ञेयं, साधनं शिवसम्पदः श्री भगवानुवाच सत्त्वरूपं महातत्त्वं, यद् ब्र्ह्मेत्य्भिधीय्ते। तदेकं परमं वस्तु, द्वैतं तत्र न भासते भावः पदार्थः सद्रूपो-'स्तिक्रियार्थः परो गुन्नी। शुद्धद्रव्यं तथा धारः, प्रमेयश्चाऽभिधान्वयी अनन्तः परिणामी चा-नन्तशक्तिधरः स्वभूः । लोकालोकतया ख्यातः, सिद्धो बुद्धः शिवोऽव्ययः स्यादेकं केवलं ज्ञानं, ज्ञेयं त्स्यैक्मिस्स्य्ते। ज्ञानाद् ज्ञेयं न भिन्नं स्यात्सर्वथा स्वप्रकाशवत् ज्ञेयग्रहपरिणामाद्, ज्ञानी ज्ञेयाकृतिः स्मृतः । तेनात्मा भगवान् विष्णु-रर्हन् ब्रह्ममयः स्वयम् लोकालोकस्वरूपज्ञः, स लोकालोक उच्यते । अग्निज्ञानादिव ज्ञाता, 'ऽगमेप्यग्निरूदीरितः यदैकत्वविमर्श: स्या-त्तदैव केवलोदयः । / ध्रौव्यभावनया द्रव्यं, विकृतं न कृतं क्वचित् । / ॥ 3 ॥ ॥ 4 // // 5 // // 7 // // 8 // 182 Page #192 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // उत्पादो वा विपत्तिश्च, द्रव्येऽवस्थान्तरोदयात् । नावस्था तद्वतो भिन्ना, सर्वथाश्रयवजिता न संबन्धं विना किञ्चित्, प्रकाश्यं स्यात्प्रकाशकैः । न सर्वथा स संबन्धि-भेदे वाचकवाच्यवत् सूर्यः प्रांतर्यथा रत्न-जलादर्शादि वस्तुषु । संक्रामस्तापवत्सर्वं, कुरुते गुरुतेजसा एकस्तथैव सद्भावः, स्वैर्विवतैः प्रवर्त्तते । हेयोपादेयता बुद्धि-स्त्याज्या सांसारिकी ततः स्वं परं लघु वा स्थूलं, न शुभं नाशुभं हृदि । त्याज्यं ग्राह्यं न किञ्चित्स्या-द्विधेरैक्ये सुबुद्धिवत् मान्यं यथान्ये सामान्यं, स्यादेकं व्यक्तिषु स्फुटम् । एको वा समवायोप्य-वयव्यवयवादिषु जैना अपि द्रव्यमेकं, प्रपन्ना जगतीतले । धर्मोऽधर्मोऽस्तिकायो वा, तथैक्यं ब्रह्मणे मतम् लोकालोकाप्तमाकाशं, प्रिन्नाम्येक्मात्म्ना। . तथा कथा न वितथा, स्यादेकब्रह्मणः सतः स्याद्भाव एक एवाय-मस्ति प्रत्ययगोचरः । तल्लक्षणो निषेधोपि, सविधेः सविधे खलु सत्तां विना नासत्ता स्या-त्राजीवो जीववर्जने । यत्वादिगुणैरेवं, नभावो भावतोऽपरः विधिविधत्ते स्वं रूपं, स्वेन विश्वेन संगतम् । विधिर्वेद्यो जगत्कर्ता, भर्ता हर्ता स्वशक्तितः एकस्य ब्रह्मणःसर्वे, विवर्ताः प्रतिभान्त्यमी । अनन्तशक्तेर्नानाऽर्थाः, क्रियाभावेन वास्तवाः 183 ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // . .. . 183 Page #193 -------------------------------------------------------------------------- ________________ // 21 // // 1 // // 2 // परसंग्रहवागेषा, विषयोऽस्या हि तात्त्विक्ः। स तात्त्विकस्तं यो वेत्ति, ज्ञानवैराग्यसात्त्विकः . ॥ssoddsho'dhyaayH // 16 // श्री गौतम उवाच . ऐक्यं सर्वत्र सर्वज्ञः, कथं मनसि भाव्य्ते। प्रपञ्चोऽर्थक्रियाकारी, वस्तुतः वस्तुनः क्षितौ लोकालोकस्तथाजीवो, 'जीव्:स्याच्चेत्नोऽन्य्था। .. रूप्यरूपी तथा सिद्धः, साधकः सेव्यसेवकौ पुण्यपापे बन्धमोक्षौ, वेदनानिजर त्व्पि। आश्रवःसंवस्थेति, साक्षाद्वैविध्यमार्थिकम् . श्री भगवानुवाच वैकल्पिकमिदं सर्वं, व्यवहारनयाश्रयात् । गौणमुख्यविवक्षातः, ख्यातः सर्वोऽर्थसञ्चयः भाव एकस्तस्य शक्तिः, द्वैविध्यं मूलतो मतम् । समयस्य धुरात्रं वा-ध्यक्षं तत्तदुपाधितः लोक्यते केवलज्ञात्रा, लोकोऽपि द्रव्यपर्ययैः । लोकवत् सिद्ध एवायं, तनैकान्तेन तद्भिदा चैतन्ये गुणभावेना-'नन्त्यात् पुद्गलवस्तुनः । धर्माधर्मादियुक्तोपि, व्योम्ना लोको ह्यलोकवत् भावनासु यथा भाव्यः, संसारस्योपलक्षणात् । सिद्धः स्वभावलोकस्य, तथा लोकोपि शाश्वतः उर्ध्वलोकादधोलोको-'प्यलोकोऽस्मात्तथैव स्ः। . भव्यलोकादभव्योपि, सिद्धः संसारिलोकतः 184 ॥ 4 ॥ ॥ 8 // // 9 // Page #194 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // चैतन्यशक्त्याविष्टः स-ब्रावो जीव इति स्मृतः । तदभावादजीवोऽन्यः, ख्यातेयं कल्पना भुवि .. जीवोप्यजीवोऽजीवज्ञः, इति प्रवचने वचः । अजीवो जीवसंज्ञेय-स्तात्स्थ्यात्तव्यपदेशतः सूरबिम्बेपि सूरत्वं, लोके लोकोत्तरे स्फुटम् । अजीवे स्थापनाजीवः, निक्षेपस्तेन संगतः शिवो जीवोऽभवत्प्राणइ-र्जीवोजीवोपि पुद्गलः । दशप्राणैरभावेन, स्थावरे जीवता क्वचित् जीवो ज्ञानसदंशस्य, प्राधान्यात्सत्त्वनामभृत् । अजीवः सत्त्वयोगेपि, तन्निषेधादचेतनः उपादानं चेतनायाः, जीवोऽजीवो निमित्तकम् । तेनाऽशुद्धाशनात्साधु-श्चौर्यचर्यापरोऽभवत् रूपं स्यान्नीलपीतादि, तद्योगे रूप्वान्न्नुः। . अणुसंबन्धतो जीवो-प्ययं रूपि कथञ्चन रूपी सिद्धोपि तद्ज्ञानात्, खं रूपि स्यात्तदाश्रयात् । अलोकेपि वियदूपि, लोकखात् सर्वथाऽभिदः यथाक्षिदेशे भावेक्षी, चक्षुष्मान् जीव उच्यते । लोकाकाशे जीवसत्त्वात्, तथाऽलोकः सचेतनः यथाक्रमेण सिद्धं स्या-द्वान्यं वा साधकं ज्ञे। ' तथात्मनः सिद्धतापि, क्रमात् साधकताभृतः शिवेऽपरपरिणामा-पेक्षया सिद्धताऽक्षया । स्वपर्यायाऽगुरूलघु-वृत्त्या साधकता पुनः एवं भावाभावरूपं, द्वैविध्यं तद्विकल्पजम् । भुक्ताभावैक्यमालोक्यं, पारमैश्वर्यसिद्धये 185 ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // Page #195 -------------------------------------------------------------------------- ________________ ||sptdsho'dhyaayH // 17 // श्री गौतम उवाच ऐक्यं प्रपश्यतस्तत्त्वात्, स्वामिस्तनुभृतो न तु । विधेयमविधेयं वा किञ्चित्रैव प्रभासते एवं सति न देवः स्यात्, सेव्यःकश्चिन्न वा गुरुः। न धर्मः शर्मणे कार्य-स्त्याज्योऽधर्मश्च कश्चन ॥ 1 ॥ . ॥ 2 // - श्री भगवानुवाच ॥ 3 ॥ ॥ 4 ॥ // 6 // साध्यार्थी यतते सर्वः, साधने निर्विबाधने । साध्ये ब्रह्मणि तत्कार्यः कामनाशोऽस्य बाधनः मायापि ब्रह्मरूपैव, तद्विवर्तमयी स्वयम् । सत्त्वात्तथार्थकारित्वात् प्रपञ्चोऽस्याः विजृम्भते भास्वन्मणिप्रदीपादेः, प्रभानैकान्ततोऽपरा । न धर्मिणः परा सत्ता, धर्माणां सर्वथा क्वचित् प्रपञ्चजननान्माया-पीच्छामात्मनि वर्द्धयेत् । तस्या निवृत्तये भाव्या, व्युत्पादविगमावपि एकं मौलनयात्तत्त्वं, स्यात्सत् गौणनया द्विधा । एकस्मिन् भूरुहे नाना, मूक्तं पुष्पं फलं दलं एकं यत्तदनेकं स्या-त्सदसत्भिन्त्रमन्यथा । अनित्यं नित्यमाख्येय-मनाख्येयं जगद् द्विधा लोकोलोकस्तथा जीवो, 'जीव:परोऽपरःपुनः । रूप्यरूपी जडो दक्षः, प्रत्यक्षो वा परोक्षक: स्त्रीपुंसौ द्रव्यपर्यायौ, शब्दोऽर्थोप्यशुभं शुभम् । रात्रिदिनं क्रियाज्ञान-मेवंभावोभयी गतिः ॥ 7 ॥ ॥ 8 ॥ // 9 // / 10 // 186 Page #196 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // सक्रियश्चाऽक्रियो भावः, सक्रियोपि च पुद्गलः । अक्रियोऽनन्तनिस्संख्य-प्रदेशात्मा द्विधा मतः अनन्तोपि वियत्काल-भेदात्संख्यातिगस्तथा । धर्माधर्मभिदा द्वेधा, वियल्लोकादलोकता निश्चयव्यवहाराभ्यां, द्वेधाऽनेहा अपि स्मृतः । लोको जीवादजीवाच्चा 'लोको-'संख्योपनन्तकः षोढा हानिविवृद्धिभ्यामलोकस्थं वियद् द्विधा । धर्मोधर्मश्च पूर्णोऽन्यः, सूक्ष्मोऽनणुश्च पुद्गलः जीवोऽपि सिद्धः संसारी, सिद्धो ज्ञानी च drshnii। पोढा हीनोऽथवा वृद्धः, सान्तरो वाप्यनन्तरः त्रस:स्थिरो वा संसारी-त्यादिर्वस्तु द्विरूपताम् । भाव्या पृथक्त्ववीचारा-दिच्छानाशाय सात्त्विकैः कषायकलुषश्चात्मा, यावन्न विषयांस्त्यजेत् । . तावनेच्छाविनाशः स्यात्, प्रकाशोपि च वास्तवः भावनैस्तदनित्यायै-र्भावस्यापचयं चयम् । पश्यतः करकण्डुव-नश्येदिच्छा विरागिणः कामस्थानानि कामिन्य्ण्-स्तास्त्याज्यास्त्ज्जिगीस्स्या। सर्वास्त्यक्तुमशक्तो यः, स स्वीयामेव कामयेत् मद्यं मांसं नवनीतं, मधु नानारसात्मकम् । अभक्ष्यं वर्जयेत्सर्वं, कामं संतर्जयेत् सुधीः बाहानाध्यात्मिकान् हेतूं-स्त्यजन्नेवमधार्मिकान् । केवलब्रह्मणः स्वादं, लभते सुकृती कृती ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 187 Page #197 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // 5 // ||assttaadsho'dhyaayH // 18 // ऐक्येऽपि तात्त्विकेनैक्यं, भाव्यते brhmshuddhye। अभ्यस्यते क्रिया किं न, लोकैस्तस्याः फलैषिभिः यथा षण्यमणे:शाणो-ल्लेखघर्षादिसंस्कृतिः । स्वरूपलब्ध्यै तस्यैव, ब्रह्मशुद्धौ तथा क्रिया न केवला क्रिया मुक्त्यै, न पुनर्ब्रह्म केव्ल्म्। जीवन्मुक्तोपि शैलेश्या, केवली स्याच्छिवङ्गमी जगुर्ज्ञानक्रियायोगे, क्षणान्मोक्षं विचक्षणाः । योगाज्ज्योतिर्विदो वैद्या, ऋषयः सिद्धिमूचिरे असत्या क्रिययाप्यङ्गी, नेयो दर्शनभूमिकाम् । सद्दर्शनात् क्रिया शुद्धा, ध्यानादिः केवलाप्तये वार्य ध्याने आरउइद्रे, धार्ये धर्मोज्चले खलु । एतदर्थं जिनैः प्रोक्ताः, पञ्चधा नियमा यमाः द्रव्यक्षेत्रकालभावां-'पेक्षया बहुधा स्थितिः । आचाराणां दृश्यतेऽसौ, न वादस्तत्र सादरः रागद्वेषक्षये यस्मा-द्भवेत्कैवल्यमुज्ज्वलम् । सैष प्रमाणमाचार-स्तारकत्वाद्भवाम्बुधौ ज्ञानदर्शनचारित्र-साधनाय विधीयते । आरम्भः स ह्यनारम्भ, आश्रवेऽपि परिश्रवात् यः पुनर्दम्भसंरम्भ-संभवः संवरोप्ययम् । तपः स्तेनव्रतः स्तेना-दीनामिव महाश्रवः यस्य संस्कारसंस्कारः, कलङ्कविकलं बलम् । . च्छलाच्चलचलं नान्त:-करणं स शिवःस्वयम् शिवे स्थिरश्रियः som-prkRterjgtiishvre| 188 // 6 // // 7 // // 8 // // 10 // // 11 // Page #198 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // महाव्रतानि सार्वज्ञं, तस्मिन्न श्रद्दधीत कः सद्भावेष्वपि चैतन्ये, प्राधान्यं वस्तुभासनात् । सत्त्वं जीवस्ततोऽजीव-स्तदभावःप्रतीतिभाक् सत्त्वं गोधूमराज्ञादौ, यथावश्यं प्रशस्यते । सत्त्वं गुणेष्वपि तथा, प्रशस्तं विक्रमार्कवत् पाषाणघोलनन्याया-द्भवभ्रममुखाःक्रियाः । कुर्वन्लाघवमेत्यङ्गी, सम्यक्त्वधनमश्नुते मिथ्यात्वाविरतित्यागात्, कषायविजयात् क्रमात् । सयोगी योगरोधेन, जीवः शिवपदोचितः भोगासक्ते ह्यधःपातो, 'भ्युदयस्तूवरेतसः । पुद्गलानामधोगत्या, जीवस्योच्चैरयं तथा भरताद्या महारम्भाआपुः केवलमुज्ज्वलम् । माहात्म्यं तदपि स्पष्टं, वैराग्यस्य विमृश्यताम् भावशून्यापि जीवानां, सुखाय धार्मिकी क्रियाः । तद् ग्रैवेयकसम्भूति-रभव्येप्यर्हतां मता . मनोवाक्कायसंयोगा-च्चरणाचरणे ततः । साक्षान्मोक्षमुपैत्यङ्गी, किं चित्रं तत्र मन्यते फलं विरतिरेवासौ, ज्ञानस्य मुनिनोदिता। अवकेशि विना तां तत्, मत्वा तत्त्वादृतो भवेत् ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // 199 Page #199 -------------------------------------------------------------------------- ________________ // 1 // // 2 // . // 3 // // 4 // ||ekonviNsho'dhyaayH // 19 // श्री गौतम उवाच ऐश्वर्यशाली परम-स्त्वं तुभ्यं सततं नमः । भगवन् वद मे येन, भवेत्तत्त्वप्रकाशनम् श्री भगवानुवाच चिदानन्दमयं ज्योति-स्तत्त्वं स्पष्टं तपोबलात् । जगत्प्रकाशकं मिथ्या, मोहध्वान्तविनाशक्रम् यथाग्नितापात् पूपादौ, सिद्धिः कर्णेऽर्कतो ytH। तथाङ्गिनस्तपोयोगात् सिद्धिः शुद्धिः स्वरूपभाक् कायशुद्धिर्बाह्यतपो-योगाद्विनयसाधनात् । वाक्शुद्धिर्मनसः शुद्धिः, स्वाध्यायादेव केवलात् वेधा शुद्ध्यात्मनःशुद्धि-रात्मतत्त्वं तदुत्तमम् । आत्मतत्त्वावबोधाय, शेषतत्त्वप्ररूपणा प्रसिद्धिर्नवतत्त्वानां, बहुधा जैनशासने । अन्यथा तत्त्वदशकं, प्रतिपक्षपरीक्षया . तेन तृतीयतुर्याङ्गे, वेदनायाः पृथक् ग्रहः । बन्धे मोक्षः प्रतिपक्षो, वेदनायां हि निर्जराः प्रदेशैवेदनावश्यं, विभाषात्वनुभागतः । तत्त्वानि नव वा सप्त, तेन ख्यातानि लाघवात् एकमेवात्मनस्तत्त्वं, ज्ञेयं सिद्धान्तचिन्तनैः । निवार्य भवकार्याणि, मदनोन्मादनिग्रहात् शास्त्राद्विदिततत्त्वस्य, विरक्तस्यापि कामिनः । / ध्यानेनात्मा भवेत्साक्षा-दित्याहुर्योगपाक्षिकाः ॥ 7 ॥ ॥ 8 ॥ // 10 // 100 Page #200 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // श्रोतव्यश्चापि मन्तव्यः, साक्षात्कार्यश्च भावनैः । जीवो मायाविनिर्मुक्तः, स एष परमेश्वरः । श्रोतव्योऽध्ययनैरेष, मन्तव्यो भावनादिना । निदिध्यासनमस्यैव, साक्षात्काराय जायते साक्षाच्चक्रुः पूर्वमतं, ये ध्यानात् परमर्षयः । तेऽपि ध्येयाः सदामीषां, शुद्धाचरणचिन्तया यो ध्यायति यथाभावं, तादात्म्यं लभते हि सः । संसर्गयोगाद् ध्यानेन, भ्रमरी स्यादिहेलिका पिण्डस्थं च .पदस्थं च, रूपस्थं रूपवर्जितम् । चतुर्धा ध्यानमाम्नातं, तादात्म्यप्रतिपत्तये ये दिव्यरूपा मुनयः, सिद्धास्त्न्नाम्जाप्त्ः। पदस्थं खलु रूपस्थं, स्यात्तेषां स्थापनादिषु स्वस्मिन्नेव च ताद्रूप्ये, पिण्डस्थं भाविते सति । आत्मन्येव यदात्माथाः, स्थितिस्तद्रूपवर्जितम् सिद्धा नैकेन तन्मूर्ति- तेषु ध्यानगोचराः । / ज्ञानदानात्पूर्वदशा-ध्येयैषां गौरवे ततः ज्ञानेप्याद्योऽहंदादिर्य-स्तंद् ध्यानार्चा नमस्क्रियाः । तादात्म्या प्राप्तये ध्यातः, पूजकादेरपि क्रमात् अर्हद्गुर्वोः स्मृतिःसेवा, तत्त्वश्रद्धा च पूजना । तदैकाग्रये तदीयाज्ञा, विप्रस्येव महाश्रियै व्यक्तशक्तिभक्तिरूपा-चारः संसारपारदः । धर्मस्य विनयो मूलं, प्रथमं सिद्धिसाधनम् ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 191 . Page #201 -------------------------------------------------------------------------- ________________ // 1 // %3D // 2 // . // 4 // ||viNshty'dhyaayH // 20 // श्री. गौतम उवाच ऐन्द्रश्चान्दैः प्रपूज्यो यः, स कीदृक् परमेश्वरः । यद्भक्तिः क्रियमाणासौ, सत्त्वानां शिवसम्पदे ___ श्री भगवानुवाच भवेस्ति मुख्यं मानुष्य-मृषभाद्या यदात्मकाः । देवाधिदेवा देवानां, सेव्या लब्धमहोदया? श्रीनारायणरामाद्याः, संजाताः पुरूषोतमाः । . धर्मार्थकाममोक्षाख्यं, पुरूषार्थचतुष्टयम् नेरान्नारायणोत्पत्तिः, शाब्दिकैरपि गीयते । पौरुषं फलमित्येवं, नृजन्मोत्तममीरितम् । तत्रापि पुरूषो ज्येष्ठः, श्रेष्ठःसर्वगुणाश्रयः । यज्जन्मनि भवेद्धर्षो, भिक्षूणां भूभूजां समः पुरुषेष्वपि यो धर्म-रसिक: स्यात्कषायजित् । . स एव देवदेवोऽर्यः, स्तोतव्यः काव्यकोटिभिः जीवाजीवमयो लोकः, कर्तायं परमेश्वरः । स्वरूपस्य स्वयं धर्ता, सिद्धः शुद्धः सनातनः दुग्धे सारं यथा सर्पिः, पुष्पे प्रिम्ल्स्त्था। तथा लोकेऽपि चैतन्यं तस्मिन् कैवल्यमुत्तमम् सर्वसङ्गविनिर्मुक्त:, सिद्धः केवलबोधनात् । स एव परमेष्ठीति, geyoha~stAtvikairjanaiH तेनैव मातृकापाठे-'प्यों नमः सिद्ध्मुच्य्ते। . मायाङ्गजो न वा कृष्णो, न रुद्रो वा नमस्कृतः ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // / 10 // 12 Page #202 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // सिद्धे नानाभिधानानि, यथा गुरूपदेशनम् । ओमित्याख्या तत्र मुख्याः, सर्वशास्त्रप्रतिष्ठिताः रक्षत्यवति सर्वान् यः, स ओमिति च शाब्दिकाः । अखण्डमव्ययं चैतत्, सिद्धस्यैवाभिधायकम् अर्हत्यर्चामिन्द्रकृता-मर्हन् वाच्योऽस्त्यकारतः । डप्रत्ययान्नामसिद्धेः, शुद्धः केवलरूपभाक् उ इत्युच्चैर्गतौ मोक्षे, दीर्घोकारस्तु रक्षणे । अस्य योगादुना सिद्धे-सन्ध्यक्षरे तृतीयके अर्धचन्द्राकृतिः सिद्ध-शिलाबिन्दुस्तदुर्ध्वगः । सिद्धेऽनाकारतो ख्यायी, जगन्मूर्द्धनि संस्थिते OMkArarUpAtsAkAro, नाकारो बिन्दुरूपतः । सिद्धोऽनाकार साकारो-पयोगादुभयात्मकः अतत्यात्माप्यकारेण, वाच्यः केवलशालिनाम् । उः पञ्चमीगतिर्मोक्षः, पञ्चमस्वरसंज्ञया तयोर्योगे मितिमहा-नन्दः स पुरुस्सोद्भ्व्ः। परमेश्वरसंज्ञासौ, ताद्रूप्यं तत्स्मृतेर्भवत् ऐत्यर्हन् ऋकार: श्री, ऋषभो रेफवेदतः । अमित्यर्हन् महावीर-स्तत्सन्धावों प्रतीयते नमस्त्रिधोचिते सोऽर्हन, विधिर्वा विष्णुरीश्वरः । संक इत्यादि शङ्कायां, सिद्धमित्याह निर्णयात् ज्योतिःशास्त्रे सिद्धशब्दा-च्चतुर्विंशतिसंख्यया । तावन्ती नतिराख्यायि, स्वयं मातृकयाऽन्वयात् ॥ 16 ॥ ॥ 17 // राना ॥ 18 ॥ ॥ 19 // // 20 // // 21 // Page #203 -------------------------------------------------------------------------- ________________ // 3 // // 4 // . ||ekviNshty'dhyaayH // 21 // श्री गौतम उवाच ऐश्वर्यं परमं यस्य, शिवः सिद्धिप्रसाधनम् । सोऽर्हन् ब्रह्मार्यमा विष्णुः, शम्भुर्बुद्धोऽथवापरः श्री भगवानुवाच लोकालोकमयो ब्रह्म-रूपसत्त्वनिधिविधिः । सर्वभूतमयीभूत-स्तद् ज्ञाता परमेश्वरः , स्वरूपस्य स्वयं कर्ता, जगद्भाव्यस्य शाश्वतः । एकोऽनेकविवर्तात्मा, सर्वगः स्ववशः परम् लोकालोकमये ज्ञेये, ज्ञातुः प्राधान्यमिष्यते । प्रत्यक्षस्तनुवाञ्चित्तः, कर्तायं नापरो यतः तन्वाद्यैरिह कर्मात्तै-र्भावैर्यः सर्वपुद्गलान् । स्वीकृत्यानन्तशः सर्वां, चकार जगतः स्थितिम् क्रियां विना न कर्म स्या-त्र कर्तारं विना क्रिया। भोक्ता क्रियाफलस्यैष, चेतनोऽस्ति सनातनः अनन्तशक्तिरार्हन्त्य-भाजनं ज्ञ्पूजित्ः। . विष्णुरात्मा जगत्कर्ता, स्थूलः सूक्ष्मः परोऽपरः यो यद्विषयकं ज्ञानं, बिभर्ति परमार्थतः । ज्ञानाद् ज्ञेयाऽविभेदेन, कर्तात्मा वस्तुनः सतः यथा घटस्य दीपःस्या-त्प्रकाशेनांशुजन्मना । स्पष्टपर्यायकर्ताऽयं, तदात्मा ज्ञेयकारक: चिदानन्दमयं ज्योति-र्यदास्य प्र्क्त्तीभ्वेत्। . तदात्मा परमात्मायं, शिवः सिद्धोऽभिधीयते ॥ 5 ॥ ॥ 6 ॥ . // 7 // // 8 // // 9 // // 10 // 194 Page #204 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // यथा यथाऽस्य मोहान्ध्यं, व्यपैति स्वगुणोदयात् । उदेति पारमैश्वर्यं, तथैन्द्रज्योतिरद्भुतम् संपूर्ण पारमैश्वर्य, सिद्धेस्ति परमेष्ठिनि । यद् ज्ञान-ध्यान जापाद्यैः, सिद्धयोऽष्टौ महर्द्धयः प्रकटे केवले ज्ञाने, योगातिशयशालिनि । प्रसिद्धं पारमैश्वर्यं, स्पष्टमर्हति चार्हति . यदुक्तयोगमार्गेण, यद्ध्यानादपि यद्भवेत् । तत्तत्कर्तृकमेवेष्टं, वैद्यैर्मान्त्रैः यथा सुखम् जिनोक्तयोगेनानेक-लब्धिर्विष्णुमुनेरिव । ऐन्द्रद्धि भुक्तिमुक्तिश्चा'-वश्यं वश्यं जगत्त्रयम् रागो द्वेषश्च संसार-कारणं स्द्भिरिस्स्य्ते। तयोविवर्जितो ज्ञाता, मुक्तः स परमेश्वरः न जन्तुपीडा न व्रीडा, न क्रीडा मैथुनादिकाः । हास्यं न लास्यं नालास्यं, स एव परमेश्वरः . शकचक्रयर्द्धश्चक्रयादि-र्यश्चान्यः पुरुषोत्तमः । सोऽपि भाविनयापेक्षं, प्रत्यक्षः परमेश्वरः यावद्भ्रमति संसारे, रांगद्वेषवशंवदः । आत्मा न पारमैश्वर्यं, तावत्प्राप्नोति निश्चयात् यस्यातिशयसाम्राज्यं, जगदाश्चर्यकारणम् । शुद्धयोगेन योगी यः, स देवः परमेश्वरः नानाजनानामित्युक्त्या, निर्णीय परमेश्वरम् । तस्यैव भक्तिराधेया, प्रेयान् यदि महोदयः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // . 185 Page #205 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 3 // // 4 // ||dvaaviNshty'dhyaayH // 22 // श्री गौतम उवाच ऐन्दवी निर्मला कान्तिः, शान्तिभृत् prmeshvre। सिद्धे पूर्णतया भाति, चिदानन्दाभिनन्दिनी ऐक्ये प्रतिष्ठिते तस्मिन्, एको हि परमेश्वरः । आत्मनः परमैश्वर्ये-'नैक्यं तद् घटते कथम् श्री भगवानुवाच लोकालोकात्मकं वस्तु, सद्रूपमेकमेव तत् । तच्छक्तिश्चेतना मुख्या, ताद्रूप्यात्तदनेकता भावैक्यं द्रव्यदृष्ट्यैव, प्र्यायात्त्द्नेक्ता। द्रव्यक्षेत्रकालभावै- बहुधा पर्ययोदयः । अर्हत्सु च यदार्हन्त्यं, या च सिद्धेऽस्ति सिद्धता । तथा स्वाभावादानैक्यं, तदैक्यं शाश्वतं स्वतः यथा सिद्धे जिने नैक्यं, शक्यं shriiprmeshvre। . यदेकं तदनेकं स्या-दिति व्याप्सिविनिश्चयात् आत्मत्वजातिमानात्मा, सोऽवस्थाभेदतो द्विधा। क्षेत्रज्ञाः परमात्मा च, न भिन्नं द्रव्यमीश्वरः न्यायशास्त्रमिति प्राह, लोके प्रामाणिकं हि तत् । जीवः शिवः शिवो जीव-इति स्मार्तानुशासनात् चतुर्विंशतिसंख्यादि-जिने सिद्धे प्रतीयते । सा विवक्षितकालेन, वस्तुतस्तदनन्तता एकोप्यकारस्तत्त्वेन, cturviNshtibhedbhaav| .. तथा स्वरूपादेकस्मिन, जिने सिद्धेप्यनेकता . ॥ 6 ॥ ॥ 7 // // 8 // . // 10 // 16 Page #206 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // अवताराः ह्यसंख्येया, एकस्यापि हरेर्यथा । ब्रह्मविष्णुमहेशाद्या, एवमर्हन्ननेकधा एकवर्षे यथा प्क्स्सा-shcturviNshtisNkhyyaa| राशिचक्रेऽथवा होरा, तत्त्वानि मन्त्रशासने एकस्मिन्नपि षट्पर्वी, न्यासे मुक्तावशेषिता । यावन्ति च प्रयोगानि, तथा तावन्ति रक्षणे प्रकृत्यवस्थानामाद्यै-श्चतुर्विंशतिधा जिनः । एकोऽपि श्रूयते ताव-द्दण्डको भ्रमणच्छिदे चतुर्विंशतिनाडीभ्यो, न स्यादूनं दिनं निशा । चतुर्विंशत्यक्षरात्मा, गायन्त्री सूत्रिता परे मातृका सौभाग्यवती, खटिकालेखनात्सिता । चतुर्विंशतिमेवाख्य-ज्जिनानां स्वररूपतः स्वयं राजन्त इत्युक्ता, स्वराः स्वयम्भुवो जिनाः । स्वयं सम्बुद्धभावेन, वर्णाम्नायेपि सूत्रिताः . स्वर्णवर्णात् षोडशानां, षोडशादौ स्वरा जिनाः । वर्गीयपञ्चमाः शेषं, यवलाश्च जिनाष्टकम् आनुनासिक्यधर्मेण, स्वररूपममीष्वपि । वर्णभेदेऽहंतामेषां, तथोक्तिव्यञ्जनाश्रयाः प्रायोभिप्रायतस्त्वेव-मेकस्याप्यर्हतः स्मृत्म्। चतुर्विंशतिसंख्यानं, यथा द्वादशता रवेः स्वस्वशासनपद्धत्या, वर्ण्यतां नैकधा प्रभुः । तादात्म्यानन्यरूपत्वा-देकः श्रीपरमेश्वरः . ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 11. Page #207 -------------------------------------------------------------------------- ________________ ||tryoviNshty'dhyaayH // 23 // श्री गौतम उवाच ऐक्यं यदात्मने स्वामि-त्रथैवं परमेशितुः । ध्यानं दानं तपः स्थानं, किमर्थं क्रियते तदा आत्मायं मुक्त एवास्ति, निश्चयात्केवलात्मकः । स्वरूपावस्थितः शुद्धः, सिद्धः शिवे भवेप्यहो ॥ 1 ॥ ॥ 4 ॥ श्री भगवानुवाच व्यक्ताऽव्यक्ततया द्वेधा, प्राप्र्त्याऽथ्वा। ' व्रीहितन्दुलगत्यैको-प्याम्नातः परमः प्रभुः भवेत्पुनर्भवायैव, मनुष्यस्तन्दुलो य्था। ' उत्पत्यै फलपत्रादे-निस्तुषस्त्वपुनर्भवः एवं यावदयं कर्म, विदधत्कर्मरेणुना । लिप्यते क्षिप्यते ताव-द्रवजालेङ्गभृद्भृशम् निश्चयात्केवलोप्यात्मा, मलवान् व्यवहारतः । समलं निर्मलं वाम्भ-शातकुम्ममिव द्विधा कर्मबद्धो भवेज्जीवः, कर्ममुक्तो भवेच्छिवः । इति स्मार्तगिरा बोध्यं, द्वैविध्यं परमात्मनि ध्येयः पूज्योऽथवा सेव्यः, सोऽप्यात्मा परमेश्वरः । धाताप्यैवं तथाप्युच्चैः, काचमण्योरिवान्तरम् मायान्वितः परब्रह्म, केवलब्रह्म सेवया । नैर्मल्यमश्नुते योग-स्तेन सर्वत्र सम्मतः धातुना धातुशुद्धिः स्या-ज्जलशुद्धिर्जलोत्तमात् । वायुना वायुशुद्धत्व-मात्मशुद्धिस्तथात्मना ॥ 6 ॥ ॥ 7 ॥ // 8 // // 9 // // 10 // Page #208 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // पूर्वयोगीश्वरध्याना-त्रैर्मल्यं परयोगिनि । योऽयं ध्यायति यद्रूपं, तद्रूपं लभते स वै संसर्गयोगात्ताद्रूप्ये, शुकद्वयनिदर्शनम् । हस्ती सेचनको यद्वा, युक्तिनिम्बाम्रयोरपि एवं श्रीभगवानहन्, सिद्धः सर्वगतः शिवः । तेनोक्तः समयो वेदः, पौरुषेयः प्रगीयते तस्यैव भजनालोकः, स्वयं तद्गुणभाजनम् । पुष्पवासनया तैलं, नैव किं तन्मयीभवेत् जपनामापि तस्येह, तन्मुक्तौ स्थापयन् मनः । तन्मयी स्याद् ध्यानबलात्, पानीयममृतं न किं यदाकारं हृदि ध्याये-नरस्तद्रूपमाप्नुयात् । सविषो निर्विषः किं नो, धवलध्यानधारया देवस्य स्मरणान्मन्त्रा- धिष्ठाताऽङ्गेस्य तन्मये । दृश्योऽवतरणात् साक्षा-द्वाक् प्रतीतिः किमन्यथा पिण्डस्थाच्च पदस्थं तद् ध्यानं श्रेष्ठमतः पुनः । रूपस्थं पुरुषाकार, रूपातीतं ततोऽपि च लोकाकृतेर्भावनया, संवरे लोकबन्धनम् । संस्थानविचयं धर्म-ध्यानमस्मादिहागमे नामाकृतिद्रव्यभावै-रेवं श्रीपरमेश्वरम् । , रागद्वेषपरित्यक्तं, शिवं शान्त्यात्मकं भजेत् सोऽपि क्रमेण तादात्म्यं, माहात्म्यादस्य संस्पृशेत् । भक्तिरेव महाभक्तिः, व्यक्ता भगवती विभो ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 199 Page #209 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // caturviMzatya'dhyAyaH // 24 // श्री गौतम उवाच ऐश्वर्यवान् शिवः सिद्धो-'हनथ परमेश्वरः । तदा किं पारमैश्वर्य, लोकालोकव्यवस्थितम् श्री भगवानुवाच आधेयनामधारेऽपि, सूरबिम्बेऽपि सूरवत् । धनवन्नगरं नाम, सबलस्तन्निवासतः , उज्वल:कम्बलस्तिक्ता, शुण्ठी सुरभि चन्दनम् । गृहीतेऽग्निमयेङ्गारे, वाच्यःकि नाग्निसंग्रहः चित्रिते गृहदेशेपि, गृहं चित्रितमुच्यते । चन्द्रकदेशे दृष्टेपि, दृष्टश्चन्द्रो न्वोदित्ः। समुद्रो भूः समुद्रस्य, ग्रामभूः ग्राम इत्यपि । यद्वा कणोऽपि लवणं, राशिलवणमेव हि इत्यसौ केवलब्रह्मा-धारात् सद्भिः प्रगीयते । लोकालोकोऽपि तद्रूप-स्तद्योगे तत्त्वनिश्चयात् अस्मादेव नयादर्हत्, कथितः ज्ञानवान् गुरुः । अर्हन् वा भगवान् भट्टा-रकश्च व्यपदिश्यते परम्परागमस्तेन, प्रमाणं साम्प्रतं मतः । संयतषैर्गुरुर्गोत्र-पृच्छा स्पष्टास्तदागमे स्वयं गृहीतलिङ्गत्वं, निन्द्यतेऽङ्गेपि पञ्चमे । धर्मस्य विनयो मूलं, तन्मूलं गुरुरेव सः अभ्यस्तोऽपि महामन्त्रः, स्फूरेन्नैव गुरुं विना । विनये श्रेणिको भिल्ल-स्तापसो वा निदर्शनम् ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 9 // // 10 // 200 Page #210 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // कलाः प्रकाशयन् पूर्व, नमेत् किं न कलागुरुम् । शास्त्रैः प्रदेशीत्यादेशि, केशिनानवकेशिना त्रिः प्रदक्षिणयन्त्येव, किं न केवलिनो जिनम् । तीर्थं नमति देवोऽपि, देशनासमये स्वयम् यश्चाचार्यमुपाध्याय, श्रुताचारविनायकम् । निन्देत् स पापश्रमणो, जमालिकूलवालवत् गुरोर्दृष्टिः शुभं भावं, समुन्नयति निश्चयात् । तेनैव गणधर्मोऽयं, भवेदापञ्चमारकम् गुरुर्नेत्रं गुरुर्दीपः, सूर्याचन्द्रमसौ गुरुः । गुरुर्देवो गुरुः पन्था, दिग्गुरुः सद्गतिर्गुरुः नैकाशनस्य भङ्गः स्या-दुत्थानं कुर्वता नराः । गुरोविनयसिद्ध्यर्थं, सिद्ध्यर्थी तद् गुरुं भजेत् सूर्याचन्द्रमसोरूच्चं, पदं शास्त्रे गुरोः स्मृतम् । गुरोः पूर्णानुभावेन, सिद्धियोगो हि निश्चितः ऊनं कुर्याद्गुरुः पुर्णं, गुरोर्गौरवमश्नुते । गुरोः स्थानेपि माङ्गल्ये, मङ्गलस्य सुहृद्गुरुः गुरोरेकाग्र्यमातन्वन्, गणेषु प्रथमः shriye। .. गुरोरतिक्रमे दुःखं, वक्रतायां च जन्मिनाम् गुरुः पोतो दुस्तरेऽब्धौ, तारकः स्याद् गुणान्वितः । साक्षात् पारगतः श्वेत-पटरीसिं समुन्नयन् स्यादक्षरपदप्राप्ति-द्वैधापि गुरुयोगतः । गुरुरूपेण भूभागे, प्रत्यक्ष:परमेश्वरः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 201 Page #211 -------------------------------------------------------------------------- ________________ ||pnycviNshty'dhyaayH // 25 // श्री गौतम उवाच ऐन्द्रस्वरूपं कैवल्ये, संस्कारात्कर्मण्यात्मताम् । कैवल्यसिद्धये तस्मात्, किं कर्म प्रथमं मतम् ॥ 2 ॥ ॥ 3 ॥ // 4 // श्री भगवानुवाच रुचि नवनवैर्वाक्यैः, शास्त्रैर्वा जनयेद् गुरुः । ततो भव्यस्य शुश्रूषा, श्रवणाद्या धियो गुणाः शास्त्रादिव्यवहाराय, संज्ञापूर्वं य्थोच्य्ते। . तथा नाम पुरः श्राव्यं, देवस्य गुरुधर्मयोः ज्ञानिभिः पूर्वजैर्नाम्नो, निक्षेपः प्रथमः कृतः । नाम्ना नैर्मल्यमापन्नः, स्थापनाद्यपि मन्यते नाम्नि वा स्थापनायां य-स्तादात्म्यं हृदि चिन्तयेत् । दृष्टे बिम्बे श्रुते नाम्नि, तुष्टः श्रद्धालुरुत्तमः तन्नाम चरितश्रुत्या, तदेकाग्रेण तन्मनाः । / तद् ध्यानभावनाज्जन्तु - नूनं तादूप्यमश्नुते नामजापोऽपि संक्षेपा-द्विस्तराद्वाऽस्त्यनेकधा । तस्मात्समासतो ध्येयः, OMkAraH सिद्धवाचक्रः अ इत्यर्हन् अशरीरः, पुनः सिद्धोप्यतिस्थितः । आ आचार्य उपाध्यायः, u: मकारो मुनिः स्मृतः स्मार्या इत्येवमोङ्कारे, पञ्चापि परमेष्ठिनः । नमनाज्जापतोऽप्येषां, शिवादीनामिव श्रियः अ इत्यर्हन् उ गुरुः स्या-न्मुनेर्द्धर्मो मकारगः । . तस्य संवररूपेण, सुवृत्तात्मा हि बिन्दुता . ॥ 6 ॥ ॥ 7 // // 8 // // 9 // . . // 10 // 202 Page #212 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // अर्हन्त्रपरिहन्तासा-'va'rUhazceti नामसु । क्रमात् अ इ उ इत्येते, प्राकृते भेदकाः स्वराः ऐउणिति तत्सूत्रं कृतं पाणिनिनादिमम् । एतद्योगेन सिद्धत्व-मोङ्कारेण निरुप्यते अ इत्यस्मादधोलोकः, ऊ इत्युद्वस्थसूचकः । मे मर्त्यलोकस्तिर्यग्भूः, सुवृत्तस्तत ओमिति आकारात् उपवर्गस्य, स्थानीयो ज्यास्स्ण्गृही। अपवर्गस्तदोङ्कारे, बिन्दुः सिद्धोऽपि तत् स्थितः अ इत्यात्मा तद्वितर्के, उर्मे मोक्षः शिवस्ततः । अनाकारबिन्दुरूपः, OMkArastanmayo मतः अतिभक्ति विष्णुरूपात्, उप्ल्ब्धिरुकार्गा। मे महाव्रतमोङ्कार-स्त्रियोगे ब्रह्मकेवलम् अतिविष्णुरुतिब्रह्मा, मे shivstttryiimyH| . OMkAraH परमं ब्रह्म, ध्येयो गेयस्तदर्थिभिः अकार अततीत्यात्मा, spnycmopyogtH। utomiti महानन्दे, शिवो बिन्द्वाकृतिर्भवेत् अहंपदे व्यञ्जनेन, वर्जितेप्यों तदव्ययम् । सिद्धाभिधायकं ध्यायन्, शिव एव निरञ्जनः a: सूर्यःस उना युक्तः, प्रकाशेन म्कार्के। महावीर शिवावस्था-मोङ्कारे बिन्दुना नमेत् अत्युकारे मकारे च, त्रिपदी या व्य्व्स्थिता। तन्मयस्त्रिजगद्व्यापी, OMkAraH परमेश्वरः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // . 203 Page #213 -------------------------------------------------------------------------- ________________ ||ssddviNshty'dhyaayH // 26 // श्री गौतम उवाच OMkArastrijagadvyApI, नाथ ! निश्चीयते कथम् ' जगद्व्याप्तिं विना ब्रह्माभिधत्ते परमं कुतः ॥ 2 ॥ ॥ 3 ॥ // 4 // // 5 // श्री भगवानुवाच ज्ञेयं यदभिधेयं तत, न.ज्ञानमभिधां विना । विनाक्षरं नाभिधापि, नोंकारेण विनाक्षरम्, प्रत्ययार्थाभिधानेन, तत्तुल्यं नाम्धेय्ता। . वाच्यवाचकयौरैक्यं, स्यात्तद्बोधसमुद्भवात् अकारादेव सर्वेषा-मक्षराणां समुद्भवः । स्थानयत्नादिभेदेन, स्यांद्विशेषः प्रकाशते. वृद्धौ अकारे ह्याकारः, स्पष्टो मात्रापरिग्रहात् । पृष्ठे इकार स्तदैर्ये-पीकारोऽधोप्युकारकः तदैर्ये वृद्ध ऊकारो-'dh:प्रान्मुख्मात्र्या। ऋवर्णस्तद्विशेषेण, ऋवर्णः सन्धिजा परे न क्षरत्यक्षरं राति, स्वमर्थं वा ततःस्वरः । केवलोऽकारमेवाय-माकाराद्यास्तु तद्भिदः स्वारं स्वरसमुहस्तत्, पश्चाल्लग्नो मकारजः । नकारजो वाऽनुस्वारो, बिन्दुर्नादविशेषवान् बिन्दुद्वये विसर्ग:स्या-त्रैतौ पश्चात्स्वरं विना । स्वरानुरणनरूपौ तौ, घण्टादीर्घनिनादवत् हुस्वादीचे श्वासवृद्ध्या, मात्राधिक्यं ततःप्लुते । गीतादावेव तत्कार्य, वर्णाम्नाये न तद्ग्रहः 24 ॥ 7 ॥ ॥ 8 // // 9 // // 10 // Page #214 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // वायोर्यथा स्थानघातं, वर्णोत्पादे प्रयत्नतः । श्वासात् प्रकृतिसंयोगे, व्यक्तं व्यञ्जनमुच्यते तत्राप्याद्यद्वितीयानां, वाणां शषसेऽपि च । अघोषत्वंच घोषत्वं, वर्णे तेभ्यः परे स्फुटम् सदीधैर्व्यञ्जनैः षष्ठ्या, घटी तत्कालवृद्धितः । श्वासातियोगात्कण्ठ्योपि, हः स्यादौरस्य एव सः समानपञ्चके स्थानः, प्रसङ्गात् पञ्चवर्ग्यपि । अन्तस्थाश्च तथोष्माणः, स्वरवर्गानुगामिनः अकारो वर्णमुख्योयं, केवलात्मा स तीर्थकृत् । नाभिभूमरूदेवास्य, योनिलोके प्रसिद्धिभाक् अकारप्रभवाः सर्वे-प्येवं वर्णाः प्र्कीर्तिताः। .. मातृकायां तदुच्चारे, तेनाकारपरिग्रहः केऽपि सार्वमुखस्थान-मवर्णमूचिरे त्त्ः। . मात्रायोगेप्युवर्णान्त-स्तस्य शेषस्तु सन्धिजः । अवर्णस्तु ऋवर्णान्तः, स च वृद्धो गुणेऽग्रिमे । प्रायोऽप्रयोगाद्दीधैं च, नापठीत् द्वादशाक्षरी अकारे सर्ववर्णोघं, मत्वा मात्रानुवर्णिकम् । अनुस्वारे विसर्ग च, OMkAra सर्वगं जपेत् अकारः परमात्मासौ, विश्वंभरोऽप्यधः क्षिमेत् । उ वर्णवत्सर्वमात्रां, तदा बिन्दुरिवोर्ध्वगः न्यासतोप्यव्ययं वक्ति, OMkAraH शक्तिमान् स्वयम् । शब्दादपि क्षणाल्लोकं, व्याप्नोति ब्रह्मतेजसा ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 205 Page #215 -------------------------------------------------------------------------- ________________ . // 1 // // 2 // // 3 // // 4 // ||sptvishNtitmo'dhyaayH // 27 // श्री गौतम उवाच ऐश्वरं नामजपनं, निश्चित्यैकाग्रमानसः । शिवस्वरूपमादित्सुः, किं कुर्यात्कर्म धार्मिकम् . श्री भगवानुवाच तस्यैव दर्शनं कुर्या-दर्शनावरणच्छिदे । गुरोर्देवस्य चावश्यं, यस्य श्रद्धां धरेनरः, यः स्वयं शिवमापनः, प्रेक्षणेऽपि shivngkrH। यः पूज्यते सदा तेजो, भासुरैः श्रीसुरासुरैः जिनः सनातनो जिष्णु-रच्युतः पुरुषोत्तमः । स्वभूविश्वम्भर इति-नाम्ना यो न जनार्दनः स्वयम्भू परमेष्ठी च, नाभेयः सात्त्विकोत्तमः । वृषाङ्कः शङ्करः शम्भु-र्यः सर्वज्ञो महाव्रती इत्याद्यन्वर्थनामार्ह-नुपदेष्टा शिवस्य य्ः। तस्मान्नान्यः शिवः कश्चित्, मूर्तो तेनाऽस्य सान्तता न गौरीशो न कालीशः, खण्डपशुधरो न वा। न रुद्रो भैरवो नोग्रो, न भीमो वा नटेश्वरः गौरी सती गले यस्य, लग्ना काली ततोऽभवत् । आर्यापि चण्डी तद्भक्ते, युक्तं स्याद्भवसेवक: स्पष्टा न भोगैर्या गङ्गा, ब्रह्मचारी यदङ्गजः । शिवेन शिरसोदूढा-प्यपतल्लवणाम्बुधौ ध्यायन् श्मशानवेश्मानं, तं भक्तेः शिवमीक्षते । वह्निर्जलायते तस्य, विषमप्यमृतायते 206 ॥ 6 ॥ ॥ 7 // // 8 // // 9 // // 10 // Page #216 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // स रामः शस्त्रभृद्वान्यो, हयग्रीवो नृकेसरी । शिवाय न विदा सेव्या, ज्ञेयास्ते पुरुषोत्तमाः यः कैवल्यान मायास्पृक्, समदृक्योगनिश्चितः । शुद्धः सिद्धः प्रबुद्धश्च, शान्तः श्रीभगवानयम् मत्स्यः कूर्मो वराहश्च-हयग्रीवो नृकेस्री। चन्द्रादयो ग्रहाः पूज्याः, पादपद्येऽस्य लक्षणैः भगवद्भक्तिभाजोऽमी, स्थाप्या भागवतासने । प्रभोः पूजनया पूजा-मीषामेष्या मनीषीभिः एवं जिनः शिवो नान्यो, नाम्नि तुल्येऽत्र मात्रया । स्थानादि योगाज्जशयो, न वयोश्चैक्यभावनात् गुरावपि शिवध्यांन-मर्हन्मार्गप्रतिष्ठिते । मुखवत्रिकया मौन-मुद्रा स्पष्टयति प्रभोः न शिरोवेष्टनं तेषां, द्विजानामिवास्द्विधौ। . मातृकायां धकारेपि, शिरोबन्धः किमिष्यते श्वेताम्बरधरः सौम्यः, शुद्धः कश्चिन्निरम्बरः । कारुण्यपुण्यः सम्बुद्धः, शान्तः क्षान्तः शिवो मुनिः श्वेताम्बरधरा गौराः, पुरतः पुस्तकान्विताः । व्याख्यानमुद्रया युक्ताः, ध्यायन्तो वा हरिं जिनम् सेवते दैवतामिव, गुरुं परम्परागतम् । . तत्पार्श्वे नियमात् शास्त्रं, शृणुते वृणुते धृतिम् * गुरूपदेशसंज्ञायै, कर्णवेधो विधीयते । उपदेशात्मकर्णत्वं, नरे नाकृतिमात्रतः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 207 Page #217 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // ||assttviNshtitmo'dhyaayH // 28 // श्री मौतम उवाच ऐश्वराङ्गे गुरौ देवे, धर्मशास्त्रे क्रियासु च । वैषेऽनुयोगे वाचारे, भेदः सर्वत्र वीक्ष्यते पृच्छ्यते यस्य मध्यस्थैः, धर्म स स्वं वदेत् शुभम् । ' तदन्यं मन्यते दुष्टं, संशयालुर्जनस्ततः श्री भगवानुवाच या गतिः सा मतिरिति-न्यायात्तत्त्वेप्यतत्त्वधीः । द्रव्यक्षेत्रकालभावा-नान्वेति प्रायशो मतिः तस्या नैर्मल्यसम्पत्यै, दयाशीलतपः श्रुतैः । परीक्षणीयो धर्मोऽपि, कषैः स्वर्णमिवोत्तमैः रागद्वेषमोहदोषाः, साम्यभावनया हृदि। क्षिप्ता देवाः प्रतीतास्ते, व्यतीता भवविभ्रमात् तदुक्तमार्गे ये लीना, मीना इव महोदधौ । गुरवो गुरवो ज्ञान-श्रद्धाचारतपोगुणैः । वेषः सधर्माचारेऽपि, क्रिया शास्त्रार्थपद्धतिः । सैव प्रमाणं वैराग्य, ज्ञानं श्रद्धा यतोऽधिका वल्गयाश्वोऽङ्कुशेनेभो, नस्त्यानड्वान् वशीभवेत् । वधूआथिकया शास्त्रो-पदेशेन तथा पुमान् शास्त्रं शास्त्रान्तरदृढं, गुरुपरम्परागमः । पारम्पर्य विना नेष्टं-तत्र भिल्ल्या निदर्शनम् व्याख्यापि वृत्तिभाष्यादि-सूक्त्या युक्त्या समर्थया । शुद्धागमाविरोधेन, भुक्तिमुक्तिप्रदा नृणाम् ॥ 5 ॥ ॥ 6 ॥ // 7 // // 8 // // 10 // 208 Page #218 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // रुचि विनापि सद्वाक्यं, हिताय रौहिणेयवत् । धर्मोपदेशे शुद्धत्वं, केवलज्ञानशालिनाम् तदभावेऽवधिमन-पर्ययश्रुतधीभृताम् । केवलात् श्रुतधीः श्रेष्ठा, यतः प्रकृतिकारणात् श्रुतज्ञानेऽक्षरं मुख्यं, संज्ञाव्यञ्जनलब्धिभिः । तत्रिधा तत्र संज्ञासौ, भगवत्यां नमस्कृता तत्त्वज्ञानं देवतत्त्वाद् गुरुतत्त्वादशङ्कितात् । सूत्रार्थालोकनाद्धर्मो'-क्षरभावादिचिन्तनात् तदक्षरं पदं ब्राह्मी, पूर्वमभ्यस्यते लिपिः । मूलं कलानां सर्वासां, नेत्रं क्षेत्रं गुणश्रिया कुलदेवीव जीवानां, जीवनं विश्वपावनम् । मानोपकारान्मोक्षस्य, साधनं धनवर्धनम् . देवी सरस्वती नाम्ना-धिष्ठात्री shrutdevtaa। . वस्या ब्रह्मेन्द्र एवान्य-मते गणपतिःसुरः देवा लोकान्तिकास्तस्या, वश्याः सारस्वतादयः । स्वरव्यञ्जनरक्षायै, यक्षास्तच्छक्तयः परा जगतः पालनाद्विश्व-व्याप्तासौ शक्तिरूपिणी । मातृका गीयते श्वेता-म्बरनिष्ठाऽर्थसाधनी भगवद्वदनाम्भोजे, राजहंसीव दीव्य्ति। . सुद्धवर्णा पदे रक्ता-'ध्यक्षा मौक्तिकदर्शनी भारती भरतक्षेत्रो-त्पत्तेर्गोरसवर्द्धनात् । सरस्वती महर्षीणां, राजते राजतेजसा ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 200 Page #219 -------------------------------------------------------------------------- ________________ // 2 // // 3 // // 4 // // एकोनत्रिंशत्तमोऽध्यायः ॥ 29 ॥ श्री गौतम उवाच ऐन्द्री शक्तिरिवाचिन्त्य-प्रभावा मातृका ह्य्सौ। यस्यां विश्वप्रकाशात्मा, परमेष्ठी प्रतिष्ठितः पूर्वलेखाद्वयं किञ्चि-दव्यक्तमक्षरं ततः । बिन्दुलेखे मातृकायां, कथं कथय नाथ ! मे श्री भगवानुवाच अव्यक्तपुर्वं व्यक्तं स्याद् ग्रन्थसन्दर्भवत् खलु । व्याप्तेरितीदं तत्सूक्ष्मं, सात्मकं भूतपञ्चकम् आदौ वायुरधोलोके, जगतः स्थितिकारणम् । तस्योर्ध्वं प्रायशो वृत्तिः, श्वासस्येवात्र नाभितः एका रेखा ततो वायो-द्वितीया पयसः परा । वायुनोन्नीयमानत्वाद्, घनस्याब्धेरिवोद्गतिः तेनैव धारा लोकेऽपि, दृश्या मेघस्य taadRshii। जलोपरिष्टात् पृथिवी, चतुरस्रा तदाकृतिः तस्यामधोग्रन्थिरूपा-नागलोकः स्फुटः स्मृतः । उच्चैरेफाकृतिः स्वर्ग-व्यापिकाग्निमुखाश्रयात् शून्याकारं नमस्तस्मात्स्वर्गाकाशप्रतिष्ठया । ततोग्निभूतरेखैका, साक्षात्तस्योर्ध्ववृत्तितः द्वितीयाकारवाच्यं स्या-त्म्नोरेखोर्ध्व्गामिन्ः। मातृकायां ततो भूत-पञ्चकं सात्मकं स्मृतम् प्रोक्तो विवाहप्रज्ञप्ता-वेवं लोकस्थितस्ततः । तदुर्ध्वं सिद्धसंस्थाना-दों नमः समुदीर्यते ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // 210 Page #220 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // अकारस्यात्मनो लेखै-का परा परमार्हतः । ततः सरेफे हे हंसे, सिद्धेऽसौ पुरुषाकृतिः बिन्दुशुषिरतद्गोला-कारस्थानमकारजः । अलोकस्यानन्तभावं, वक्त्यकारयुगं परम् एवमह~ पदध्यानं, व्यक्ताव्यक्ततयोदितम् । तद्ध्यानादव्ययः सिद्धः, स्यादोंकारस्वरूपभाक् अस्त्यन्यतीर्थिकश्रद्धा, गणेशस्याकृति_सौ । तेनाप्रोच्चैः करोल्लासः, पुरो बिन्दुश्च मोदकः परेप्याख्यान्ति शेषोऽयं, नागराजः कृतोत्फणः । नीचैः कुण्डलितः शब्दा-नुशासनादिकारकः बिन्दुरूपो मणिस्तस्य, पुरतः सद्भिरिष्यते । लेखाश्चतस्रस्तादेव्या, वाचोऽवस्थानिरूपिकाः आहुरन्येवराणां स्यात्, sssstterngkoymiidRshH| . मातृकायां नियमिताः, षष्टिवर्णा न तत्परे . व्यञ्जनानि त्रयस्त्रिंशत्, स्वराश्चैव cturdsh। . अनुस्वारविसर्गौ च, जिह्यमूलीय एव च गजकुम्भाकृतिर्वर्णः, प्लुताश्च परिकीर्तिताः । एवं वर्णा द्विपञ्चाशत्, षष्टिर्वा मातृकाक्रमे षष्ट्यक्षराणां च पलं, तैर्दण्डो धुनिशं च तैः । तत्षष्ट्या च ऋतुस्तेषां, द्विषष्ट्या वर्षविशिका तासां त्रये वत्सराणा-मेकषष्टिः प्रकीर्तिताः । मासषष्ट्या युगं यद्वा, तैऽदशभिरप्यसौ ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // 211 Page #221 -------------------------------------------------------------------------- ________________ ||triNshttmo'dhyaayH // 30 // श्री गौतम उवाच ऐन्द्रं रूपं यथा मुख्यं, सर्वदेवेषु गीयते । OMkArastadvadvarNeSu, तत्राकारः पुरस्सरः अव्ययत्वादकारस्या-'नेकेऽर्थाः सद्भिराहिताः । / तेनाकारेण किं ध्येयो-हन् वा कृष्णो विधिर्भवः ॥ 2 ॥ ॥ 3 ॥ - // 4 // श्री भगवानुवाच कारागृहं च संसारो, जीवयोनिः भवभ्रमः । तदभावादकारोऽर्हन्, कैवल्यादक्षरादिमः नराः प्राणभृतां मुख्याः, प्रागुक्तास्तेषु शुद्धवाक् । वाक्शुद्धिर्मातृकाभ्यासा-दकारस्तन्मुखें ततः भवेत् सिद्धिः नृलोकस्य, लोकविष्णो:सनाभिगः । नाभिजत्वादकारोऽर्हन्, ततः संवृतयत्नवान् तथाऽष्टादशधाकारो-विवाराच्छाब्दिके न्ये। षोढा संवृत्तयत्नेन, चतुर्विंशतिधा ततः उच्चारणेऽपि शब्देन, यदाकारो निराकृतिः । लेखने साकृतिः द्वेधा, मुक्तो वा मोचकोप्ययम् आकारस्तत एवास्य, स्वरूपाद्दीर्घतां दधौ । अर्हत्पार्श्वस्थितेर्वेत्ता, तेनाकारं निषेवते ऐकोप्यकारस्तादात्म्या, च्चतुर्विंशतिधा भवेत् । आकारादिभिदा तद्व-दर्हनेकोऽपि वस्तुतः वर्णव्यवस्था सफला-प्याद्यान्नाभिभुवोऽर्हतः । तथाकारादसौ स्पष्टा, साक्षाद्विश्वम्भरोप्ययम् ॥ 7 ॥ ॥ 8 ॥ // 9 // // 10 // 012 Page #222 -------------------------------------------------------------------------- ________________ // 11 // // 12 // // 13 // // 14 // // 15 // तेनाकारस्य मुख्यत्वं, यवनाध्ययनेप्यहो । ऋजुः प्रकृतिर्धवलः, स कृष्णो नैव युज्यते आकारकेवलात्मास्य, रूपं स्त्रीलिङ्गसङ्गजम् । शाब्दिका अपि न प्राहुः, कृष्णमायाऽस्य तत्कुतः ज्ञानात्मना जगद्व्याप्ति-विष्णौ वार्हति चाहति । न सा मायामयेह्यन्य-माने देवेस्ति तत्त्वतः अ इत्यर्हन् आदिदेवो-महावीरो मतिस्मृतः । अं नमः कथनादर्हच्चतुर्विंशतिमानमेत् मश्च शम्भुरनेकार्थे-'पवर्गान्तप्रतिष्ठितः । महाब्रह्मपदे मूर्ध-न्यारोहे स्वरसंगतः सिद्धस्यार्थो बिन्दुरूप-मनाकारात्तदीयभूः । स्थानं सिद्धार्थभूस्तेन, महावीरो जिनः स्मृतः सिद्धार्थाद्वा भवत्येष, भासमाने स्वरात्मनि । मकारेण महावीरो, वाच्यः सिद्धार्थभूरिति shivruupmnusvaare-'नाकाराद्य्स्त्दात्म्न्ः। . भूः स्थानं नेमिनाथोऽर्हन्, ख्यातस्तेन शिवात्मभूः नमः प्रसिद्धं यबिन्दु-रूपं तथा विसर्जनम् । द्वेधा प्रकृत्यास्तदपि, अकारादि स्वराश्रितम् सोऽहं हंस सदा जापो-'नाहतो योगिनां मतः । तत्राप्यकारवाच्योऽर्हन, नियमाद् योगसाधने अकार पृथिवीतत्त्व-मीषत् प्राग्भारिका स्थितः । स्वरशास्त्रे स्वेष्टः सिद्ध्यै-तद्वाच्योऽर्हन् न तत्परः ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // // 21 // ... . 213 Page #223 -------------------------------------------------------------------------- ________________ ||ektrishNttmo'dhyaayH // 31 // श्री गौतम उवाच ऐन्द्राद्या शक्तयोऽनन्ता, य्थार्ह्न्नाम्न्य्कार्के। देवेप्यनन्तवीर्यं स्या-दैक्याद्वाचकवाच्ययोः .. . तत्केषाञ्चन भावानां, स्वभावं मेऽर्हति स्थित्म्। विभावय स्यां येनाहं, भावमात् पावनाशयः ॥ 2 ॥ श्री भगवानुवाच अर्हन् अर्क सिद्धरुपोऽर्थ एष, so'ya'stvabjairarghyamUrtirmukhehraH / / तत्संज्ञायामष्टवर्गा ह्यकारे, तेनैवाहनीश्वरोप्यष्टमूर्तिः । श्री आदिदेवो ह्यरुणोऽर्यमा वा, ह्य्ह्र्प्तिर्निर्म्ल्वृत्त्कान्त्या। ... अर्हन् सदार्कस्तदकारनाम्ना, प्रकाशक: शाश्वत एष विश्वे ॥ 4 ॥ अर्का भुवि द्वादश लोकसिद्धा-होराश्रयात्ते द्विगुणा भ्व्न्ति। अह~ चतुर्विंशतिधा तथैवा-'कारोपि तद्वाचक एष बोध्यः ॥ 5 ॥ स्युआदशाकारभिदोऽत्र दीर्घ-हुस्वप्रपाठात् किल मातृकायाम् । प्लुतस्य शास्त्रे बहूशोऽप्रयोगा-त्सव्यञ्जनोन्यश्च तथास्त्यकारः ॥ 6 ॥ अजाऽच्युताद्या अपि ये पदार्थाः, स्युस्तेप्यकारेऽर्हति चाक्षरत्वात् । अनुत्तरत्वादपि बोधदृग्भि-रर्हन् अकारे हजरामरत्वात् ॥ 7 ॥ अर्हन् अकारो भगवन्भवान्या, स्वमौलिमालाललितैरपूजि । तेनाङ्घ्रिपीठेऽर्हत एव बिम्ब-देवी विधेया बुधसूत्रधारैः ॥ 8 ॥ अकारवाच्यस्तत एव न स्यात्, कृष्णो हरो वाप्यपरोऽत्र देवः । कृष्णस्य लक्ष्म्याः किल सव्यभागे-र्धाङ्गे निवेशेन भवस्य गौर्या:9॥ तितिक्षयाऽर्हन्नवनी च साक्षात्, शुद्धोऽम्बुराशेर्जलवंत् स्वचित्ते । tathA'nilopya'pratibaddhacAre-'नलप्रभावस्तपसोग्रधाम्ना ॥ 10 ॥ 214 Page #224 -------------------------------------------------------------------------- ________________ gattyAM'zumAnapratihanyamAna-स्तीक्ष्णांशुमालीव सुदीप्रतेजाः । सौम्यः प्रकृत्या अमृतांशुरूपः, सदा निरालम्बतयाम्बराभः ॥ 11 ॥ अस्यार्हतः श्रीऋषभात् ऋकारे, योगाद्भवेद ननु हस्तहर्षी । श्रीमान्महावीरविभुर्वहस्तं, शीर्षेशिवोह~ पदवाच्य एषः ॥ 12 ॥ ऋकारतः श्रीऋषभाख्ययार्हन्, आकारतस्त्वाद्य इतो मकारः । श्रीमान् महावीर इति प्रसिद्धा-रामे चतुर्विंशतिरार्हतीयम् ॥ 13 ॥ भूमिर्यदीषत् प्राग्भारा, नाम्ना सीतार्जुनधुतिः । तस्याः श्रीमान् पतिश्चाहन्, सीता पतिरुदीर्यते ॥ 14 ॥ रकारे चरणे लीने, कण्ठजत्वादकारवत् । हकारात् हर्षवान् अङ्गी, I ईषद्भुवमाश्रितः ॥ 15 ॥ तत्र प्रणवमध्यस्था-कारस्यैवोपयोगतः । हकार सिद्धये योग्यः, सर्वमन्त्रप्रतिष्ठितः ॥ 16 ॥ रहौ निवार्य ध्येयं तत्, अ ईत्यर्थोऽथवा प्दे। रहोरुभयतः स्थित्या-हन् वा, सिद्धमकारतः ॥ 17 ॥ रहाभ्यां यत्परे द्वित्वं, तदपि स्वरयोगजम् । व्योमाग्नितत्त्वयोः सिद्धि-रित्याहुः स्वरवेदिनः ॥ 18 ॥ के केवलं दधति ये स्युरकारभाजो ऽर्हद्ध्यानतः सकलखेचरवन्दनीयाः । खेभुञ्जते खविजयादुदिते स्वरखाद्यम्, प्राप्तुं vivekasudRzaHkha'makhAdyamokSAt वर्णेषु सर्वेषु यदस्त्यकारः, श्रीमातृकायां सकलार्थयोगात् । तद्ज्ञानतोऽर्हनपि तद्वदेव, देवप्रभावात् परिभावनीयः ॥ 20 ॥ ज्ञेयादनन्ताद्भगवाननन्तो, 'हंस्तद्विबोधी स च वीतरागः । तत्पूजनात्तत् प्रणतेस्तदीय-ध्यानाद्भवेत्तन्मय एव सर्वः ॥ 21 ॥ 115 Page #225 -------------------------------------------------------------------------- ________________ ||dvaatriNshttmo'dhyaayH // 32 // श्री गौतम उवाच ऐक्यादतः कथं सर्वे-'र्हन्तस्तत्र निवेदिताः । सर्वस्वरेषु चैकोऽर्हन्, कैर्गुणेः प्रतिपाद्यते ॥ 1 ॥ श्री भगवानुवाच अर्हनाद्योऽवनीशो वा-'न्ण्गारोऽस्स्त्ताप्देच्ले। निवृतोऽभिजिति प्रोक्तो-'वतारोप्यष्टमःप्ररैः ॥ 2 ॥ अजितोर्ह्न्न्योध्याया-mvtaaraaddhiishvrH| . सेव्यो देव्याप्यजितया, यस्य लक्ष्माप्यनेकपः ॥ 3 ॥ अश्वलक्ष्मा शंभवोऽर्हन, भासुरोऽतिशयैर्घनः । अयोध्यायामभूदर्हन्, अभिनन्दननामभृत् ॥ 4 ॥ अलङ्कृतावतारेण, अयोध्यानन्ततेजसा । येन श्री सुमतिर्देया-त्सोऽजरामरसम्पदम् पद्मप्रभोऽच्युताभ्यो -'म्भोजलक्ष्मारुणद्युतिः । द्वेधाप्यङ्गप्रभावेन, सुपार्थोऽनङ्गवारणः । अमृतद्युतिलक्ष्मानु-राधायामवतीर्णवान् । चन्द्रप्रभपुष्पदन्तो, 'jitAya'stvAnatAgataH अशोकार्योऽशोकतरौ, स्थातार्हन् शीतलः प्रभुः । अनगाराधिपः श्रेयान्, अच्युतादवतीर्णवान् ॥ 8 ॥ अष्टकर्मविजिदष्ट-वस्तुभिः पूजितोऽष्टधा । vaasupuujyo'mreshaayo, विमलोऽनर्थवारण: . ॥ 9 ॥ अयोध्यायामनन्तोऽर्हन, angkushaayo'rthsiddhidH| . धर्मोऽतिशयवान् अर्थ्य: सिद्धोऽष्टशतसाधुभिः ॥ 10 ॥ ॥ 7 ॥ Page #226 -------------------------------------------------------------------------- ________________ अचिरादचिरासुनुः, शान्तये शान्तिरैनसाम् । अबलार्यकुन्थुररो-'वतीर्णश्चापराजितात् । अवतीर्णोऽश्विनीचन्द्रे-'ष्टमे केवलवान् यतिः । मल्लिनाथः सुव्रतोऽर्हन, अवतीर्णोऽपराजितात् ॥ 12 ॥ सञ्जातो नमिरश्विन्यां, nemishcaassttmkevlii| अम्बिकायो ऽरिष्टयेष्टा-वतारी चापराजितात् ॥ 13 ॥ अश्वसेनसुतः प्राप्तो-ष्टमेनैवानगारताम् । केवली च प्रभुः पाश्र्वो-'नन्तनागेन्द्रसेवितः ॥ 14 ॥ अमराचलकम्पेन, धैर्य येनाददे ततः । अव्ययोऽभूदपापायां, वीरः पायादपायतः ॥ 15 ॥ अर्हन्तः स्युरदः प्रकारचरितात् सर्वेप्यकारस्वरे, ध्येया:केवलशालिनः श्रुतधरैराकारयोगे स्मृताः । ऐकोर्हन् भगवान् परापरतयाऽनेकेपि चाकारतः,. सर्वज्ञास्तदिमे समे विदधतां नैर्मल्यमस्मदृशः ॥ 16 ॥ कस्यैको भगवांश्चकार विदितोऽसोधेऽपि युग्मं वने, तद्वा ये समतामवाप्य च गुणा लोकावकाशे दिशः । अर्थाश्चेन्द्रियजा अवर्णनियता जाताश्चतुर्विंशतिः, सर्वे तेऽकचसाधनावशमपाः पान्त्वहतां वाचकाः ॥ 17 ॥ अर्हन् आद्यजिनः स इक्षुकुलभूः ईशस्तथोरुक्रमः, उच्चैनित्यमहोपयोग उदयी-स्थायी सदोर्ध्वं शिवे । नाम्ना श्रीऋषभश्च ऋगणतनुः श्रीमान् नृभिःसेवितः, नृगीतोऽत्र स एक एव भगवान् ऐश्वर्यदाताङ्गिनाम् ॥ 18 ॥ अर्हन् आत्मा केवलः स्यात्समात्रो, 'पीच्छामुक्तेरीश एवोप्योगी। उर्ध्वस्थायी सत्रिलोक्यापरर्द्धिः, नृनां गेयः पूजनीयः सजात्या 19 210 Page #227 -------------------------------------------------------------------------- ________________ // 1 // ऐकोनेकः स्त्रैर्गुणैरेन्द्रवन्धं, OMkArAdyairmantrayantrainivedyaH / तस्योन्नत्यं ज्ञानशक्त्याऽप्यनन्तो, मुक्ताकारद् बिन्दुरूपी शिवात्मा 20 OMkArAtkRtibhiH स्मृतोऽव्यय महानुत्पन्न कर्ताङ्गिनाम्, अङ्गेयोऽर्हत एव सिद्धभवने मुक्ताकृतिः स्वात्मनः । साक्षाद्वैनयिकं पदं नम इति प्राच्यप्रकृत्या दिशन्, a: सिद्धार्थविसर्जनीयवपुषो यस्याश्रयः संश्रिये । ॥ 21 ॥ ॥trystriNshttmo'dhyaayH // 33 // श्री गौतम उवाच ऐन्द्रप्रभृतिशब्दानु- शासनैर्या पुरस्कृता । सा मातृकेव सर्वेषां, ध्येया मान्या. च मातृका तदुक्त्यैव परीक्ष्येयं, कथं ध्र्म्स्भास्दाम्। न तत्त्वधीविना शास्त्रं, न शास्त्रं मातृकां विना . श्री भगवानुवाच प्रथमेनार्हता ब्राम्ह्या, स्वपुत्र्या प्रथमं यतः । पाठिताक्षरराजीयं, ब्राह्मीति हितकृनृणाम् OMkAraH प्रथमस्तस्यां, त्द्न्त्र्क्स्स्र्त्र्य्म्। . अस्यात्मनो रक्षणं तत्, ऊस्ततोमितिमोक्षदम् ॥ 4 ॥ अकारः संवृतः तस्मा-दहिंसादिक्रियार्थकः । उरुद्योतश्चोपलम्भात्, योगावोमिति सिद्धिवाक् अकारस्त्ववसपिण्या, उरित्युत्सर्पिणीपदम् । योगेऽनयोः कालचक्रं, सिद्धमुक्तमिहार्हता ॥ 6 ॥ पक्षोन्धकारोऽकारेण, पुर्वौस्तूज्ज्वलः परः । तद्योगे मितिमासः स्या-दव्ययत्वेस्य सिद्धता ॥ ॥ ॥ 3 ॥ ॥ 7 // 218 Page #228 -------------------------------------------------------------------------- ________________ // 8 // // 9 // अह्र्दिन्मुस्सारात्रि-र्होरात्र्स्त्योर्युजि॥ सिद्ध एव तथात्मापि, ऊर्ध्वगश्चाव्ययः शिवः नमस्कारो हि विनय-स्तन्मूलं ज्ञ्यान्मिस्स्य्ते। तन्मूलैव क्रिया ताभ्यां, सिद्धो नाम्नायमोमिति अवर्णेऽहंस्तथाचार्यः, साधुश्च व्यञ्जनैर्नुका । I: सिद्ध उ रुपाध्याय, अ इ उ भ्यःशिवात्मता ॥ 10 ॥ एषां मात्राबलादै?-प्यस्वरत्वं न मन्यते । यावद् व्यञ्जनयुक्तिओं, हन्यात्सैव स्वरात्मताम् ॥ 11 ॥ ऋकारं ऋषभं प्राहु-मूर्धन्यं शाब्दिका अपि । तदंशाश्रयणाद्रेफो-प्यूचं स्याद्व्यञ्जनेऽग्रगे ॥ 12 ॥ ऋस्वरे वीतरागत्वं, दीर्घोऽयं च महात्मनि । एषां समानता तस्मा-च्छब्दार्थयोरभेदतः ॥ 13 ॥ अ I उ ऋ ल इत्यस्य, सूत्रस्योच्चारमानतः । निर्व्यञ्जनत्वे सिद्धि स्या-नृणां सिद्धान्तसम्मता गुणे वृद्धौ यथायोगं, स्वराणां रूपमुद्भवेत् । येषां गुरुत्वं सर्वत्र, तेषु युक्तो महोदयः ॥ 15 ॥ सन्ध्यक्षरत्वं तेनैषां, लोकालोकान्तरस्थितेः । शिवरूपमनाकारा-द्विन्दोराद्यश्वराश्रयात् ॥ 16 ॥ रेफोग्निबीजं प्रकृति-विसर्गस्य निसर्गतिः । जहाति न स्वराभ्यर्णं, स्वरसर्गोऽपि तत्स्मृतः ॥ 17 ॥ यद्यप्युच्चैर्गतीरेफो, व्यञ्जने svrsNgme। antastho'sau na तद्वित्त्वं, हकारेऽस्यैव चोष्मणः ॥ 18 ॥ रेफः स्वभावेन विसर्जनीयः, केशप्रवेशं कुरुते प्रजप्तः । अधस्तनस्थानतया हकारो, द्वयं न वाक्ये बहुशः प्रयोज्यम् ॥ 19 ॥ 218 ॥ 14 // Page #229 -------------------------------------------------------------------------- ________________ // 20 // // 21 // क्लीबत्वं ऋलवणे यत्, क्वाप्युक्तं तन्मृषागमे । हुस्वाः पुमांसो नार्योऽन्ये, स्वराः क्लीबा न कर्हिचित् अकारोऽर्हन् पुरोन्तस्था-ख्यानं यस्यारहः कृतम् । उक्ताऽद्यशम्भुना ब्राह्मी, मातृका सा हितायते ॥ctustriNshttmo'dhyaayH // 34 // श्री गौतम उवाच ऐन्द्राधिदेवदेवत्वं, स्वरेष्वेवं विनिश्चितम् । , . एषः सकारकैवल्या-त्सर्वाक्षरमयः परः यष्टसु व्यञ्जनेष्वेत-दार्हन्त्यं चिन्त्यते कथम् । प्रकृतेर्वर्धनान्नाना-रूपैराकारधारिषु. ॥ 1 ॥ ॥ 2 ॥ . श्री भगवानुवाच षोडशैव हि सुवर्णभास्वरा, स्तीर्थपा इह सुवर्णभाः स्वराः । व्यञ्जनैर्विरहिता हिताय व-स्ते दिशन्ति समहोदयं जयः ॥ 3 ॥ व्यञ्जनप्रकृतिवर्णभेदतो-'ष्टौ परेपि महसाऽष्टसिद्धिदाः । पञ्चमाः सयवला: स्वराश्रयप्रस्तुता दधति रूपमक्षरम् ॥ 4 ॥ अल्पान्तरत्वाद्बहुलान्तराद्वा, तीर्थस्य लोपानवमार्हतो वा । विवेच्य वर्णाश्रयतोऽर्हदुक्तिः, क्वचित्तदुक्तः स्वरवद्यकारः ॥ 5 ॥ यद्वा द्वात्रिंशताऽकारै र्व्यञ्जनस्थैः सह स्वराः । यदा षोडश मील्यन्त, इष्टवेदा:स्यु 48 स्तदास्वरा चतुर्विंशतिकायुग्म-मेवं स्यात् स्मृतमहताम् । उत्सर्पिण्यवसर्पिण्यो-रतीतवर्तमानयोः यद्वा चतुर्दशार्हन्त-स्वराः शब्दानुशासनात् । / व्यञ्जनानुग्रहकराः, पृथग् उक्ता दशापरे 220 ॥ 7 ॥ ॥ 8 // Page #230 -------------------------------------------------------------------------- ________________ तीर्णत्वं तारकत्वं चा, बोधकत्वं च बुद्धता । मुक्तत्वं मोचकत्वं चा-हतामर्3हवमाहितम् .. - ॥ 9 ॥ तीर्थं प्रभोः प्रवचनं श्रुतशास्त्रमाहु-स्तीर्थंकरा स्वरवराः श्रुतमूलहेतोः । तद्व्यञ्चनप्रकृतयोह्यपवर्गकान्तं, syurmaatsshcturupaahitviNshkaadyaaH|| 10 महाप्रकृतिरन्तस्था, उष्माणश्च भवानुगाः । यथा सौ वर्गसंसर्गाद्, ब्राम्या पाठे प्रकीर्तिताः ॥ 11 ॥ वलेबलात् पाणिनिना स्वसूत्र-पूर्वोपदेशो rahayowdhAyi । मिथ्यामतेराश्रयणात्तथापि, स्वरेषु पाठः शषसेषु मौलः ॥ 12 ॥ ककारात्कर्मणाविष्टो-कारः खात् खादनेन्द्रियैः । गाद्गात्रं कुरुते घोषं, घात् प्राणं पञ्चमादिह ॥ 13 ॥ एवं पर्याप्तयः पञ्च-कालैक्याद् घोषचेतसोः । चाच्चित्ते छात् छलान्वेषी, जात् jAtojhAda'tRptivAn // 14 // आदग्निद्वेषवशत-ष्टात्धूम्रमनसाकुलः । ठो बहुध्वान्तवान् शून्यो, bhrametDairmUDhadhIDhavat // 15 // णान्मोक्षात्तस्करस्तात् स, थाद्भीत्राणेन दादयम् । दाता धाद्धर्मधनवान्, नात् बुद्धःपात् स चाधिपः ॥ 16 ॥ फाद्रणे निष्ठरोक्तौ बा-त्कंलिर्बाहुबलेरिव । भे शम्भो भगवत्युच्चै-भक्तो मः शिवरूपभाक् ॥ 17 ॥ यात्पशुः सहिरेकामे, लात् खण्डनमिहाश्नुते । वात् संयमात् शिवस्यात् षे, स्वर्गे सहरितस्तु हात् लं परब्रह्मलब्धोक्षः, क्षेमवानक्षरः परः । एष्वात्मवाचकोऽकारो, बिन्दुस्तु शिवरूपवान् . ॥ 19 ॥ वक्राकाराद्भवेदात्मा, 'कारेण ऋजुलेख्या। अर्हन् अकारस्तवेधा, परमात्मात्मभेदतः ॥ 20 ॥ ॥ 18 // 21 Page #231 -------------------------------------------------------------------------- ________________ एवं मातृकया जगत्त्रयमिदं-व्याप्तं प्रकृत्याश्रयात् । एषाऽपि स्वरसंगता स्थितिवशात्सर्वेप्यकारे स्वराः ॥ सोऽप्यर्हत्प्रतिपादकः समहिताः सिद्धाः सबुद्धाः शिव- . . स्ताद्रूप्याय निसेव्य एव भगवान् भव्यैरनन्तश्रिया ॥ 21 ॥ ॥ 3 ॥ ||pnyctriNshttmo'dhyaayH // 35 // . श्री गौतम उवाच ऐश्वर्यमुपलब्धीनां, देव त्वय्येव निस्तुलम् । तन्मातृकोपदेशेन, लोकरूपं निरूपय.. श्री भगवानुवाच क्षः क्षेत्रं तदिहालोकः, ऊधिः पार्श्वयोर्द्वयोः । पूर्णबिन्दुद्वयाकारात्, ज्ञेयोऽन्तः शुषिरः स्वतः उर्ध्वाधोभूद् द्वयात्मत्वा-लस्तु लोको महाप्रभुः । वहन् मूर्द्धन्यनुस्वारं, सिद्धरूपोपदेशकम् क्षः क्रौञ्चबीजं बाहुल्या-त्तस्य क्षायाः समाश्रयात् । मातृकान्तस्थितस्यास्य, वाच्यो नरकदण्डकः लमित्यन्तेन सन्दिष्टाः, दशाप्यसुरदण्डकाः । नष्टाजातचक्रे हि, लमितस्य दिगङ्कतः वाच्यं रक्षोऽपि लक्षाभ्यां, बहुधाऽसुरवाचिलः । लः पैशाच्यां प्राकृतो क्तौ, नागोक्तावपि लादरः मन्त्रागमेपि लमिति, बीजं भूमेनिरूपितम् । यवनानां भुवि क्षेप-स्तन्मृतस्याऽसुराश्रयात् तत्राप्येकग्रहे स्र्व्-ग्र्ह्न्यायाल्ल्कार्क्ः। . एक: सबिन्दुः प्रायस्त-ल्लिपौ बिन्दोर्घनाग्रहात् । ॥ 4 ॥ ॥ 6 // // 7 // // 8 // 222 Page #232 -------------------------------------------------------------------------- ________________ // 9 // // 10 // // 11 // // 12 // // 13 // // 14 // परमाधार्मिका एषु, स्वभावात् क्रूरकर्मठाः । बालापेऽपि देशाप्ते-रेकवर्णे समुच्चयः .. पादयोऽष्टौ व्यन्तराणां, निकायाष्टकवाचकाः । वाय्वग्निभूजलादीनां, बीजेष्वेषां विशेषतः चातुर्वर्ण्य नृणामिष्टं, पाद्ये वर्णचतुष्टये । ज्योतिष्काणां तथा ताद्ये, चातुर्विध्यं व्यवस्थितम् वर्गीयपञ्चमाः पञ्च, पुर्वेऽर्हन्तः प्रकीर्तिताः । पञ्चस्वेवजलैरुक्त-स्तद्वा स पारमेश्वरः काद्या ढान्ताः स्मृताः स्वर्गा, द्वादश त्रिदशान्विताः । ऊकाराद्या विसर्गाताः, नव ग्रैवेयकान्यपि न ऋवर्णाद् लवर्णस्य, भेदभावोऽप्रयोजनात् । अकाराद्या उकारान्ताः, पश्चाप्यनुत्तरालयाः सर्वार्थसिद्धिः प्रथमो-'परोऽपराजितस्ततः । इस्वरे पि जयो दीर्घे, विजयान्तोज्जयन्तके . OMkArakevalajJAnaM, सिद्धः प्रागेव दर्शितः । अस्त्यागसिद्धश्चारित्रात्, अं सिद्धो भक्तिशीलनात् योगेऽनयोः स्यादोंकारः, पुरोऽस्याऽर्थस्य दर्शनात् । नराङ्गरूपं यस्त्यागो, विसर्गः सिद्धताऽनयोः विसर्गप्रकृतेरेफ-स्याऽग्ने: केवलसेवनात् । ' सिद्धः केवलभक्त्या वा, तौ पुनर्भवभाजनम् नमः शब्देन विनयो, भक्तिर्वा विनयो व्रतम् । विशिष्टो वा नयः शास्त्रं, ज्ञानं सिद्धस्त्रयादतः नकारेष्टावतश्चैको, मे नन्दा 9 षड् विस्र्ग्के। चतुर्विंशतिरेखास्या-नष्टजातकचक्रजाः ॥ 15 ॥ ॥ 16 // // 17 // // 18 // // 19 // // 20 // 223 Page #233 -------------------------------------------------------------------------- ________________ // 21 // // 1 // // 3 // लोकभावनया चैवं, लोकालोकावलोकनात् । . लोको भवत्यकारस्या-हतः सारूप्यभाग् भुवि - ॥sstttriNshttmo'dhyaayH // 36 // श्री गौतमौवाच ऐक्यं न दृश्यते धर्मे, naanaashaastriiyvaartyaa| श्रीवर्द्धमान ! तन्मे त्वं, धर्मतत्त्वं निवेदय श्री भगवानुवाच. वृत्ते ज्ञाने दर्शने वा, स्र्व्स्मिन्न्क्स्स्र्त्र्ये। / यस्य गौरवमेवास्ति, श्रिये स मगणोर्हताम् यः सुदेव्यास्तनुजन्मा, गुणोऽस्य यगणंस्मृतः । तद्वर्णमुख्येऽपि लघौ, युक्ताग्रे गुरुता द्विधा ' यः सदा रगणे लग्नो, नग्नोऽस्य गौरवं क्षितौ । न चित्रमादीवन्तेऽपि, अन्तर्लघुतयाङ्गिनः सहिताः सगणो वर्णे, स्त्रिभिर्व्न्द्योऽन्त्गौर्वात्। .. तीर्थेशभावात्तगणं, भजतेऽनुक्रमेण यः अन्तर्गुरुधियं पुष्यन्, पार्श्वे ल्घुत्योप्धेः। . रगणं च द्विषन्नीत्या, जगणो जगदर्यमा भगवान् भगणः श्रेयान्, साक्षाद् गुरुमुखो हि सः । कीर्तिश्चन्द्रमसाकान्ते-र्धाता भावत एव यः शिवानयनकृद् यस्य, स्थिति वितनन्दिनी । नगणः स सदा नम्यो, गुणैर्नगणनान्वितैः मन्दार:स्वेष्टदानेषु, यैकारोऽर्हन् युगादिजः । राजराट् प्रथमो योगी, सहितः प्रभया रवेः . ॥ 4 ॥ ॥ 6 // // 7 // // 8 // // 9 // 224 Page #234 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // तस्मात्तीर्थेश एवान्ये, जयन्त इह ज्ज्ञ्यिरे। सर्वे भावत एतेषां, गणना गणवर्णवत् लोके नयनतुल्यास्ते; गुरुतां प्राप्य लाघवात् । शिवस्वरूपमापन्ना-च्छन्दोमार्गानुरोधिनः भवानुरांगः क्रमतो, गौरवं लाघवं भजन् । सर्वाङ्गलाघवाद्धत्ते, 'कारोऽर्हनार्जवं हि सः आकृतौ विकृति स्य, शिवोयमूर्ध्वगामुकः । प्रस्ताराद्विरतच्छन्दो, विश्रामायैव केवलः यस्याकृतिलिपिन्यासे, वका विकृतिभाग् गुरोः । तस्याकारस्य वाच्योङ्गी, युक्तः प्रस्तारवानयम् विश्राम्यति यथा छन्दो, रूपेभ्यः केवलोऽव्ययः । अकारो लाघवादेवं-मात्रया र्यागणेष्वपि सर्वादिमोक्तानुसृते-र्येषां पङ्क्तिधृतिर्वरा । वर्णानां विदुषां तेषां, प्रतिष्ठा बृहती ध्रुवा । ये मीमांसाहता लोके, येषां मन्युक्रिया प्रिया । नेश्वरस्तैस्ससर्वज्ञो, प्राप्यते समये क्वचित् नित्यं रतिर्यतिस्थाने, mtirdnnddknishcye| गतिः शनिः पदन्यासे, दिव्याकृतिषु संस्कृतिः पदं श्रुतिकटुत्याज्यं, दुष्टं वाक्य्म्स्क्रिय्म्। यतः स्याद् ग्राम्यधर्मस्यो-द्दीपनं ध्रियतें न तत् च्छन्दोविशारदैरेव-मादर्शि शिवशर्मणे । धर्मस्तस्मानित्यसुखं, श्रीमेघविजयोदयः आद्यं सर्वगुरुस्वरूपमुचितं जीवप्रकृत्यात्मकं, प्रान्ते सर्वलघुक्रियं परिणतं सिद्धं सुबुद्धं शिवम् ॥ ॥ 16 ॥ ॥ 17 // // 18 // // 19 // // 20 // . 225 Page #235 -------------------------------------------------------------------------- ________________ च्छन्दः शास्त्रगणेऽखिले वस्कुले जात्या विशिष्टेप्यहो मन्येऽकारनिदर्शनं गुरुलघुस्थित्याहतो वाचकम् ॥ 21 ॥ ॥ 1 ॥ pU.A.zrIcakrezvarasUriviracitam // सिद्धान्तसारोद्धारः ॥ ऐविसमरागकेसरिनरिंदनिद्दारणम्मि ज्स्प्स्रो। jassa'jjavi धवलै तिहुयणंपि नमिऊण तं वीरं जंबुद्दीवड्डाइयदीवसमुद्दाण 2 तहय दीवान्न्ण्.| जंबुपमुहाण विच्चायलस्स नंदीसरंताणं ॥ 2 ॥ विक्खंभो तह परिही गणियपयं पिहु पिहुं भणिस्सामि 3 / मेरुस्स वि मूलतले भूमितले उवरिमतलम्मि ॥ 3 ॥ विक्खंभे परिगणियं 4 मेरुस्स वि लक्खजोयणुच्चत्तं 5 / / जामुत्तरासु लक्खो 6पच्छिमपुव्वासु तह लक्खो 7 ॥ 4 ॥ जंबुद्दीवस्स 7 तहा नरखित्ते माणुसाण परिमाणं 8 / वरिससयआऊयाणं उस्सासाईपरीमाणं 9 ॥ 5 ॥ समयाइसीसपहेलियंतसंखाणयं च जिणभणियं 10 / संखेज्ज 11मसंखेजं12अणंतयं पि य 13 भणिस्सामि ॥ 6 ॥ पोग्गलपरियट्ट पि य 14 इय चौदसदारसंजुयं भ्न्निमो। मंदमईबोहणत्थं सिद्धंतुद्धारसारमिणं ॥ 7 ॥ इह तिल्लपूयपडिपुन्नचंदसंठाणसंठिओ रम्मो । सव्वलोगस्स मज्झे जंबुद्दीवो हवै लक्खं ॥ 8 ॥ तं पुण दुगुणेण वित्थरेण चाउद्दिसि परिक्खिवै । लवणो तं पि य धायै तदुगुणो तं च कालोओ ॥ 9 ॥ क Page #236 -------------------------------------------------------------------------- ________________ // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // अह माणुसुत्तरेणं सेलेणं मज्झसंठिएणं तु । मुक्खरवरदीवो तदुगुणवित्थरो तं परिक्खिवै दीवोदहिणो एवं असंखया दुगुणदुगुणिया भणिया । जावंतिमो सयंभूरमणुदही एस तिरिलोओ उद्धारयराणं जत्तियाओ अद्धाइयाण इह समया । तावैया दीवुदही हवंति दुगुणा दुगुणमाणा एवं ठियम्मि पढमं जंबूदीवस्स मेरुनाभिस्स । लक्खपमाणस्स परिहीपभिईगणियं भणिस्सामि विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ । विखंभपायगुणिओ उ परिरओ तस्स गणियपयं परिही तिलक्ख सोलस सहस्स दो सय सत्तवीसहिया । कोस तियं धणुह सयं अडवीसं तेरंगुलद्धहियं सत्तेव य कोडिसया नौया छप्पन्न सयसहस्साई । घडणउई च सहस्सा सयं दिवटुं च साहियं गाठयमेगं पन्नरस धणुहसया तह धणूणि पन्नरस । सद्धिं च अंगुलाई जंबूदीवस्स गणियपयं अलाइज्जा दीवा दुन्नि समुद्दा य माणुसं खेत्तं । पणयाल सयसहस्सा विक्खंभायामओ भणियं एगा जोयणकोडी लक्खा बायाल तीसइ सहस्सा । समयक्खेत्तपरिरओ दो चेव सया औणपन्ना सोलस कोडी लक्खा नव कोडीसयाइं कोडीलक्खेगं । प्रणवीस सहस्साई गणियपयं समयखेत्तस्स तेवढे कोडिसयं चौरासीयं च syshssaaii। नंदीसरवरदीवे विखंभो चक्कवालेणं ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // 227 Page #237 -------------------------------------------------------------------------- ________________ // 22 // तह एस जंबुदीवो लक्खं दो लक्ख लवणसमुद्दो । एवं दुगुणा दुगुणा कायव्वा जाव पनरसमो नंदीसरवरदीवो एवपमाणाण दीवौदहीणं । पच्छिमपुरिमंताणं विच्चाले एस विक्खंभो ॥ 23 ॥ छक्कोडिसया पणवन्न कोडि तित्तीस लक्ख परिमाणं । इय विक्खंभा परिही गणियपयं चिय मुणेयव्वं ॥ 24 ॥ . दोन्नि य कोडि सहस्सा बावत्तरि कोडि लक्ख तेत्तीसं । चौपन्न सहस्साई नौय सयं गाउयं एगं ॥ 25 ॥ धणुह सहस्सं इगवन समहियं अंगुलाई पन्नासं । एगो य जवो परिही नंदीसर अंतिमा एसा ॥ 26 ॥ कोडाकोडीलक्खा तिन्नि उ तह कोडिकोडिसहसा u। एगुणचत्ता पंच उ कोडीकोडीसया हुंति ॥ 27 ॥ कोडाकोडी पनरस एगुण नवई उ कोडिलक्खाउ । कोडिसहस्स पणवीस हुंति कोडीसया तिन्नि ॥ 28 ॥ पंचाणवई कोडी छावट्ठी लक्ख सहस्स तिगसयरी । पणवीस सयं गाउयमेगं धणुहाण पंचसया ॥ 29 ॥ छग सहिया तहवंगुलाई एगूणवन्नगणियपयं । जंबूमुहदीवाणं नंदीसरांतिमाण इमं ॥ 30 ॥ रयणमओ मेरुगिरी जोयणसहसं च भूमिगो होइ । नवनउई उव्विद्धो नाभिसमो सव्वलोयस्स ॥ 31 ॥ मूले दस एक्कारसभागा नौया य joynnshssaa। . दस एसो विक्खंभो परिही पुण जोयणसहस्सा ॥ 32 ॥ इगतीसं नव सय दस सहिया तिनि य इगारसा भागा॥ भूविक्खंभो दस सहस्स परिहि इगतीस सहसा उ . ॥ 33 ॥ 228 Page #238 -------------------------------------------------------------------------- ________________ // 34 // // 35 // // 36 // . // 37 // // 38 // // 39 // छस्सय तेवीसहिया सहसं पुण होइ उवरि विक्खंभो । परिही बावट्ठ सयं तिन्नेव य जोयण सहस्सा मूले मझुवरिम्मि य बारस अड चौर जोयणे रुंदा । चालीसुच्चा जिणभवणभूसिया मेरूवरि चूला पंचेव जोयणसए उड्टुं गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं परिक्खिवित्ता ठियं रम्म बावट्ठी सहस्साइं पंचेव सयाई जोयणाणं तु । सोमणसं नाम वणं पंचसए होइ विच्छिन्नं सोमणसाओ तीसं छच्च सहस्से विलग्गिऊण गिरि । विमलजलकुंडगहणं होइ वणं पंडगं सिहरे हेछिमसहस्ससहिओ मेरुगिरी लक्खजोयणपमाणो । चूला दुवीस उच्चा समयकेऊहिं निद्दित्त्त्था। इत्थं किल पिहुलत्तं वणसंडाणं न होइ गणियव्वं । उच्चत्ते पुण गणिए जोयणलक्खं हवै मेरू . पंचसए छव्वीसे छच्च कला वित्थडं भरहवासं । दस सय बावन्नहिया बारस य कला य हिमवंते हेमवए पंचहिया इगवीस सयाउ पंच य क्लाओ। दसहिय बायाल सया दस य कलाओ महाहिमवे हरिवासे इगवीसा चुलसीइया कला य एक्का य । सोलस सहस्स अट्ठ य बायाला दो कला निसढे तेतीसं च सहस्सा छच्च सया जोयणाण चुसीया। बाठो य कलासु कला महाविदेहस्स विक्खंभो पहहिमवाइएसुं छट्ठाणेसुं कएसु दुगुणेसुं । विविए विदेहमाणे जंबूदीवो हवै लक्खं ॥ 40 ॥ ॥ 41 // // 42 // // 43 // // 44 // // 45 // 229 Page #239 -------------------------------------------------------------------------- ________________ विजयाणं विखंभो बावीस सयाई tershiyaaii। पंचसए वक्खारा पणवीससयं तु सलिलाओ । ॥ 46 ॥ औणातीस सयाई बावीसहियाई वणमुहा दो वि । बावीस सहस्सा भद्दसाल तह दस य मेरुम्मि ॥ 47 ॥ इय विजयनगनईणं वणमुहवणसंडमेरुसंखाणं । धरिऊण गुणह सोलस अड्छगदुदुएंगांकेहि ॥ 48 ॥ जइया तेरहियाई बावीस सयाई विजयपरिमाणं । पढियै तैया दुन्नि उ फेडिज्जहि गुणिय विजएसु ॥ 49 ॥ बारसहियाइं जइया बावीस सयाई विज्य्विक्ख्ण्भो। .... पढियै तैया चउद्दस खिप्पंति य गुणियविजएसु ॥ 50 ॥ सत्तगुणे विणु सोलहेहिं अट्ठहिं सांगु ह्रेज्ज्॥ लद्धौं विजयहं मेल ठिउ तावहिं लक्खु करिज्ज ॥ 51 ॥ माणुसखेत्ते गब्भयमाणुसमाणं जहन्नयं समए । भणियमिह दुगो अंको दुगुणिज्जइ तत्थ चत्तारि .. ॥ 52 ॥ किल हुंति ते वि दुगुणा अट्ठ उ ते दुगुणिया य सोल्सो। एवं दुगुणा दुगुणा कायव्वा छनवै वारा ॥ 53 ॥ छन्नवैयम्मि वारे इगूणतीसं हवंति इह अण्का। तप्परिमाणाई माणुसाइं समयम्मि भणियाई ॥ 54 ॥ अहवावि दुगो अंको वग्गिज्जइ तत्थ hu~ti चत्तारि । एसो पढमो वग्गो तव्वग्गे सोलस हवंति ॥ 55 ॥ तव्वग्गे दुन्नि सया chappanna'hiyA तहा य तव्वग्गे । पणसट्ठि सहस्साइं chattIsa'hiyA य पंच सया ॥ 56 ॥ तव्वग्गे पुण नेया पुव्वणुपुव्वीएं एरिसा अण्का। चौ दुन्नि नव य चौ नव छ सत्त दो नव य छच्चेव ॥ 57 ॥ 230 Page #240 -------------------------------------------------------------------------- ________________ एसो पंचमवग्गो एयस्सवि वग्गजाणणे अण्का। पुव्वणुपुव्वीए~.इमे नेयव्वा बुद्धिमंतेहि ॥ 58 ॥ इग अट्ठ चौ चौ.छग सत्त चौ चौर सुन्न सत्तेव । तिग सत्त सुन्न नव पंच पंच इग छच्च इग छच्च ॥ 59 ॥ एसो cha8o वग्गों गुणियै एएण पंचमो वग्गो । तत्थुप्पन्नंकितगुणियनीईकुसलेहिं धीरेहि ॥ 60 ॥ एगुणतीसं अंका पुव्वणुपुव्वीएं हुंति नायव्वा । सत्त नव दुन्नि दुन्नि य अड इग छग दुन्नि पंचेव ॥ 61 ॥ इग चौर दुन्नि छच्च य चौ तिय तिय सत्त पंच नव तिन्नि । पंच चौ तिन्नि नव पंच सुन्न तिय तिन्नि छच्चेव ॥ 62 ॥ एवं च इमो रासी पच्छणुपुल्वीए~ होइ ग्न्निय्व्वो। एगं दहं सयं तिय जा कोडी अट्ठमे ठाणे ॥ 63 ॥ कोडाकोडी पन्नरसमम्मि कोडि कोडी उ कोडी बावीसा॥ कोडाकोडीकोडाकोडी गुणतीसिमे ठाणे ॥ 64 ॥ अहवा सिरिपन्नवणावित्तीभिप्पायओ इमे अण्का। कोडीकोडाकोडीहिं वावि काउं निरभिलप्पा ॥ 65 ॥ तप्परिनाणत्थं पुव्वपुव्वांगेहि सेसवरिसेहिं । परिसंखाणं कीरै चौरासी तत्थ लक्खाई ॥ 66 ॥ पुव्वंगमाहु तं पि य गुणियं एएण चेव पुव्वं तु । तत्थागयमिणमो कोडि लक्ख सयरी उ वासाणं ॥ 67 ॥ छप्पन्नं च सहस्सा बोद्धव्वा हुंति वासकोडीणं । पुव्वपरीमाणमिणं भागो एएण किल एत्थ ॥ 68 ॥ हीरै सत्तनवाईणुगुणतीसाण एत्थ अंकाणं । तत्थ इमं लद्धफलं भणिय वित्तीएं गाहाहिं ॥ 69 ॥ 231 Page #241 -------------------------------------------------------------------------- ________________ // 70 // ... // 71 // // 72 // // 73 // // 74 // // .75 // मणुयाण जहन्नपए एक्कारस पुव्व्कोद्दीकोद्दीओ। बावीस कोडी लक्खा कोडिसहस्साई चुलसीई . अद्वैव य कोडिसया पुव्वाण दसुत्तरा तओ हुंति । एक्कासीई लक्खा पंचाणउई सहस्सा य छप्पन्ना तिन्नि सया पुव्वाणं पुव्ववन्निया अन्ने। एत्तो पुव्वंगाई इमाई अहियाइं अन्नाइं लक्खाई एक्कवीसं पुव्वंगाणं व सत्तरि सहस्सा । छच्चेवेगुणणट्ठा पुव्वंगाणं सया हुंति , तेसीइसयसहस्सा पन्नासं खलु भवे shssaaii। तिन्नि सया छत्तीसा एवैया वेगला मणुया । एवं परीमाणाई समयक्खेत्तम्मि माणुसाइं धुवं । सव्वजियाणं मज्झे जिणेहिं थोवाइं भणियाई समयक्खेत्ता बाहिं मणुयाणं नत्थि मरणउप्पत्ती । नेवत्थि बायरग्गी नेव समयाइकालो वि कालपरित्राणं पि य वाससओवरिअणं निसामेह । ऐतुच्छं जत्थुस्सासमाइयं तं पि किल गणियं नीरोगि जोव्वणत्थस्स, पसंतस्स सरीरिणो । नीसास्सुसासए एगे, पाणुओ एस भन्नई थोवो य सत्तपाणूहि, लवेणं सत्त थोवए । मुहुत्ते सत्तहत्तरिए, लवाणं जिणदेसिए मुहत्तेऽणंतनाणीहिं, उस्सासाणं वियाहिया । तिसत्तरी सया सत्त, तहा य सहसत्तियं अहरते ऊसासा लक्खो तेरससहस्स नौय सयं । / मासे लक्खा तेत्तीस सहस पणनवै सत्त सया ॥ 76 ॥ ॥ 77 // // 78 // // 79 // // 80 // // 81 // 232 Page #242 -------------------------------------------------------------------------- ________________ // 85 // चत्तारि सया अडयाल सहस सत्तेव तह य लक्खा य । चत्तारि य किल कोडी ऊसासा हुंति वरिसंमि ॥ 82 ॥ कोडि सयाइं चौरो सत्त कोडीउ लक्ख अडयाला । सहसावि य चालीसं वाससए हुंति ऊसासा ॥ 83 ॥ घडियाणं इगवीसं लक्ख सहस्सा य सट्ठि बोद्धव्वा । दो लक्खा पहराणं सहसट्टासीइ वाससए ॥ 84 ॥ वाससयआउयाणं छत्तीस सहस्स होइ दिणमाणं । अह समयावलियाई विसेसओ भन्नए कालो कालो परमनिरुद्धो अविभागी तं तु जाण समओ त्ति । संखाई आवलिया ता संखेज्जा य उस्सासो ॥ 86 ॥ हगुणगल्लुस्सासो एसो पाणोत्ति सन्निओ एको । पाणू य सत्त थोवों थोवा सत्तेव लवमाहु ॥ 87 ॥ अट्ठत्तीसं च लवा अट्ठ लवा चेव नालिया होई । हो नालिया मुहुत्तो तीस मुहुत्ता अहोरत्तो . ॥ 88 ॥ नरस अहोरत्ता पक्खो पक्खा य दो भवे मासो । दो मासा ऊसन्ना तिन्नि य रियवो अयणमेगं ॥ 89 ॥ दो अयणाई वरिसं तं दसगुण वड्डियं भवे कमसो । इस य सयं च सहस्सं दस ब सहस्सा सयसहस्सं ॥ 90 ॥ पाससयसहस्सं पुण चुलसीइगुणं हवेज्ज पुव्वंग । मुब्वंगसयसहस्सं चुलसीइगुणं भवे. पुव्वं ॥ 91 ॥ पुख्खस्स य परिमाणं सयरी खलु होति कोडि ल्क्खाओ। छप्पनं च सहस्सा बोद्धव्वा वासकोडीणं ॥ 92 ॥ पुष्वंग पुव्वं पि य नौयंगं चेव होइ नौयं च । मलिणंगं नलिणंपि य महनलिणंगं महानलिणं ॥ 93 ॥ 233 Page #243 -------------------------------------------------------------------------- ________________ पउमं कमलं कुमुयं तुडियमडडमववहुहुकमंगं । औयंग औय पौयं तह सीसपहेलिया चेव ॥ 94 ॥ पुव्वनौयप्पभिई य चौदस नामाउ aNgsNjuttaa। ... अट्ठावीसट्ठाणा चौनौयं होइ ठाणसयं ॥ 95 ॥ पुव्वंगाईयाणं अट्ठावीसाइ एत्थ ठाणाणं । पच्छणुपुव्वीएं इमे नेया पत्तेयमका उ ॥ 96 ॥ पुव्वंगम्मि पण सुन्न चौर अद्वैव तह य पुव्व्म्मि। दस सुन्न छ पण सुन्नं सत्तेव य तहय नौयंगे पन्नरस सुन्ना चौ सुन्न सत्त दो नव य पंच तह नउए । वीसं सुन्ना छत्तिय इग सत्त य अट्ठ सत्तेव ॥ 98 ॥ नव चौ तह नलिणंगे पणवीसं सुन्न चौर दुग चौरो । नव इग इग दुग अट्ठय इग चौरो तहय नलिणम्मि ॥ 99 ॥ तीसं सुन्ना छग इग छग इग तिग सुन्न अट्ठ नव दुन्नि । इग पंच तिन्नि महनलिणांगए. सुन्न पणतीसं ॥ 100 ॥ चौ चौ सत्त य पण पण छग चौर तिय सुन्न. नव य सुन्नं च । पण नव दो महनलिणे नेया चालीस सुन्नाओ ॥ 101 ॥ छन्नव चौ दुग अट्ठ य सुन्नं इग एग नव य अत्तेव्। पण सत्त अट्ठ सत्त य चौ दुन्नि तहय पउमंगे. ॥ 102 ॥ पणयालीसं सुन्ना चौ छग छग नव य दुन्नि नव सुन्नं । तिय पंच अट्ठ चौ सत्त पंच इग दुन्नि अड सुन्नं ॥ 103 ॥ . दुन्नि य तहा य पउमे सुन्ना पन्नास छच्च स्त्तेव्। . सत्तेग नव य सुन्नं अड नव पंचेव छग सत्त ॥ 104 ॥ अट्ठ ya du du iga sunnaM nava cau sattega tahaya kmlNge| . पणवन्नं सुन्नाइं चौ अड इग नव य सुन्नं च ॥ 105 ॥ 234 Page #244 -------------------------------------------------------------------------- ________________ सत्त य नव ति दु चौरं ति छगिग दुति सुन्न सत्तिग नवेव । छ चौर इग तह कमले सट्ठी सुनाई छप्पंच ॥ 106 ॥ चौ एग सत्त पंच य पण तिग इग छच्च सत्त दो सत्त । इग सुन्न सत्त सुन्नं तिग सुत्रं एग चौ तिन्नि ॥ 107 / / दुग एंगं कुमुयंगे पणट्ठी सुन्न चौर सुन्न तिगं । दो सुन्न सुन्न अट्ठ य अट्ठ उ ति पण नव एग इग पंच ॥ 108 ॥ चौ नव य अट्ठ सत्त य पण छच्च य चौर छच्च छच्च तिगं । सुन्नेगं तह कुमुए सत्तरि सुन्ना छ तिग पंच ॥ 109 ॥ ति नविग दो नव पंच य दुगेग चौ सुन्न सुन्न नव तिन्नि । इग तिग छग दुग इग तिग अड सत्त य सुन्न सत्तठ्ठ ॥ 110 ॥ तुडिगंगे पणसत्तरि सुन्नाई चौर दुन्नि सुन्नं c। सत्त पण दुन्नि चौ चौ सत्त य सत्तेव पण छच्च ॥ 111 ॥ चौ तिग छग सत्त सगं ति सुन्न इग छच्च दुन्नि अट्ठव । सत्त पण चौर इग तिग सत्त य तुडियम्मि सुन्न असी ॥ 112 ॥ छग एग सुन्न सुन्नं नव पंचय सत्त एग पण सुन्नं । पण दुग इग इग तिग इग अट्ठट्ठ य सुन्न सत्त दुगं ॥ 113 ॥ नव तिन्नि सत्त पंच यं चौ दुग चौ चौर एग छच्चेव । अडडंगे पण असिई सुन्नं चौ चौ तिगेगं च ॥ 114 ॥ छप्पंच सत्त सत्त य चौ तिय चौ सुन्न पंच चौ एगं । सुन्न तिग सुन्न चउगं पण सत्तट्ठ य नव य (पण) सुन्नं ॥ 115 ॥ दुग चौर छच्च छगिगं इग छच्च य एग पंच अडडम्मि । नवई सुन्ना छनव य अट्ठ दुग पंच इग पंच ॥ 116 ॥ इग इग दु पंच छग तिग अट्ठिग दु ति पंच अठ्ठ ति ति पंच । नव दुग छत्तिय नव सत्त नव य सत्तेव तिग पंच ॥ 117 ॥ 235 Page #245 -------------------------------------------------------------------------- ________________ ति ति चौ अववंगम्मी पणनवई सुन्न चौ छग दु तिन्नि । ' चौरटु दु सत्त सत्तेव छग दुन्नि . . . ॥ 118 ॥ चौ तिग सुन्नं सत्त य छग तिग चौ अट्ठ सुन्न अत्त्त्थ्त्त्त्थ्। .... चौ छग छग दुग सुन्नं नवेग सत्तेग चौ छच्च ॥ 119 / / तिन्नि य तह अववम्मी सुन्न सयं छच्च सत्त इग चुरो। तिग अट्ठट्ठिगपंच य नव पंच ॥ 121 ॥ सुन्नं तिगं हुहुयंगे पणहिय संय सुन्न चौर अद्वैव । सत्त य सुन्नं सत्त य सुन्नं दुग अट्ठ पंचेव, ' ॥ 122 ॥ . नव पंच दु ति चौ तिगं नव सत्त य ति नव सत्त तिग नवगं । दुति दुग नव नव ति ति सुन्न दुत्ति पण चौर नव छच्च ॥ 123 ॥ नव पंचेव य नव छच्च पंच दो हूहुयम्मि सुन्न सयं । . दस अहियं छप्पण अट्ठ पंच चौर नवति नव ट्ठयगं ॥ 124 ॥ चौ सुन्न अट्ठ ति तिन्नि अट्ठ चौर छग अट्ठ सत्त छच्चट्ठ । सत्त य छग छग पण पंच य ति पण पंचट्ठ सुन्नं च ॥ 125 ॥ सत्त नव तिन्नि तिग चौ इग छग चउछु पंच एग दुग्ण्। औयंगे सुन्न सयं पनरस अहियं चौर सुन्नं ॥ 126 ॥ नव एग पंच चौ इग नव सुन्नेगेग छनवतिग सुन्न । छ चौ छ सुन्न सुन्नं नव सुन्नं सुन्न इग छच्च ॥ 127 ॥ सत्तट्ठय नव चौ अट्ठ एग पणपंच तिपण चौ सुन्न । छगसत्त सुन्निगतिगं इग अटुंगं तहा औए ॥ 128 ॥ . सुन्नसयं वीसहियं छतिनव नव पंच नविग अड छच्च । . इग तिति सत्त दुग तिगं सत्त य छदु चौर पण छच्च ॥ 129 ॥ पण सत्त चौ दुनव पण नव अट्ठय तिपण पंच तिन्न्त्त्त्थ्। .. नव सुन्न अट्ठ सत्त य अडतिग सुनेग सुन्नतिगं . ॥ 130 ॥ 236 Page #246 -------------------------------------------------------------------------- ________________ दो पंचिग पौयंगे सुन्न सयं पंचवीस अब्भहियं । चत्तारि दो छच्चउतिगं छ चौर अड दुन्नि इग छच्च ॥ 131 ॥ अड पण नव चौ पंणगं पण चौ अड पंच नव य चौ पंच । नव सत्त छ सत्त य पंच दुन्नि सत्तेव दुगपंच ॥ 132 ॥ अट्ठिग छ दु सुन्न छगं सत्तय पण दुन्नि सत्त अट्ठ दुगं । तिग नव सत्त दुगेगं पडए सुत्राण तीससयं ॥ 133 ॥ छ इग चौ अट्ठ सुन्नं तिग नव सुन्नं च नव य सत्तेव । चौ ति दुपण छग इग छदु सुन्नं इग पण छ इग दुन्नि ॥ 134 ॥ अडसुन्न पंच चौ छग नव अड दुग छ पण नव नविग छ्त्त्त्थ्। तिग छग नव दु इग छगं तिग छग चौ सत्त सुन्नेगं ॥ 135 ॥ सीसपहेलियांगे पणतीस सयं तु होइ सुन्नाणं । / चौ चौ नव छग सुन्नं नवेग अड तिन्नि चौ दो दो ॥ 136 ॥ सत्त नव सत्त अड सत्त नविग छग अट्ठ छट्ठ इग सुन्नं । / नव cha'TThiga सुन्न तिगं तिनट्ठ दुतिन्नि छग सत्त ॥ 137 ॥ सुन्न चौ चौर छग नव अट्ठ 8 य चौर ति चौ नव छ दुगं । सुन्नं नव सीसपहेलियम्मि सुन्नाण चालसयं ॥ 138 ॥ छग नव दुति अट्ठ इगं सुन्नट्ठय सुन्न अट्ठ चौ अत्त्त्थ्। छ छ नव अट्ठिग दुग छग सुन्नं चौ छनव छ पंच ॥ 139 ॥ सत्त नव नव छ पण तिग सत्तय नव सत्त पंच इग एगं । चौ दुग सुन्निग सुत्रं तिसत्त सुनं ति पण दुतिगं ॥ 140 ॥ छ दु अट्ठ पंच सत्त य एवं चौपन्न एत्थ अण्काओ। पुव्वुत्तसुन्नजुत्ता चउनवयं होइ ठाणसयं ॥ 141 ॥ पुव्वंगाईयाणं नामविभत्ती उ अन्नहा वेसा । अणुओगद्दाराइसु दीसइ नो तेसु वभिचारो ॥ 142 ॥ 237 Page #247 -------------------------------------------------------------------------- ________________ // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // इय संखाणं भणियं अहुणा संखाणयस्स पत्थावा । संखेज्जमसंखेज्जं अणंतयं पि य भणिस्सामि संखेज्जमसखेज्जं अणंतयं तिविहमित्थ संखाणं । संखेज्जं पुण तिविहं जहन्नयं मज्झिमुक्कोसं तिविहमसंखेज्जं पुण परित्त जुत्तं असंखयासंखं । . एक्कक्कं पुण तिविहं जहन्नमं मज्झिमुक्कोसं तिविहमणंतं पि तहा परित्त जुत्तं अणंतयाणंतं । एक्ककं पण तिविहं जहन्नयं मज्झिमुक्कोसं एवं तिभेयभिण्णं संखेज्जं एत्थ होइ नायव्वं । अस्संखेज्जं नवहा नवभेयमणंतयं पि तहा एगत्थ मीलियंमी इगवीसं एत्थ हुंति त्थान्नाई। नवरं सिद्धंतम्मि वीसं ठाणा उ वागरंति इगवीसैमं ठाणं उक्कोसमणंतणंतयं जं तं । नो घेत्तव्वमियाणि वीसइठाणाणहं वोच्छं जंबूदीवपमाणा चौरो पल्ला हवंति तहिं पढमो । अणवट्ठियो उ पल्लो बीओ उ सलायपल्लो त्ति . तइओ उ पडिसलायापल्लो तुरियो महासलायाणं । पल्ला एए चौरो जोयणसहसं च ओगाढा रयणप्पभाए~ पढमं रयणकंडं विभिदिउं बीए । वैरक्कंडम्मि उवरि पइट्ठिओ jANa'NavaThappo ससिहा सवेइयंता एवं च ववट्ठिए सुणह एवं । दो सरिसवा जहन्नं संखेज्जं होइ जिणभणियं मज्झिमसंखेज्श्2अमिमं तु होइ तिपभीति जाव उक्कोसं । नो पावै तस्स वि पयडणत्थ पल्ला पभन्नति 238 ॥ 149 ॥ ॥ 150 // // 151 // // 152 // // 153 // // 154 // Page #248 -------------------------------------------------------------------------- ________________ जो ya'NavaTThiyapallo सरिसवपुत्रो पवनिओ पुग्विं । ताओ असब्भावपकप्पणाए केणावि देवेण ॥ 155 ॥ उक्खिविय पक्खियंतो सरिस्सवा दीवसागरे सेवं । दीवसमुद्दक्खेवेण जाव सव्वे वि निट्ठविया ॥ 156 ॥ तो तप्पज्जवसाणो जंबूदीवाइओ हवै पल्लो । अणवट्ठिओ त्ति तत्तो एगो उ सलायपल्लम्मि ॥ 157 ॥ सरिसवओ परिखिप्पइ पुणरवि तं सरिसवाण भरिऊणं । अणवट्ठियंति पल्लं उखेप्पइ तओ उ दीवम्मि ॥ 158 ॥ उयहिम्मि य तो एवं पुव्वकमेणं जया य नित्त्त्थ्विओ। तैया बीय सलाया पक्खिप्पइ सलायपल्लम्मि ॥ 159 ॥ पुव्वक्कमेण खिविउं अणवट्ठियपल्लियं भरेऊणं । उक्खिवियनिट्ठिएसुं तैय सलागा तओ पडै । ॥ 160 ॥ तम्मि सलायापल्ले एएण कमेण जाव सो पल्लो । पडिपुनो उ सलायाहिं हवै अणवट्ठियतयाहिं ॥ 161 ॥ भरिओ वि न ओखिप्पइ तैया अणवढिओ उ पल्लो त्ति । जेणं सलायपल्लो सलाइया तत्थ नो माइ ॥ 162 ॥ तत्तो सलायपल्लो वि चेव उक्खिप्पए तओ दीवे। उयहिम्मि य पक्खिप्पइ. ता जा सव्वो वि निट्ठविओ ॥ 163 / / एगा सलाइया तो पखिप्पइ पडिसलायपलंमि । पुणरवि अणवट्ठियपल्लसंतियाहिं सलायाहि । ॥ 164 ॥ भरियै सलायपल्लो तेणेव कमेण पडिसलागक्खो । पल्लो भरियै तम्मि भरिए अणवट्ठिएण तहा ॥ 165 ॥ भरिए सलायपल्ले no ukkhippai'NavaDhio pallo / neva ya salAyapallo jatto no mAi taiyammi // 166 // 239 Page #249 -------------------------------------------------------------------------- ________________ palle एक्कावि सलाइय त्ति तत्तो उ पडिसलागो वि। उक्खिप्प पुणरवि दीवौदहिखेवेण निट्ठविओ ॥ 167 ॥ जइया होइ तया किल पल्लम्मि महासलागनामम्मि । पक्खिप्पइ एगसलाइय त्ति तत्तो सलागक्खो ॥ 168 ॥ उक्खिप्पइ तम्मि य निट्ठियम्मि तत्तो. उ पडिसलायम्मि । पक्खिप्पइ एगसलाइय त्ति तत्तोऽणवट्ठियओ ॥ 169 ॥ उक्खिप्पइ तम्मि निट्ठियम्मि बीए स्लाय्प्ल्ल्म्मि। खिप्पइ सलाइया तो एएण कमेण पढमेण ॥ 170 ॥ भरियै पल्लो बीओ तेण वि तइओ उ तेण वि चउत्थो । भरणुद्धरणविकिरणं ता कज्जं जाव चौ पुन्ना ॥ 171 ॥ पढमतिपल्लुद्धरिया दीवुदही पल्लचउसरिसवा य । रूवूण एस रासी सव्वौक्कोससंखेज्जं अणवट्ठिआइया ते पल्ला संपुन्नया य चत्तारि । रूवजुया य जहन्नं परित्तमसंखं तयं होइ .. ॥ 173 ॥ जं तं परित्तमसंखं जहन्नयं विवरिऊण पत्तेयं । / एक्कक्कोच्चिय रासी तावइओ चेव कायव्वो ॥ 174 ॥ वग्गियसंवग्गियए परित्तमसंखं परं ऐक्कमियं । / जुत्तासंखम्मि जहन्नगम्मि गंतूण तं पडियं ॥ 175 ॥ तत्तो rUva'vahAre परित्तमसंखयं हवै परमं । तट्ठाणाओ पच्छामुहाणि सव्वाणि ठाणाणि ॥ 176 ॥ मज्झिमपरित्तास्संखयाणि भन्नति जा असंखेज्ज । परित्तजहन्नं तं पुण पवन्नियं पुव्वगाहाए ॥ 177 ॥ जेत्तं जहन्नजुत्तं आवलियाए य एत्तिया स्म्या। . सइ वग्गियम्मि संते जुत्तासंखं ऐक्कमियं ॥ 178 ॥ 240 Page #250 -------------------------------------------------------------------------- ________________ पडियमसंखासंखे जहन्नए रूवहीणयं तं पि । उक्कोसं जुत्तासंखगं ति पुणरवि य तट्ठाणे : ॥ 179 ॥ पच्छिममुहाई मज्झिमजुत्तासंखेज्जगाइं भन्नति । जा जुत्तासंखेज्जं जहन्नगं जं पुरा भणियं ॥ 180 ॥ तोऽसंखासंखे जहन्नगस्स तियवारवग्गसंवग्गे । पक्खिविउं पक्खेवा लोगागासाइया दस उ ॥ 181 ॥ लोगागासपएसा 1 धम्मा 2 धम्मे 3 गजीवदेसा य 4 / दव्वट्ठिया निगोया 5 पत्तेया चेव बोद्धव्वा 6 ॥ 182 ॥ ठीबंधज्झवसाणा 7 अणुभागा 8 जोगछेयपलिभागा 9 / दोण्हं समाण समया 10 असंखपक्खेवया दस उ ॥ 183 ॥ तो तिन्नि वार पच्छा वग्गियसंवग्गिओ इमो पडै । ऐक्कमिउं उक्कोसं परित्तणंते जहन्नम्मि ॥ 184 ॥ तो तम्मि रूवूणे उक्कोसमसंखसंखयं होइ। .. मझिंमासंखसंखं होइ उ 'जा पच्छिमजहन्नं. ॥ 185 / / जहन्नपरित्तणंते वग्गियसंवग्गियम्मि sNtmmi। ऐक्कमिउं उक्कोसे जुत्ताणते जहन्नम्मि ॥ 186 ॥ जाइ तो रूवहाणी जा कज्जइ ताव होइ उक्कोसं । परित्ताणंतं पच्छामुहेसु सव्वेसु ठाणेसु .. ॥ 187 ॥ मज्झिमगपरित्ताणंतयंति तं भन्नए मुणिदेहि । जाव परित्ताणंतं जहन्नगं पुव्वनिद्दिटुं ॥ 188 ॥ जुत्ताणंतजहन्ने अभव्वजीवा वि एत्तिया चेव । सइ वग्गियम्मि संते जुत्ताणंतं ऐक्कमिउं ॥ 189 ॥ पडियमणंताणते जहण्णगे तस्स रूवावहारे । उक्कोसं जुत्ताणतयं ति संपज्जए तत्तो ॥ 190 ॥ 241 Page #251 -------------------------------------------------------------------------- ________________ तट्ठाणाउ जहण्णं जुत्ताणंतंति जाव विण्णेयं । . मज्झिमजुत्ताणंतं णंतरठाणेसु सव्वेसुं ॥ 191 ॥ तो तमणंताणंतं जहण्णयं तिण्णि वार वग्गाहि । संवग्गियं च काउं तहवुक्कोसं न पावेइ ॥ 192 ॥ ताहे छप्पक्खेवा अणंतया सिद्धमाइया खिविउण्। .. काऊण तिण्णि वारा वग्गियसंवग्गियं च तहा ॥ 193 ॥ सिद्धा 1 निगोयजीवा 2 वणस्सई 3 काल 4 पोग्गला 5 चेव । सव्वमलोयागासं 6 छप्पेएऽणंतपक्खेवा' ॥ 194 ॥ तह वि अणंताणंतं उक्कोसं जा न पावए कह वि। . . ताहे केवलनाणं पखिप्पइ दंसणं चेव ॥ 195 ॥ तह वि अणंताणंतं उक्कोसं नेव होइ कैया वि । एवं च ठिए जत्थ उ सिद्धते भन्नए बहुहा ॥ 196 ॥ उक्कोसमणंताणंतयंति तत्थाजहन्नगुक्कोसं । घेत्तव्यमणंताणंतयंति ई आहु समयन्नू .. ॥ 197 ॥ एवं अणंतयं पुण पुग्गलपरियट्टएसु संभवै । तं जाणणत्थमहुणा पुराणगाहा उ भन्नंति ॥ 198 ॥ ओरालविउव्वियतेयकम्मभासाणुपाणमणगेहिं । फासे वि सव्वपोग्गल मुक्का अह बायरपरट्टो ॥ 199 ॥ दव्वे सुहुमपट्टो जाहे एगेण अह सरीरेण । लोगम्मि सव्वपोग्गल परिणामेऊण ते मुक्का ॥ 200 ॥ लोगागासपएसा जया मरतेण एगजीवेणं । पुट्ठा कमुक्कमेणं खेत्तपट्टो भवे थूलो ॥ 201 ॥ जीवो जया य एगे खेत्तपएसम्मि अहिगए मरै । पुणरवि तस्साणंतरबीयपएसम्मि जै मरै ॥ 202 ॥ 240 Page #252 -------------------------------------------------------------------------- ________________ एवं तरतमजोएण सव्वखेत्तम्मि जै मओ होइ । सुहुमो खेत्तपट्टो उक्कमेणं नवि गणेज्जा । ॥ 203 ॥ ओसप्पिणीए समया जावैया तत्तियाई मरणाई । जइया पत्ताई कमुक्कमेहिं अह बायरपट्टो ॥ 204 ॥ . सुहुमो पुण ओसप्पिणिपढमे समयम्मि जै मओ होइ । अन्नाइ वि समणंतर बीए समयम्मि जै मरै ॥ 205 ॥ एएण कमेण पुणो ओसप्पिणिए उ सव्वसमएसु । जै कुणै पाणचायं कालपट्टो मुणेयव्वो ॥ 206 ॥ जे सुहुमागणिजीवा असंखलोयाण जत्तिय पएसा । जत्तिय तेउकायठिई एएसि चिय असंखगुणा ॥ 207 ॥ कायठिईएहितो अणुभागे जाणि बंधठाणाणि । ताणि असंखगुणाणि य संजमठाणाणि तावंति ॥ 208 ॥ अणुभागबंधठाणेसु चेव सव्वेसु जै मओ होइ। अवियकमुक्कम बायर भावपट्टो मुणेयव्वो . ॥ 209 ॥ अणुभागबंधठाणे सव्वत्थवि मरै कह वि जै पढमे । तयणंतरं च बीए मरै तओऽणंतरं तइए ॥ 210 ॥ एएण कमेण पुणो सव्वेंसु वि मरै ब्ण्ध्त्थान्नेसु। सुहुमो भावपरट्टो एसो नेओ समासेण . ॥ 211 ॥ इय गणियविसयपगरणमिणमो गाहाहिं सुहापोहाहि । रइयं सिरियक्केसरसूरीहिं परोवयारत्थं ॥ 212 ॥ नामं पुण सिद्धंतुद्धारसारो भणंतु एयस्स । मोक्खत्थिणो बुहजणा सोहिंतु सुणंतु चितंतु ॥ 213 ॥ 243 Page #253 -------------------------------------------------------------------------- ________________ // 1 // // 4 // pU.A.zrI.जिनकीर्तिसूरिविरचिताः ॥न्म्स्कार्स्त्व्ः ॥ परमेष्ठिनमुक्कारं, थुणामि भत्तीइ तन्नवपयाणं । पत्थार 1, भंगसंखा 2, नट्ट 3, दिट्ठा 4 कहणेणं एगाईण पयाणं, गणांताणं परुप्परं गुणणे । अणुपुब्विप्पमुहाणं, भंगाणं हुंति संखाउ. . ॥ 2 ॥ एगस्स एगभंगो, दोण्णं दो चेव तिण्ह छभंगा । चउवीसं च चउण्णं, वीसुत्तर संयं च पंचण्हं सत्तसयाणि वीसा, छण्हं पणसहसचत्तसत्तण्णं । ' चालीससहस्सतिसया, वीसुत्तरा हुंति अट्ठण्हं लक्खतिगं बासट्ठी, सहस्स अट्ठयसयाणि तह । असीइ नवकार नवपयाणं, भंगसंखाउ नायव्वा तत्थ पढमाणुपुव्वी, चरमा पच्छाणुपुब्विया नेया । सेसाओ मज्झिमाओ, अणाणुपुव्वीओ सव्वाओ ॥ 6 ॥ अणुपुब्विभंग हिट्ठा जिटुं, ठविय अग्गओ उवरि सरिसं । पुव्विं जिट्ठाइ कमा, सेसे मुत्तुं समयभेयं एगाईण पयाणं, उड्डाहो आयया सुपंतीसु । पच्छारकरणमवरं भणामि परिवट्ट अंकेहि ॥ 8 ॥ अंतंकेण बिभत्तं गणगणियं लद्ध अंकु सेसेहि। भइयव्वो परिवठ्ठो, नेया नवमाइ पंतीसु ॥ 9 ॥ पुव्वगण भंगसंखा, अहवा उत्तरगणम्मि परिवट्टो । ' निय 2 संखा निय 2 गणांतंकेण भत्तव्वा ॥ 10 ॥ इग 1 इग 2 दु 3 छ 4 चउवीसं 5 वीसुत्तरसयं च 6 / सत्तसयवीसा 7 पणसहसा, चालीसा 8 चत्तसंहस्सातिसयवीसा 911 244 ॥ 7 ॥ Page #254 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // parivaEkapamANA, अहो अहो अंतिमाइपंतीसु । अंतिम पमी अंका, ठविज्ज वज्जिअ समयभेयं जा सयलभंगसंखा, नवरं पंतीसु दोसु पढमासु । कमौक्कमओ दुण्ह वि, सेसे अंके ठविज्जासु जम्मि य निखित्ते, खलु सो चेव हविज्ज अंकविनासो । सो होइ समयभेओ, वज्जेयव्वो पयत्तेण नटुं को भाइज्जइ, परिवट्टेहिं इहंति माईहिं । लद्धा अंताइगया, तयग्गिमं जाण नटुंतु इगसे सेसेसंका ठाविज्ज कमेण सुन्न । सेसम्मि लद्धं करु, इगहीणं उक्कमओ ठवसु सेसंके अंता इग य अंका, निय निय परिवट्ट ताडिया सव्वे । उद्दिट्ठ भंगसंखा, इगेण सहिया मुणेयव्वा नट्टिविहाणे, जे अंका अंतमाई पंतीसु । / पुल्विं ठविया नहि ते, गयंकगणणे गणिज्जति पढमाए इगुकोठो उड्डाहो आययासु पंतीसु । एगेगवड्डमाणा, कोट्ठा सेसासु सव्वासु इगु आइम पंतीए, सुन्ना अन्ना सुआइ कोटेसु । परिवट्टा बीएसु, दुगाइ गुणियाय सेसेसु । पुव्वठियं के मुत्तुं, गणियव्वा अंतिमाइपंतिसु । तुट्ठाओ उवरिमाओ, AI काऊण लहु अंकं अहवा जिटुं अंकं, AI काऊण मुत्तु छवियंके । पंतिसु अंतिमाइसु, हिट्ठिमकोट्ठाउ गणियव्वं पैपंती एग कोट्ठय, अंकगाहणेण जेहिं जेहिं सिया। मूलैगंकजुएहि, नटुंको तेसुखिव अक्खे 245 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #255 -------------------------------------------------------------------------- ________________ अक्ख ठाणसमाइं, पंतीसु तासु नट्ठरूवाइं । . नेआई सुन्न कोठय, संखा सरिसाई सेसासु ॥ 24 ॥ उद्दिट्टभंग अंकप्पमाणकोढेसु संति जे अण्का। ... उद्दिट्टभंगसंखा, मिलिएहिं तेहिं कायव्वा ॥ 25 ॥ इअ अणुपुब्बिप्पमुहे भंगे सम्मं विआणिउं जौ। . भावेण गुणैनिच्चं सो सिद्धिसुहाई पावेइं ... ॥ 26 ॥ जं छम्मासिय वरसिय, तवेण तिब्वेण भि(ज्झ)e पावं । नमुक्कार अणणुपुव्वी, गुणणे तयं खणद्धेण ॥ 27 ॥ जो गुणै अणणुपुब्वि, भंगे सयले विसावहाणमणो । दढरोसवेरिएहिं वद्धो वि समुच्चए सिग्धं ॥ 28 ॥ एएहिं अभिमंतियवासेणं, सिरसि खित्तमित्तेण । साइणिभुअप्पमुहा, नासंति खणेण सव्वगहा ॥ 29 ॥ अलेविअ उवसग्गा, रायाइ भयाई कुट्ठरोगाय नवपय अणाणुपुव्वी, गुणने जंति उवसामं ॥ 30 ॥ तवगच्छमंडणाणं सीसो, सिरिसोमसुंदरगुरूणं । परमपयसंपयत्थी जंपइ नवपयथयं एयं ॥ 31 ॥ पंचनमुक्कारथयं एयं सेयं करंति संजम वि। . जो जाएइ लहै सो जिणकित्तियमहिमसिद्धिसुहं ॥ 32 ॥ 246 Page #256 -------------------------------------------------------------------------- ________________ // 4 // श्रीमद्-विनयकुशलविरचितम् ॥ मण्डलप्रकरणम् ॥ पणमिअ वीरजिणिदं, भवमंडलभमणदुक्खपरिमुक्कं । चंदाइमंडलाई-विआरलवमुद्धरिस्सामि ससिरविणो दो चौरो, बार दुचत्ता बिसत्तरी अ कमा । जंबूलवणोआइसु, पंचसु ठाणेसु नायव्वा ॥ 2 ॥ बत्तीससयं चंदा, बत्तीससयं च सूरिआ सययं । समसेणीए सव्वे, माणुसखित्ते परिभमंति ॥ 3 ॥ चत्तारि अ पंतीओ, चंदाइच्चाण मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किक्किआ पंती छप्पन्नं पंतीओ, नक्खत्ताणं तु मणुअलोगम्मि । छावट्ठी छावट्ठी, होई इक्किक्किया पंती. ॥ 5 ॥ छावत्तरं गहाणं, पंतिसयं होइ मणुअलोगम्मि । छावट्ठि अ छावट्ठि a, होई इक्किक्किया पंती. ॥ 6 ॥ ते मेरु पडिअडंता, पयाहिणावत्तमंडला सव्वे । अणवट्ठिअजोगेहिं, चंदा सूरा गहगणा य ॥ 7 ॥ दीवे असीसंयं जो-अणाण तीसहिअ तिनि सय ल्व्न्ने। . खित्तं पणसयदसहिअ, भागा अडयाल इंगसट्ठा ॥ 8 ॥ इह दीवे दुन्नि रवी, दुन्नि अ चंदा सया पयासंति । चुलसीसयमेगेसि, मंडलमन्नेसि पन्नरस ॥ 9 ॥ दो जोअणंतराई, सूराण ससीण पंचतीसा य । तीसमिगसट्ठिभागा, चौरो तस्सत्त भागा य ॥ 10 ॥ संततमंतरमेअं, रवीण पणसट्ठिमंडला दीवे । तत्थ बिसट्ठी निसढे, तिन्नि अ बाहाइ तस्सेव ॥ 11 ॥ 240 Page #257 -------------------------------------------------------------------------- ________________ चंदाणं निसढे वि अ , मंडल पण गुरुवएसि दीसंति । सेसाई मंडलाइं, दोण्ह वि जलहिस्स मज्झम्मि.. ॥ 12 ॥ रविदुगभमणवसाओ, निष्फज्जइ मंडलं इहं एग्ण्। ... तं पुण मंडलसरिसं, ति मंडलं वुच्चै तहाहि ॥ 13 ॥ गिरिनिसढनीलवंतेसु उग्गयाणं रखीण क्क्क्म्मि। पढमाउ चेव समया, ओसरणेणं जओ भमणं ॥ 14 ॥ तो नो निच्छयरूवं, निष्फज्जइ मंडलं दिणयराणं । चंदाण वि एवं चिअ, निच्छयओ मंडलाभावो रयणिअरदिणयराणं, उड्डे अ अहे अ संकमो न्त्थि। मंडलसंकमणं पुण, सब्भंतरबाहिरं तिरिअं ॥ 16 ॥ ससिससि रविरवि अंतर, majjhe igalakkha tisysgunno| साहिअदुसयरिपण चंय, बहि लक्खो छसयस?हिओ ॥ 17 ॥ तिन्नेव सयसयस्सा, पन्नरस हवंति जोअणसहस्सा । एगुणनौआ परिही, अब्भंतरमंडले तेसिं ॥ 18 ॥ लक्खतिगं अट्ठारससहसा, तिन्नि सय पंचदसाहिआ । परिहीइ जोअणाई, बाहिरए मंडले हुंति ॥ 19 ॥ साहिअपणसहसतिहुत्तराई, ससिणो मुहुत्त गइ म्ज्झें। बावन्नहिआ सा बहि, पैमंडल पउणचउवुड्डी ॥ 20 ॥ मज्झि दुवन्निगवन्ना, सया य चउवनसंजुआ बाहिं । सूरस्स व अट्ठारस, सट्ठीभागाणमिह वुड्डी ॥ 21 ॥ पणसहसदुसयसाहिअ, पण्णट्ठी जोअणाण मज्झि गी। . चौपन्नहिआ सा बहिमंडलए होइ रिक्खाणं . ॥ 22 ॥ बावट्ठि पुण्णरूवा, तेवीसं अंसगा य बोधव्वा . दो चेव इक्कवीसा, छेओ पुण तेसि बोधव्वो . ॥ 23 ॥ 248 Page #258 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // एएण य भइअव्वो, मंडलरासी हविज्ज जं लद्धं । सा सोममुहुत्तगई, तहिं मंडले निअमा मंडलपरिरयरासी, सट्ठी भइअम्मि होइ जं लद्धं । सा सूरमुहत्तगई, तहिं तहिं मंडले निअमा एगूणसट्ठिरूवा, सत्तहिं अहिगा उ तिन्नि अंससया । तिनेव य सत्तट्ठा, छेओ पुण तेसि बोधव्वो एएण य भइअव्वो, मंडलरासी हविज्ज जं लद्धं । सा होइ मुहुत्तगई, रिक्खाणं मंडले नियमा मज्झे उदयत्थंतर, चउणवइसहस्सपणसयछवीसा । बायाल सट्ठिभागा, दिणं च (त) अट्ठारसमुहत्तं पैमंडल दिणहाणी, दुण्ह मुहुत्तेगसट्ठिभागाणं । अंते बार मुहत्तं, दिणं निसा तस्स विवरीआ . उदयत्थंतर बाहिं, सहसा तेसट्ठि छसय तेसट्ठा । तह इगससिपरिवारे, रिक्खडवीसाडसीइ गहा छावट्ठिसहस्साई, सयाइं नव पंचहत्तरी अ तहा । इगससिणो परिवारे, तारागणकोडिकोडीणं तेसिं पविसंताणं, तावखित्तं तु वड्डए निअमा। तेणेव कमेण पुणो, परिहायै निक्खमंताणं दीवस्स य दसभागा, इगपासे हुंति तिन्नि दिवसस्स । कक्कस्स य पढमदिणे, भागा पुण दुन्नि रयणीए मयरम्मि दुन्नि भागा, दिवसस्स य हुति तिन्नि रयणीए । एवं नायव्वाओ, दिणरत्तीओ, दिणरत्तीवुड्डिहाणीओ इह छ च्चिअ दसभाए, जंबुदीवस्स दुन्नि दिवसयरा । ताविति दित्तलेसा अब्भंतरमंडले संता 249 ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // Page #259 -------------------------------------------------------------------------- ________________ चत्तारि अ दसभाए, जम्बूदीवस्स दुन्नि दिव्स्य्रा। . ताविति मंदलेसा, बाहिरए मंडले स्ण्ता। - ॥ 36 ॥ एगारस अडतीसे,वज्जित्तु सयाइ दीवपरिहीए । सेस दसेहि विभत्ते, जं लद्धं तं इमं होइ ॥ 37 ॥ इगतीससहस्सा, सयाइमट्ठाहिआई तह प्ण्च्। चौपन्नसट्ठिभागा, छहि गुणणे अंसछेआणं ॥ 38 ॥ एअस्स य रासिस्स य, तिगुणत्ते जो पुणो हवै रासी। कक्कडचारो रविणो, उदयत्थमणेसु तस्सद्धा - ॥ 39 ॥ . सीआलीससहस्सा, दो अ सया जोअणाण तेवट्ठा । इगवीससट्ठिभागा, कक्कडमाइम्मि पिच्छ नरा ॥ 40 ॥ एअं चेव य दुगुणं, उभओ पासेसु तावखित्तं तु । एअं चेव य सव्वं, 8व्वं बीअरविणो वि ॥ 41 ॥ जंबूदीवे पैदिणमुभओ पासेसु तावखित्तस्स । छासीइ जोअणाई, अहिआई वुड्डिहाणीसु ॥ 42 ॥ एवं सेसरवीण य पयासखित्तं द्स्ण्स्क्प्प्न्न्या। . ता नेअं जा चरमो, पुक्खरदीवड्डभाणु त्ति ॥ 43 ॥ लक्खेहि~ एगवीसाइ साइरेगेहिं पुक्खरद्धम्मि । उदए पिच्छंति नरा, सूरं उक्कोसए दिवसे ॥ 44 ॥ सव्वपरिहीण एवं, सव्वे वि अ भाणुणो दसंसतिगं । तावंतुक्कोसदिणे, जहन्नए दुन्नि उ दसंसे ॥ 45 ॥ . एवं च सइ दसंसे, तेसिं पैसंतनीहरंताणं । वड्डइ हायै तेसीसएण दिवसाण अणुकमसो ॥ 46 ॥ सव्वेसि पि रवीणं, सव्वेसि मंडलाण अन्नुन्नं । ' दोजोअणंतरालं, पंचसयदहुत्तरो चारो । ॥ 47 ॥ 250 Page #260 -------------------------------------------------------------------------- ________________ // 8 // // 49 // // 50 // // 51 // // 52 // // 53 // इगसटुंसतिवन्ना, चंदाणं पंचनवहिअसयाइं । अट्ठहि~ भागेहि जओ, अब्भहिअं मण्डलं ससिणो जस्स जओ आइञ्चो, उदेइ सा तस्स होइ पुव्व्दिसा। जत्थ वि अ अत्थमेई, अवरदिसा सा उ नायव्वा दाहिणंपासम्मि अ दाहिणा उ वामेण उत्तरा होइ । एआओ तावदिसा, सव्वेसिं उत्तरो मेरू पिढे पुव्वा पुरओ, अवरा वलए भमंतसूरस्स । दाहिणकरम्मि मेरू, वामकरे होइ लवणोही सगचत्तसहस दुसई, तेवट्ठा तहिगवीस सटुंसा । पुव्वावरकरपसरो, कक्के सूरा अहुत्तरओ असीसऊण सहस्सा, पणयालीसाह जम्मओ दीवे । असीसयं लवणे वि अ , तित्तीससहस्स सतिभागा इगतीससहसाडसयैगतीसा तह य तीस सटुंसा । / मयरे रविरस्सीओ, पुव्ववरेणं अह उदीणे लवणे तिसई तीसा, दीवे पणचत्तसहस अह जम्मे । लवणम्मि जोअणतिगं, सतिभाग सहस्स तित्तीसा पैदिणमवि जम्मुत्तर, अडसत्तरिसहस सहसतइअंसो । उड्डह गुणवीससया, अवट्ठिआ पुव्वावरा रस्सी मयरम्मि वि कक्कम्मि वि, हिट्ठा अट्ठारजोअणसयाई । जोअण सयं च उर्दु, रविकर एवं छसु दिसासु जइआ. जंबूमंदरनगाउ पुव्वावरेण होइ दिणं । तैआ रयणी नेआ, नरलोए दाहिणुत्तरओ उत्तरदाहिणओ पुण, दिवसे पुव्वावरेण किर र्य्न्नी। भणिअमिणं पंचमसयपढमुद्देसे भगवईए . ॥ 54 ॥ ॥ 55 // // 57 // // 58 // . // 59 // 251 Page #261 -------------------------------------------------------------------------- ________________ // 60 // // 61 // / // 62 // // 63 // // 64 // // 65 // दीवसमुद्देसु सया, रविप्पमाणा य वासरा हुण्ति॥ रयणीउ चंदसंखा, समसेणीए मणुअलोए . पुव्वविदेहे सेसे, मुहुत्ततिगि वासरे निरिक्खंति । भरहनरा उदयंतं, सूरं कक्कस्सं पढमदिणे भरहे वि मुहुत्ततिगे, सेसे पच्छिमविदेहमणुआ वि । एरवए वि अ एवं, तेण दिणं सव्वओ तुल्लं जंबुद्दीवे मयरे, रयणीइ मुहुत्ततिगि ऐक्क्ते। उदयै तहेव सूरो, मुहुत्ततिगसेसि अत्थमएं णरलोगम्मि अ सेसे, एवं दिणरयणिमाणमवि नेअण्। नवरं बहिआ बहिआ, ससिसूराणं गई सिग्घा पढमपहराइकाला, जंबुद्दीवम्मि दोसु पासेसु। लब्भंति एगसमयं, तहेव सव्वत्थ णरलोए केणं वड्डए चंदो, परिहाणी होइ केण चंदस्स । केण सिअकिण्हपक्खा, दिणे अ रत्तिम्मि केणुदओ किण्हं राहुविमाणं, निच्चं चंदेण होइ अविरहिअं । चौरंगुलमप्पत्तं, हिट्ठा चंदस्स तं चरै बावर्द्वि बावर्द्वि, दिवसे दिवसे उ सुक्कपक्खस्स । जं परिवड्डइ चंदो, खवेइ तं चेव कालेण सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं । तत्तियमित्ते भागे, पुणो वि परिवड्डए जोण्हा एवं वड्डइ चंदो, परिहाणी होइ एव चंदस्स । कालो वा जोण्हा वा, तेणणुभावेण चंदस्स सूरेण समं उदओ, चंदस्स अमावसीदिणे होइ। तेसि मंडलमिकं, रासी रिक्खं तहिक्कं च ॥ 66 ॥ ॥ 67 // // 68 // // 69 // - // 70 // // 71 // 2पर Page #262 -------------------------------------------------------------------------- ________________ // 72 // // 73 // // 74 // // 75 // // 76 // // 77 // तत्तो पडिवयबीआइदिणेसु रिक्खाइभेअमावहै । इक्किक्कमुहुत्तेण य, सूरा पिट्टे पडै चंदो । राहू वि अपैदिअहं, ससिणो इक्किक्कभागमुज्झइ a। इअ चंदो बीआइअदिणेसु, पयडो हवै तम्हा सयलो वि ससी दिसइ, राहुविमुक्को अ पुण्णिमादिअहे । सूरत्थमणे उदओ, पुव्वे पुव्वुत्तजुत्तीए ससिसूरामिह पुण्णिमि, हुंति उ रासीण उभयसत्तमगे । बहुलपडिवयनिसाए, गए मुहुत्ते हवै उदओ एवं मुहुत्तवुड्डी, भागं चावरै पैदिणं राहू । तेण अमावस्साए, होइ तहा जं पुरा वुत्तं ससिसूराणं गहणं, संड्डतिवरिसाडयालवरिसेहिं । . उक्कोसओ कमेणं, जहन्नओ मासछक्केणं ससिणो वा रविणो वा, जइआ गहणं तु होइ एगस्स । तैआ तं सव्वेसिं, ताणं नेअं मणुअलोए .. कक्काइमिआइसु छसु, रासीसुं दाहिणुत्तरा कमसो । मासेण हुंति ससिणो, सूरा संवच्छरेण पुणो अटेव मंडलाइं, णक्खत्ताणं जिणेहिं भणिआई । / दो मंडलाइं दीवे, मंडलछक्कं च लवणम्मि अभी सवण धणिट्ठा, सयभिस पुव्वुत्तरा, य भद्दवया । रेवै अस्सिणि भरणी, पुव्वुत्तरफागुणीओ अ तह साई बारसमा, अब्भंतरए उ मंडले ससिणो । तइए पुणव्वसु मघा, छठे पुण कत्तिआ एक्का . रोहिणि चित्ता सत्तमि, विसाहिया होइ अट्ठमे एगा। दसमे पुण अणुराहा, एगारसमे पुणो जेट्ठा ॥ 78 / / ॥ 79 // // 80 // // 81 // // 82 // // 83 // 253 Page #263 -------------------------------------------------------------------------- ________________ // 84 // // 85 // // 86 // // 87 // // 88 // // 89 // migasira अद्दा पुस्सो, अस्सेसा तह य हत्थमूलांणि । पुव्वुत्तरसड्ढाओ, इमाणि अड हुंति पनरसमे सेसेसु मंडलेसुं, सत्तसु ससिणो न hu~ti रिक्खाणि । अट्ठसु हवंति ताणं, अट्ठेव य मंडलाणि तओ रिक्खाणि मंडले जाणि जम्मि वुत्ताणि ताणि त्त्थेव्। निच्चं चरंति चंदाईणं भोगं तह उ बिति अभीस्स चंदजोगो, सत्तट्ठीखंडिओ अहोरत्तो । ते हुंति नव मुहुत्ता, सत्तावीसं कलाओ अ सयभिसया भरणीओ, अद्दा अस्सेस साइ जिट्ठा य । एए छनक्खत्ता, पन्नरसमुहुत्तसंजोगा तिनेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छनक्खत्ता, पणयालमुहुत्तसंजोगा अवसेसा नक्खत्ता, पन्नरस हवंति तीसइ मुहुत्ता । चंदम्मि एस जोगो, णक्खत्ताणं मुणेयव्वो सव्वब्भंतर अभिई, मूलं पुण सव्वबाहिरे होई । सव्वोवरिं तु साई, भरणी सव्वस्स हिहिम्मि रिक्खाण व ताराण वि, मंडलगाइं अवट्ठियाइ~ सया । णेअव्वाइं णवरं, संपइ अपसिद्धसंखाई समभूतला उ अट्ठहिं, दसूणजोअणसएहिं आरब्भ । उवरि दसुत्तरजोअण, सयम्मि चिट्ठन्ति जोइसिया इक्कारसजोअणसय, इगवीसिक्कारसाहिआ कमसो । मेरुअलोगाबाहिं, जोइसचक्कं चरै ठाइ जोइसिअविमाणाई, सव्वाइं हवंति फालिअमयाइं । दगफालिआमया पुण, लवणे जे जोइसविमाणा - ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // 254 Page #264 -------------------------------------------------------------------------- ________________ // 96 // // 97 // लवणम्मि उ जोइसिआ, उड्डुलेसा हवंति नायव्वा । तेण परं जोइसिआ, अहलेसागा मुणेअव्वा चित्तंतरलेसांगा, चंदा सूरा अवट्ठिआ बाहि । अभिजीजोए चंदा, सूरा पुण पुस्सजोएण तवगणगयणदिणेसरसूरीसरविजयसेणसुपसाया । नरखित्तचारिचंदाइआण मंडलगमाईणं एसो विआरलेसो, जीवाभिगमाईआगमेहितो । विणयकुसलेण लिहिओ, सरणत्थं सपरगाहाहिं ॥ 98 ॥ ॥ 99 // अथ prshstiH। गुरुतमतपगणपुष्करसूर्याः श्रीविजयसेनसूरीन्द्राः । . श्रीमदकब्बरनरवरविहितप्रबलप्रमोदा ये तेषां शिशुना वृत्तिः, स्वोपज्ञा व्यरचि विनयकुशलेन । मूलत्राणाह्वपुरे, करबाणरसेन्दु 1652 मितवर्षे विरचितविबुधानन्दाः, विबुधाः श्रीलाभविजयनामानः । तैरतस्याः शोधनसान्निध्यमधायि सुप्रज्ञैः यच्च विरुद्धं किञ्चिद्भवति हि म्तिमान्द्य्त्स्त्थापीः। शोध्यमनुग्रहबुद्ध्या, येनेयं भवति सुपवित्रा ॥ 2 ॥ ॥ 3 ॥ // 4 // Page #265 -------------------------------------------------------------------------- ________________ ||जीवादिग्न्नित्स्ण्ग्र्ह्गाथाः ॥ जोयणसहस्सनवगं सत्तेव सया हवंति अडयाला । बारस य कला सकला दाहिणभरहद्धजीवाओ .: ॥ 1 ॥ दस चेव सहस्साई जीवा सत्त य सयाइं वीसाइण्|. . . . बारस य कला UNA वेयड्डगिरिस्स विनेया ॥ 2 ॥ चौदस य सहस्साई सयाइं चत्तारि एग्स्य्राई॥ भरहद्धत्तरजीवा छच्च कला ऊणिया किंचि ॥ 1 ॥ ॥ 3 ॥ ||ध्नुःपृस्स्त्थ्बाहास्ण्ग्र्ह्गाथाः ॥ नव चेव सहस्साइं छावट्ठाइं सयाई सत्तेव । धणुपिटुं भरहद्धे कला य पन्नरस हवंति' दस चेव सहस्साई सत्तेव सया हवंति तेयाला । धणुपिटुं वेयड्डे कला य पन्नरस हवंति ॥ 2 ॥ सोलस चेव कलाओ अहियाओ hu~ti अद्धभागेणं । बाहा वेयड्डस्स उ अट्ठासीया सया चौरो चौदस य सहस्साइं पंचेव सयाइं अत्त्त्थ्वीसाइण्। इक्कारस य कलाओ धणुपिटुं उत्तरद्धस्स भरहद्भुत्तरबाहा अट्ठारस हुंति जोयणसयाई । बाणौय जोयणाणि य अद्धकला सत्त य कलाओ धणु हिमवे कल चौरो पणवीस सहस्स दुसय tiishiyaa|. बाहा सोलद्धकला तेवन्नसया य पन्नहिया अडतीस सहस सगसय चत्त धणु दस कला य हैमवए । बाहा सत्तट्ठि सए पणपन्ने तिन्नि य कलाओ ॥ 7 ॥ ॥ 4 ॥ Page #266 -------------------------------------------------------------------------- ________________ धणु महहिमवे दस कल दो सय तेणौय सहस सगवन्ना । बाहा बाणौय सए छहत्तरी नव कलद्धं च । ॥ 8 ॥ चुलसी सहसा सोलस धणु हरिवासे कला चउक्कं च । बाहा तेरसहस्सा तिसय इगसट्टा छ कल सडा ॥ 9 ॥ निसह धणु नव कल लक्खु सहस चउवीस तिसय छायाला । बाहा पन्नसट्ठ सयं सहस्स वीसं दु कल अद्धं ॥ 10 ॥ सोलस सहस्स अडसय तेसीया सडतेरस कला y। बाहा विदेहमज्झे धणुपिटुं परिरयस्सद्धं ॥ 11 ॥ ॥ 1 ॥ // 2 // // 3 // ||प्र्त्र्प्र्मान्न्स्ण्ग्र्ह्गाथाः ॥ लक्खट्ठारस पणतीस सहस्स चउसया य पणसीया । बारस कला छ विकला दाहिणभरहद्धपयरं तु सत्तहिया तिन्नि सया बारस य सहस्स पंच लक्खा य । बारस य कला पयरं वेयड्डगिरिस्स धरणितले. जोयणतीसं वा से पढमाए मेहलाई पयरमिमं । लक्खतिगं तिसयरिसया चुलसी इक्कारस कलाओ दसजोयण विखंभे बीयाए मेहलाइ पयरमिमं । लक्खो चउवीसं सय इगसट्टा दस कलाओ य अट्ठ सया अडसीया सहसा बत्तीस (सोल) लक्खा य । कल बार विकलिगारस उत्तरभरहद्धपयरमिमं दो कोडी चौलक्खा सहसा छप्पन्न नव य इगसयरा । अट्ठकला दस विकला पयरमिमं चुल्ल हिमवंते हेमवए छक्कोडी बावत्तरि लक्ख सहस तेवन्ना । पणयाल सयं पयरो पंच कला अट्ठ विकला य ॥ 4 ॥ ॥ 5 ॥ // 6 // // 7 // 2pa0 Page #267 -------------------------------------------------------------------------- ________________ गुणवीस कोडि अडवन लक्ख अडसट्ठि सहस सयमेगं । छलसीई दस य कला पण विकला पयर महहिमवे ॥ 8 ॥ चौपन्नं कोडीओ लक्खा सीयाल तिसयरि सहस्सा । अट्ठसय सत्तरि सत्त कलाओ पयरं तु हरिवासे बायालं कोडिसयं छावट्ठिसहस्स लक्ख चौपत्रं । . पणसयगुणहत्तरकला अढार निसहस्स पयरमिमं ॥ 10 ॥ तेसटुं कोडिसयं लक्खाऽसगवन सहस गुणयाला । तिसय दुहुत्तर दस कल पनरस विकला विदेहद्धं ॥ 11 ॥ ॥ 1 ॥ // घनगणितसंग्रहगाथाः ॥ दसजोयणुस्सए पुण तेवीस सहस्स लक्ख इगवन्ना । छावत्तरि छ कला य वेयड्डे होइ घणगणियं अट्ठ सया पणयाला तीसं लक्खा तिहत्तरि shssaa। पन्नरस कलाउ घणो. दसुस्सए होइ बीयंमि .. ॥ 2 ॥ सत्तहिया तिन्नि सया बारस य सहस्स पंच लक्खा य । अवरा य बारस कला पणुस्सए होइ घणग्रणियं . ॥ 3 ॥ सत्तासीई लक्खा उणतीसहिया य बिणवै स्याई। औणावीसै भागा चौदस वेयड्डसयलघणं . ॥ 4 ॥ हिमवंति दुसय चौदस कोडी छप्पन्न लक्ख स्ग्नुई। सहसा चोयालसयं सोल कला बार विकल घणं गुणयाल सया सतरस कोडी छत्तीस लक्ख स्ग्तीसा। . सहसा तिसय अडुत्तर बार विकल घणु महाहिमवे सगवन्न सहस अट्ठार कोडि छासट्ठि लक्ख गुणतीसं । सहसा नव सय एगूणसीई निसहस्स घणगणियं 258 ॥ 7 ॥ Page #268 -------------------------------------------------------------------------- ________________ // 3 // // 4 // श्री वर्धमानक्रमकमलोपजीविश्रीचक्रेश्वरसूरिविरचितम् ॥सूक्स्स्मार्थ्स्प्त्तिप्र्क्र्न्न्म् ॥ सिद्धो बुद्धो अणंतो बंभो सोमो सिवो गुरू त्व्न्नो॥ भयवं सिरिरिसहजिणो अणाइनिहणो चिरं जयौ कृत्वाऽन्त्यपदस्य कृति शेषपदे द्विगुणमन्त्यमभिहन्यात् । उत्सार्योत्सार्य पदाच्छेषं चोत्सारयेत् कृतये ॥ 2 ॥ सदृशद्विराशिघातो रूपादिद्विचयपदसमासेवी । ग्राह्यो नयुतवधो वा(?) तदिष्टवर्गानितो वर्ग: विषमात्पदतस्त्यक्त्वा वर्गस्थानच्युतेन मूलेन । द्विगुणेन भजेच्छेषं लब्धं विनिवेशयेत्पङ्क्त्याम् तद्वगर्ग संशोध्य द्विगुणीकुर्वीत पूर्ववल्लब्धम् . / उत्सार्य ततो विभजेच्छेषं द्विगुणीकृतं दलं यत् विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ । विक्खंभपायगुणिओ परिरओ तस्स गणियपयं परिही तिलक्ख सोलस य सहस्स दो य सय सत्तवीसहिया । कोसतियं धणुहसयं अडवीस तेरंगुलद्धहियं सत्तेव य कोडिसया नौया छप्पन्न सयसहस्साई । चौणौयं च सहस्सा संयं दिवटुं च साहियं गाउयमेगं पन्नरस धणु सया तह धणूणि पन्नरस । सढि च अंगुलाई जंबुदीवस्स. गणियपयं ॥ 9 ॥ एगा जोयणकोडी लक्खा बायाल तीसइसहस्सा । समयक्खेतपरिरओ दो चेव सया औणपन्ना ॥ 10 ॥ सोलस कोडीलक्खा नवकोडिसया तिकोडि लक्खेगं । पणवीससहस्साइं गणियपयं समयखेत्तस्स . ॥ 11 ॥ 259 // 6 // // 7 // // 8 // Page #269 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // पणयालीसं लक्खा सीमंतय माणुसं उडु सिवं च । अपइट्ठाणो सव्वट्ठ सिद्धि जंबूदीवो लक्खं रयणमओ मेरुगिरी जोयणसहसं च भूमिगो होइ । नवनउईउव्विद्धो नाभिसमो सव्वलोयस्स मेरु मूले दसिगार सभागा नौया य जोयणसहस्सा । दस एसो विक्खंभो परिहो पुण जोयणसहस्सा इगतीसं नव सय दसहिया य तिन्नि य इगारसी भागा। भूविक्खंभो दससहस्स परिही इगतीस सहसाओ छस्सयतेवीसहिया सहसं पुण होइ उवरि विक्ख्ण्भो। परिही बावट्ठसयं तिनेव य जोयणसहस्सा तेवढे कोडिसयं चौरासीयं च सयसहस्साई । नंदीसरस्स एसो विक्खंभो चक्कवालेण ' एत्थ य जंबूदीवो लक्खं दो लक्ख लावणसमुद्दो । एवं दुगुणा दुगुणी कायव्वा जाव पन्नरसो . नंदीसरवरदीवो एव पमाणाण दीवौदहीणं । / पच्छिमपुरिमंताणं विच्चाले एस विक्खंभो छक्कोडिसया पणवन्नकोडि तेत्तीसलक्खपरिमाणं । / इय विक्खंभा परिही गणियपयं चिय गणेयव्वं जो दोनि उ कोडिसहस्सा बावत्तरि कोडिलक्ख तेत्तीसं । चउप्पन्न सहस्साई नौयसयं गाउयं एगं धणुहसहस्सं इगवन्नसमहियं अंगुलाई पन्नासं । एगो य जवो परिही नंदीसर अंतिमा एसा कोडाकोडी लक्खा तिन्नि उ तह कोडीकोडी सहसाओ । एगुणचत्ता पंच उ कोडाकोडी सया हुंति ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // 260 Page #270 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // कोडाकोडी पन्नरस एगुणनवईउ कोडि लक्खाओ । कोडिसहस्सा पणवीसं हुंति कोडी सया तिन्नि पंचाणवई कोडी छाक्ट्ठी लक्ख सहस तिगसयरी । पणवीससयं गाउयमेगं धणुहाण पंच सया छस्समहियाइ तहेवंगुलाई एगूणवन्न गणियपयं । जंबूमुहदीवाणं नंदीसरांतिमाणेवं जोयणसयदीहाई पन्नासं वित्थडाइं र्म्माइण्। बावत्तरूसियाई तहिं चेइहराई बावन्नं मणुआण जहन्नपए एगुणतीसं हवंति ठाणाई । तहियं पंचमवग्गो गुणिज्जए छट्ठवग्गेणं छावई वाराओ अहव गुणिज्जइ दुगो उ तो तत्थ । गुणतीसठाणसंखा हवंति मणुया जहन्नेणं दुग अंको दुगुणिज्जइ वारा छत्रवै तत्थ दुइय्म्मि.| असिम्मि पढमवग्गो चउरूवो होइ नायव्वो . रसिम्मि चउत्थम्मि वग्गो सोलस य बीयओ होइ । अह रासीए तइओ वग्गो छप्पन्न तह दुसया पणसद्धि सहस पणसय छत्तीसा सोलसम्मि रासिम्मि। खुरिओ वग्गो बत्तीसमम्मि रासिम्मि पणवग्गो. तत्थ य अंका दाहिणहुंता चौ दु नव चौ नव छ सत्त । हुग नव छग इय रूवा इय अंको पंचमे वग्गे तह चठसट्ठिमरासीएं छट्ठवग्गो उ होइ नायव्वो । छत्थ य अंका दाहिणहुंताओ कमेणिमे हुंति इस अठ्ठ चौ चौ छग सत्त य चौ चौर सुन्न स्त्तेव्। गि सत्त सुन्न नव पंच पंच इग छच्च इग छच्च ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 281 Page #271 -------------------------------------------------------------------------- ________________ एसो छटो वग्गो गुणियै एएणं पंचमो वागो॥ तत्थुप्पन्ना अंका गुणतीसं ते य रासिम्मि ॥ 36 ॥ छन्नवैयम्मि नेया दाहिणहुत्ता कमेणिमे सुन्न्ह्। सत्त नव दुन्नि दुन्नि य अड इग छग दुन्नि पंचेव ॥ 37 ॥ इग चौर दुन्नि छच्च य चौ तिय सत्त पंच नव तिन्नि । पंच चौ तिन्नि नव पंच सुन्न तिय तिन्नि छच्चेव ॥ 38 ॥ एयाइ जहन्नपए समयक्खेत्तम्मि माणुसाइ धुवं । / सव्वजियाणं मज्झे जिणेहि थोवाइं भणियाई ॥ 39 ॥ समयक्खेत्ता बाहिं मणुयाणं नत्थि म्र्न्नुप्प्त्ती। neva'tthi बायरग्गी नेव य समयाइकालो वि ॥ 40 ॥ नीरोगिजोव्वणत्थस्स, पसंतस्स सरीरिणो । नीसासुस्सासए एगे, पाणुओ एस भन्नए ॥ 41 ॥ थोवे य सत्त पाणूहि, लवेण सत्त थोवए । मुहुत्ते सत्तहत्तरीए, लवाणं जिणदेसिए ॥ 42 ॥ मुहुत्तेऽणंतनाणीहि, ऊसासाणं वियाहिया । . तिसत्तरी सया सत्त, तहा य सहसत्तियं ॥ 43 ॥ अहरत्ते ऊसासा लक्खो तेरस सहस्स नौय सयं । मासे लक्खा तेत्तीस सहस पणनवै सया सत्त ॥ 44 ॥ चत्तारि सया अडयाल सहस सत्तेव तहय लक्खा य । चतारि य किल कोडी ऊसासा हुंति वरिसम्मि ॥ 45 ॥ कोडिसयाइं चौरो सत्त उ कोडीउ लक्ख अद्द्याला। . सहसावि य चालीसं वाससए हुंति ऊसासा ॥ 46 ॥ घडियाणं इगवीसं लक्खा सहसा य सट्टि बोद्धव्वा । दो लक्खा पहराणं सहसट्टासीइ वाससए 22 ॥ 47 ॥ Page #272 -------------------------------------------------------------------------- ________________ // 48 // // 49 // // 50 // // 51 // // 52 // // 53 // वाससयआउयाणं छत्तीससहस्स होइ परिमाणं । अह समयावलियाई विसेसओ भन्नए कालो समयावलियमुहत्ता दिवस अहोरत्त पक्ख मासा य । संवच्छरजुगपलिया सागर ओसप्पिपरियट्टा तह वाससयसहस्सं चुलसीइगुणं हवेज्ज पुव्वंगं । पुव्वंगं पुव्वंगेण ताडियं होइ किर पुव्वं पुव्वस्स उ परिमाणं सयरिं खलु हुंति कोडिलक्खाओ । छप्पन्नं च सहस्सा बोद्धव्वा वासकोडीणं पुव्वं पि य चौरासीलक्खेहि गुणं हविज्ज नौयंगं । एवं नौयप्पभीसु अट्ठावीससुवि ठाणेसु चौरासीलक्खेहिं गुणकारो तोऽतिमे हवै ठाणे । चालसयं सुन्नाणं अंका य हवंति छप्पन्ना पुव्वनौयप्पभिई य चौदस नामा उ अंगसंजुत्ता । अट्ठावीसं ठाणा चौनौयं होइ ठाणसयं पुव्वंगं पुव्वं पि य नौयंगं चेव होइ नौयं c। नलिणंगं पिय नलिणं महानलिणंगं महानलिणं पउमं कमलं कुमुयं तुडियं अडडं च अवव हुहुयं च । अन्नं च औय पौयं तह सीसपहेलिया चेव खुड्डुभवा साहिया सत्तरस हवंति एग्पान्नुम्मि। पाणू. एगमुहुत्ते तिसत्तरी सत्ततीस सया पणसट्ठिसहसपणसय छत्तीसा इगमुहुत्ति खुड्डुभवा । दो य सया छप्पन्ना आवलिया एगखुड्डभवे एगमुहुत्तजखुड्डभवरासीए इगमुहत्तपाणूणं । संतेण रासिणा अवहियम्मि भागम्मि सत्तरस ॥ 54 ॥ ॥ 55 // // 56 // // 57 // // 58 // 263 Page #273 -------------------------------------------------------------------------- ________________ हुंति भवग्गहणाई उवरिं तेरससया उ प्न्न्न्णुया। अंसाण तेवि तणया तिसयर सगतीस सयगाण ॥ 60 ॥ एगमुहत्तगखुल्लगभवंकरासिम्मि ताडणम्मि के। ... इगखुल्लगभवसंतियआवलियारासिणो हुंति .: ॥ 61 ॥ सोलुत्तर दुन्नि सया सत्तत्तरि सहस लक्ख सगसट्ठी । एगा कोडी भणिया आवलियाणं मुहुत्तम्मि ॥ 62 ॥ संखेज्जमसंखेज्ज अणंतय तिविहमित्थ संखाणं । संखेज्जं पुण तिविहं जहन्नयं मज्झिमुक्कोसं ॥ 63 ॥ तिविहमसंखेज्जं पुण परित्तजुत्ता असंखयासंखं । एक्ककं पुण तिविहं जहन्नयं मज्झिमुक्कोसं ॥ 64 ॥ तिविहमणंतं पि तहा परित्तजुत्तंअणंतयाणंतं । एक्कक्कं पुण तिविहं जहन्नयं मज्झिमुक्कोसं एवं तिभेयभिन्नं संखेज्जं एत्थ होइ नायव्वं । अस्संखेनं नवहा नवभेयमणंतयं पि तहा एगत्थ मीलियम्मी इगवीसं एत्थ hu~ti ठाणाई । एएसिं वक्खाणं जीवसमासस्स वित्तीओ । / 67 ॥ अहवा दिवढसयाउ अहवा सिरिच्क्क्सूरिरियाओ। . सिद्धंतुद्धारभिहाणपगरणाओ मुणेयव्वं । ॥ 68 ॥ दव्वे खेत्ते काले भावे चौह दुह बायरो सुह्मो। होइ अणंतुस्सप्पिणिपरिमाणो पोग्गलपट्टो ॥ 69 ॥ चौतणुमणवैपाणतणेण परिणमिय मुयै सव्वाणू । एगजिओ भवभमिरो जत्तियकालेण सो थूलो sattaNha'nnayareNa उ इयफुसणे सुहुमदव्वपरियट्टो । . . अन्ने चौतणुकमौक्कमेण तं बिति दुविहं पि . ॥ 71 ॥ 24 ॥ 70 // Page #274 -------------------------------------------------------------------------- ________________ // 72 // // 73 // लोगपएसोसप्पिणिसमया अणुभागबंधठाणा य । पुट्ठा मरणेण जया कमुक्कमो बायरो त्ति तया पुट्ठाणंतरमरणेण पुणो जया ते तया हवै सुहुमो । पोग्गलपरियट्टो खेत्तकालभावेहि इय नेओ पोग्गलपरियट्टो इह अट्ठविहो जै वि वन्निओ तह वि । अविसेसियस्सरूवो उ दव्वओ बायरो गेज्झो विक्कमओ पणपन्नरुद्दसंखवरिसंमि चक्कसूरीहि । सावयराहडवयणा लिहिया सुहुमत्थसत्तरिया ॥ 74 ॥ ॥ 75 // श्री वर्द्धमानक्रमकमलोपजीविश्रीचकेश्वरसूरिविरचितम् ॥च्र्न्न्क्र्न्न्मूलोत्त्र्गुन्न्प्र्क्र्न्न्म् ॥ वंदिय तिजयसरने गुरुणो वरचरणकरणसंपत्ते । चरणकरणाइविसए किंचि वियारं पवक्खामि ॥ 1 ॥ वय 5 समणधम्म10 संजम 17 वेयावच्चं च 10 बंभगुत्तीओ 9 / नाणाइतियं 3 तव12 कोहनिग्गहाई 4 चरणमेयं ॥ 2 ॥ vayamAINa'TThaNhaM ठणाण जहक्कमेणिमे अंका । पण दस सतरस दसनव तिग बारस चंठर संखाओ ॥ 3 ॥ - पाणाइवाय तह मुसावाया य अदिन्न मेहुणे चेव । सव्वं परिग्गहं चिय इय पंच वयाई नेयाई खंती य maddava'jjava मुत्ती तव संजमे य बोद्ध्व्वो। . सच्चं सोयं आकिंचणं च बंभं च जैधम्मो 215 ॥ 4 ॥ / Page #275 -------------------------------------------------------------------------- ________________ पुढवि दग अगणि मारुय वणप्फइ बितिचौ पणिदि अज्जीवे । पेहोप्पेह पमज्जण परिठवण मणोवईकाए । ॥ 6 ॥ संजमठाणा सत्तरस पायं सुगमा तहा वि किर पेहा । एसा वुच्चै सीसं जं चोयै संजमाईसुं ॥ 7 ॥ उप्पेहा अस्संजमवावारेसुं निवारई जं तु । सेसा संजमठाणा सुयाउ विउसेहि नायव्वा ॥ 8 ॥ . दसविहवेयावच्चं सूरिउवज्झायथेरसाहूसु । बालगिलाणसधम्मियकुलगणसंघाण विसयंम्मि ॥ 9 ॥ वसहिकहनिसेन्जिंदियकुडूंतरपुव्वकीलियपणीए । ऐमायाहार विभूसणा य नव बंभगुत्तीओ ॥ 10 ॥ नाणाइतियं भणियं नाणं तह दंसणं चरितं च । रयणत्तयमेयं वन्नियं तु मोक्खस्स मग्गो उ ॥ 11 ॥ अणसणमूणोरिया वित्तीसंखेवणं र्स्च्चाओ। कायकिलेसो संलीणया य बज्झो तवो होइ ॥ 12 ॥ पायच्छित्तं विणओ वेयावच्चं तहेव स्ज्झाओ। झाणं उस्सग्गो वि य अभिंतरओ तवो होइ ॥ 13 ॥ कोहोवलक्खणाओ कसायचउगस्स दुक्खमूलस्स । सोलसभेयविभिन्नस्स निग्गहो चरणमूलं तु ॥ 14 ॥ एवं वयमाईणं अट्ठट्ठाणाण विवरणंकेसु । एगत्थ मीलिएसु चरणं सत्तरिविहं होइ ॥ 15 ॥ पिंडविसोही समिई 5 भावण 12 पडिमा 12 य इंदिय निरोहो। पडिलेहण 25 गुत्तीओ 3 अभिग्गहा 4 चेव करणं तु ॥ 16 ॥ पिडविसोहिप्पभिईण अट्ठाणाण जहक्कमेणं तु । / चौ पंच बार बारस पण पणवीसा तिय चउक्कं । ॥ 17 ॥ 27 पासलं त Page #276 -------------------------------------------------------------------------- ________________ उग्गमदोसुप्पायणदोसा तह एसणाए~ दोसा उ । मंडलिदोसा एवं पिंडविसोही भवे चौहा . ॥ 18 ॥ सोलस उग्गमदोसा सोलस उप्पायणाए~ दोसा उ । दस एसणाए~ दोसा मंडलिदोसा उ पंचेव ॥ 19 ॥ इरिसमी भाससमिई एसणसमिई तहोवगरणम्मि । गहणट्ठावणसमिई परिद्धावणसमी पंचमिया ॥ 20 ॥ पढममणिच्चमसरणय संसारो एगया य अन्नत्तं । असुइत्तं आसव संवरो य तह निज्जरा नवमी ॥ 21 ॥ लोगसहावो बोहीएं दुल्लहो धम्मसाहओ अरहा । एयाओ सइ बारस जहक्कम भावणीयाओ ॥ 22 ॥ मासाई सत्तंता पढमा बियतैय सत्तराइदिणा । अहराइ एगराई भिक्खूपडिमाण बारसगं ॥ 23 ॥ फरिसण रसणं घाणं चक्खू सोत्ता य इंदिया पंच । तन्निग्गहो जिणेहिं भणिओ करणस्स मज्झम्मि ॥ 24 ॥ देहपडिग्गहकंबलवत्थाईयं जया उ पडिलेहे । तैया ठाणा पडिलेहणाए~ पणवीसई हुंति ॥ 25 ॥ जै वि हु तणुपत्ताइसु वत्थाइसु अन्नहेव पणवीसा । समयपसिद्धा तह बि हु गेल्झा एक्केव पणवीसा सुविसुद्धमणो व इतणुजोगा गुत्तीतिगं इमं होइ । दव्वं खेते काले भावे य अभिरगहा चौरो ॥ 27 ॥ पिंडस्स जा विसोही 42 समीओ 5 भावणा 12 तवो 12 दुविहो । पडिमा 12 अभिग्गहा वि 4 य उत्तरगुणमो वियाणाहि ॥ 28 ॥ पिडविसोहिप्पभिई अट्ठट्ठाणाण अंकसंखाए । एगत्थ मीलियाए करणं सत्तरिविहं होइ ॥ 29 ॥ ॥ 26 // कओ, Page #277 -------------------------------------------------------------------------- ________________ चरणं करणं दुविहं पि होइ सत्तरसभेयसंभिन्नं । अहवा चरणं करणं पत्तेयं सत्तरिविहं तु . . ॥ 30 ॥ वयसमणाई अट्ठ उ पिंडविसोहियमाइ अद्वैव । नवरमिह संपयाया वयसमणाईयगाहाए ॥ 31 ॥ वेयावच्चं च इहप्पयम्मि चसद्दयाउ स्ज्झाओ। नवमो इय संजोगो सतरसहा चरणकरणाई * ॥ 32 ॥ . चरणं करणं सत्तरसविहं तु इय वक्कसच्चकरणत्थं । वयगाहाए~ चसद्दा सज्झाओ आसि जो गणिओ ॥ 33 ॥ सो इह नो गणियव्वो तत्तो वयमाइअट्ठठाणाणं । विवरम्मि सत्तरिविहं चरणं किर बेंति समयन्नू ॥ 34 ॥ सव्वं पाणाइवायं सव्वं मोसं अदिन्नदाणं च । सव्वं पि मेहुणं परिग्गहं पि निसिभोयणं सव्वं ॥ 35 ॥ जावज्जीवाए~ तिविहं तिविहेण तिकालियं पि जं वज्जे । ते इंतिह मूलगुणा समणाण महव्वया पंच ॥ 36 ॥ पिंडस्स जा विसोही इच्चाइ छठाणगे इमे अण्का। बायाल पंच पणवीस बार तह बार चौरो य ॥ 37 ॥ पिंडस्स जा विसोही सा बायाला इहुत्त्र्गुन्नेसुण्। विनेया समिईओ पंच य समए पसिद्धाओ ॥ 38 ॥ पाणाइवाइयाणं पंचण्ह महव्वयाण उवरिम्मि । हुंतीह भावणाओ पत्तेयं पंच ता य इमा ॥ 39 ॥ वत्थाइठवणगहणे समिई इरिएसणाए समिई य । मणवयणे गुत्तिदुगं पढमवए भावणा पंच कोहा वा लोहा वा भया व हासा व नो वए मोस्। अणुचिंतिय भासेज्जा दुइयवए भावणा पंच ॥ 41 ॥ ॥ 40 // 268 Page #278 -------------------------------------------------------------------------- ________________ // 42 // // 43 // // 44 // // 45 // // 46 // // 47 // उग्गहजायण उग्गहनिसामणं उग्गहस्स सीमा य । / साहम्मिउग्गहो गुरुअणुनाए भोयणं पंच इत्थिकह-इथींदिय-निरिक्खणाऽऽहार-गिद्धिपरिहारो । संथवभूसाकरणं चउत्थवए भावणा पंच इंदियविसए सद्दे रूवे गंधे रसे य फासे य । गेहिपओसं न करे पंचमवय भावणा पंच अणसणमाई य तवो बारसहा होइ समयसंसिद्धो । मासाई सत्तंता एमाई पडिमबारसगं दव्वे खेत्ते काले भावे य अभिग्गहा चउविगप्पा । नाणापयारभेया निद्दिट्ठा समयकेऊहिं । पिंडस्स जा विसोही इमाइ गाहाए पंजलगईए । विवरे कयम्मि होई सयमेगं उत्तरगुणाणं अन्नेसुं किर गंयंतरेसु छनवै उत्तरगुणा u। . जं निसुणिज्जए~ वकं तहि दव्वाईचउक्कम्मि. यमसज्झाओ उस्सारियम्मि सेसाउ होइ छावई । दव्वाइचउगमुत्तरगुणेसु भिन्नं पि गणियव्वं तह अनेसुं गंयंतरेसु नवनौइ उत्तरगुणाओ । इय वकं दीसइ तत्थ सुणह एयस्स भावत्थं छत्रवइए मज्झे गुत्तित्तिगे पाडियम्मि नवनउई । होई इत्थ विभिन्नं दव्वाइचउक्कयं गेझं तो मूलिगगाहाए बीयपए वायणाविसेसोऽयं । . भणियब्वो समीगुत्तितिभावणाईणि तह चेव अन्ने वि य उत्तरगुणा अणागयप्पच्चखाणमाईया । भेयपडिभेयभिन्ना सुत्ताउ बुहेहिं नायव्वा .. 269 ॥ 48 ॥ // 49 // // 50 // // 52 // // 53 // Page #279 -------------------------------------------------------------------------- ________________ // 54 // इय उत्तरगुणविसयं विवरणमेयं समासओ लिहियं । किंची सुत्ताओ सुयहराण उवएसओ किंची इय चरणकरणउत्तरगुणविसयाओ इमाओ गाहाओ। लिहियाओ चक्केसरसूरीहिं सुहवबोहत्थं ॥ 55 ॥ 200 Page #280 -------------------------------------------------------------------------- ________________ // 2 // // 4 // अज्ञातकृतम् ॥ श्रावकव्रतभङ्गप्रकरणम् ॥ पणमिअ समत्थपरमत्थवत्थुवित्थारदेसगं वीरं । वुच्छामि सावयाणं, वयभंगयभेअपरिसंखं ॥ 1 ॥ दुविहा अट्ठविहा वा, बत्तीसविहा व सत्तपणतीसा । सोलसय सहस्स भवे, अट्ठसयद्दुत्तरा वैणो दुविहा विरयाविरया, दुविहं तिविहाइण?हा hu~ti । वयमेगेगं छव्विहं गुणिअं दुगमिलिअ बत्तीसं ॥ 3 ॥ तिनि तिआ तिन्नि दुया, तिन्निक्किक्का य हुंति जोगेसु । तिदुइक्कं तिदुइक्कं, तिदुइक्कं चेव करणाई मणवयकाइयजोगे, करणे कारावणे अणुमईए । इक्कगदुगतिगजोगे, सत्ता सत्तेव इगुवन्ना पढमिक्को तिन्नि तिआ, दुन्नि नवा तिन्नि दो नवा चेव । कालतिगेण य सहिया, सीआलं होइ भंगसंयं पंचाणुव्वयगुणिअं, सीआलसयं तु नवरि जाणाहि । सत्तसया पणतीसा, सावयवयगहणकालम्मि सीआलं भंगसयं, जस्स विसुद्धीइ होइ उवलद्धं । सो खलु पच्चक्खाणे, कुंसलो सेसा अकुसला य दुविहतिविहाइ छ च्चिय, तेसिं भेया कमेणिमे हुंति । पढमिक्को दुन्नि तिआ, दुगेगदोछक्क इगवीसं एगवए छ ब्भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअपयवुड्डीए, सत्तगुणा छज्जुआ कमसो इगवीसं खलु भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति च्चिअ बावीसगुणा, इगवीसं पक्खिवेयव्वा ॥ 11 ॥ ॥ 8 ॥ 201 Page #281 -------------------------------------------------------------------------- ________________ // 12 // // 14 // // 15 // // 16 // // 17 // एगवए नव भंगा, निद्दिट्ठा सावयाण जे सुत्ते । ति चिअ दसगुण काउं, नव पक्खेवम्मि कायव्वा इगुवन्नं खलु भंगा, निद्दिवा सावयाण जे सुत्ते । ति चिअ पंचासगुणा, इगुवनं पक्खिवेयव्वा एगाई एगुत्तर, पत्तेअ वयम्मि उवरि प्क्खेवो। इक्विक्कहाणि अवसाणसंखया हुंति स्ण्जोगा। उभयमुहं रासिदुर्ग, हिडिल्लाणंतरेण भय पढमं । लद्धहरासिविभत्ते, तस्सुवरि गुणिंतु संजोगा अहवा पयाणि ठविउं, अक्खे चित्तूण चारणं कुज्जा । इक्कगदुगाइजोगा, भंगाणं संख कायव्वा बारस छावट्ठी विअ, वीसहिया दो य पंच नव चौरो । दो नव सत्तय चौ दुन्नि नवय दो नवय सत्तेव पण नव चौरो वीसा, य दुन्नि छावढि बारसिको y। सावयभंगाणमिमे, सव्वाण वि हुंति गुणकारा छ च्चेव य छत्तीसा, सोलदुगं चेव छनवदुगैक्कं । छस्सत्तसत्तसत्तय, छप्पन्न छसट्ठि चउछठे छत्तीसा नवनउई, सत्तावीसा य सोल छनउई । सत्त य सोलस भंगा, अट्ठमठाणे विआणाहि छाणउई बावत्तरि, सत्तदुसुन्निक hu~ti नवमम्मि । छावत्तरि इगसट्ठी, छायाला सुन्न छ च्चेव छप्पन्नसुन्नसत्तय, नवसत्तावीस तह य छत्तीसा । छत्तीसा तेवीसा, अडहत्तरि छहत्तरिगवीसा दुविहतिविहेण पढमो, दुविहं दुविहेण बीअओ होइ । दुविहं एगविहेणं, एगविहं चेव तिविहेणं 202 ॥ 18 ॥ ॥ 19 // // 20 // // 21 // // 22 // // 23 // Page #282 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // एगविहं दुविहेणं, इविक्कविहेण छ?o होइ । उत्तरगुणसत्तमओ, अट्ठमओ अविरओ होइ पंचण्हमणुवयाणं, इक्कगद्गतिगचउक्कपणगेहि । पंचगदसदसपणैक्कगो अ संजोगनायव्वा छ च्चैव य छत्तीसा, सोलदुगं चेव छनवदुगैक्कं । छगसत्तसत्तसत्तय, पंचण्हवयाण गुणनपयं वयैक्कगसंजोगाण हुंति पंचण्ह तीसई भ्ण्गा। दुगसंजोगाण दसण्हं तिन्नि सट्ठी सया हुंति तिगसंजोगदसण्हं, भंगसया इक्वीसई सट्ठा । चउसंजोगप्पणगे, चउसट्ठिसयाणि असियाणि सत्तत्तरीसयाई, छसत्तराई तु पंचगे हुंति । उत्तरगुणाविरयमेलिआण जाणाहि सव्वग्गं । सोलस चेव सहस्सा, अट्ठसया चेव हुंति अत्त्त्थ्हिआ। एसो वयपिंडत्थो, दंसणमाई उ पडिमाओ पाणिवहमुसावाए, अदत्तमेहुणपरिग्गहे चेव । दिसिभोगदंडसमिई, देसे तह पोसहविभागे पढमवए छ ब्भंगा, अंडयालीसा य बीअव्य्भ्ण्गे। बायाला तिनि सया, तिमवयजोगम्मि नायव्वा चउत्थे चउवीससया, भंगाणं धीरपुरिसपन्नत्ता । अट्ठसया य छडुत्तरसहसा सोलसय पंचमए छटे वयम्मि सावय, अडयाला छस्सया उ नायव्वा । तह सत्तरं सहस्सा, भंगाणं लक्खमेगं तु सत्तमए बायाला, पंचसया हुंति shsteviisN। तह अटेवय लक्खा, भंगाणं हुंति नायव्वा ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 273 Page #283 -------------------------------------------------------------------------- ________________ // 36 // // 37 // // 38 // अट्ठमवयम्मि सावय, अट्ठसयाई तु सहसचउसट्ठी । सत्तावन्नं लक्खा, भंगाणं हुंति नायव्वा नवमे छसय छउत्तर, सहस्सतेवन तिन्नि लक्खाओ । चत्तारि अ कोडीओ, भंगाणं हुंति नायव्वा दसमे दो अडयाला, सहस्सपणहत्तरीइ बोधव्वा । . चउवीसं पुण लक्खा, अचवीसं तु कोडीओ सत्तसया बायाला, सहस्सछव्वीस तिहत्तरी लक्खा । सत्तनवय कोडीओ, कोडिसयं दसम अहिअम्मि तेरसकोडिसयाई, चुलसी य जुयाइ~ बारसय ल्क्खा। . सत्तासीय सहस्सा, दो अ सया तह दुरग्गा य इअ सावयाण छ्न्विग्वीसेगून्न्व्न्गुन्निएन्न्। बारसवयाण संजोगवित्थरं नाउमुज्जमह ॥ 39 ॥ . ॥ 40 // // 41 // 274 Page #284 -------------------------------------------------------------------------- ________________ श्री वर्द्धमानक्रमकमलोपजीविश्रीचक्रेश्वरसूरिविरचितम् ॥स्भाप्न्य्च्क्प्र्क्र्न्न्म् ॥ पंच सभा पन्नत्ता उववायसभा तहाभिसेयसभा । तैयाऽलंकारसभा ववसायसभा चउत्थी ओ ॥ 1 ॥ पंचमीया सोहम्मा देवो पढमाए~ तत्थ उववज्जे । आउस्संतो ! देवा बीयाए~'भिसिच्चई ते उ ॥ 2 ॥ तइयाएऽलंकरिज्जइ ववसायसभाए~ धम्मियं सत्थं । वायै तत्तो उत्तरपुरच्छिमम्मी दिसाभागे ॥ 3 ॥ सोहम्माए संठिय सिद्धाययणस्स वंदणनिमित्तं । चल्लै तत्तो हायै चेइयतणयाए वावीए. नंदापुक्खरणीए पुव्वद्दारेण पविसइ तत्तो । सिद्धाययणं तत्थ वि वच्चेइ जिणाण आलोए ॥ 5 ॥ आलोयम्मि पणामं करेइ पडिलेह लोमहत्थेणं । / ताओ पमज्ज गंधोदएण न्हावेइ सुरहेणं ॥ 6 ॥ कासाईए गायाई लूहई चंदणेण लिंपइ y। . अहयाई जुयलयाई नियंसई देवदूसाणं पकरै पुप्फारुहणं मल्लारुहणं च गंधआरुहणं । पुन्नाणं कलसाणं वत्थाभरणाण आरुहणं ॥ 8 ॥ पकरेइ सुविउलघणपमाणमालाउलं च फुल्लहरं । करयलपब्भट्ठदसाद्धवनकुसुमुक्करं किरै ॥ 9 ॥ जिणपडिमाणं पुरओ रययामयएहिं सहाच्छेहिं । अच्छरसतंदुलेहिं तुसारगोखीरसेएहिं ॥ 10 ॥ दप्पण 1 भद्दासण 2 वद्धमाण 3 वरकलस 4 मच्छ5 सिरिवच्छा 6 / सोत्थिय 7 नंदावते 8 लिहेइ अट्ठमगंलए ॥ 11 ॥ ॥ 7 ॥ Page #285 -------------------------------------------------------------------------- ________________ धूवकडुच्छुयएणं धूवं दाऊण जिणवरिंदाणं । . अट्ठसएणं सुविसुद्धगंथवित्तेहि संथुणै ॥ 12 ॥ देवाहिदेव परमेसर ! वीयराय, सव्वण्णु तित्थयर सिद्ध महाणुभाव । तेलोक्कनाह मुणिपुंगव वद्धमाण, गंभीरधीर सुचिरं जय देवदेव ॥ 13 सत्तटुपयाई ओसरित्तु अंचेइ वामश्2आणुं तु । दाहिणजाणुं धरणीयलंसि किच्चा सुभत्तीए ॥ 14 ॥ तिक्खुत्तो मुद्धाणं भूमिए~ निहित्तु ईसि नमैत्ता । अंजलिमौलियहत्थो सक्कथयं भणिय वंदेइ ॥ 15 ॥ . वंदित्ता नीहरई दाहिणदारेण गब्भगेहाओ । ' दाहिणमुहमंडवमज्झभाययं तत्थ पूएइ ॥ 16 ॥ पच्छिमदारं तत्तो दाहिणमुहमंडवस्स पूएइ । तो उत्तरिल्लखंभे पूयै तम्मंडवट्ठियओ ॥ 17 ॥ . पुव्वं दारं पूयै दाहिणमुहमंडवस्स तणयं तु । मुहमंडवस्स तणियं दाहिणवारं पि पूएइ ॥ 18 ॥ तेणं चिय नीहरई तो दाहिणपेच्छमंडवयमझं । पच्छिमदारं तत्तो उतरिलखंभे उ पुव्विल्लं . ॥ 19 ॥ तत्तो दाहिणदारं पूएइत्तुं च नीहरै तेणं । तत्तो दाहिणचेइयर्थभं पूएइ संतप्पा ॥ 20 ॥ थुभाभिमुहीओ चउदिसि पि (तत्थ) चत्तारि संति जिणपडिमा । तासि पढमं पच्चित्थिमिल्लपडिमं नमसेइ ॥ 21 ॥ तो उत्तरिल्लपडिमं वंदै तत्तो उ पुव्वतणयं तु । ' तत्तो दाहिणपडिमं थूयै अंचेइ वंदेइ - ॥ 22 ॥ दाहिणचेइयरुक्खे दाहिणचेइयधयं च दाहिणया । नंदा पुक्खरणी वि य पूयै अंचेइ संतप्पा ॥ 23 ॥ 2 पदई 20 Page #286 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // . // 29 // तत्तो सिद्धाययणं पयाहिणीकरिय जाइ उत्तरियं । नंदा पुक्खरणी चेइयरुक्ख चेइयधयं रम्म चेइयथूभं तस्संमुहाउ पडिमाउ पुव्व्नीईए। वंदित्ता पविसेई उत्तरपेच्छणयमंडवए तत्थ वि पुवकमेणं पूयै दाराई पविसइ तत्तो । उत्तरमुहमंडवए तत्थ वि पुव्वं व दाराइं पूइत्ता नीहरई सिद्धाययणस्स पुव्वदारेणं । पविसेइ पुव्वमुहमंडवम्मि पूएइ तम्मज्झं दाहिणदारं थंभाण पंतिया पच्छिमाइ उत्तरियं । दारं पूयै पुव्वं दुवारयं तं पि पूएइ तेणं चिय नीहरई पुव्वपेच्छणयमंडवे सव्वे । पुष्वमुहमंडवे iva karei to ei pubville चेइयथूभे तत्थ वि पुव्वकमेणं जिणाण पडिमाउ । पूइत्ता चीरुक्खं चेइध्मयं नंदीवावी य सोहम्माए~ सभाए पुव्वद्दारेण पविसई तत्तो । मझे धयचेइखंभे वैरामयगोलवट्टेसु जिणसकहाओ पूयै थंभं पूइत्तु देवसयणीयं । खुड्डागमहिंदज्झय पहरणकोसं च सुंवालं सोहम्मसभागब्भं पूइत्ता जाइ तत्थ पडिमाए । उववायसभाए~ तओ हरगं अंचित्तु बीयाए अभिसेयाए वच्चै तत्तोऽलंकारियाए तैयाए । तत्तो. ववसायाए सभाए~ पूएइ वरपोत्थं तत्तो सोहम्मसभापुरच्छिमिल्लाए न्ण्द्नामाए। पुक्खरिणीए मज्जिय सज्जो बलिसज्जणं करै ॥ 30 ॥ ॥ 31 // // 32 // // 34 // // 35 // Page #287 -------------------------------------------------------------------------- ________________ // 36 // .. // 37 // // 38 // // 39 // देवा देवीओ वि य सिंघाडगमाइ तत्थ पूयंति । / तम्मि कए सम्माणे पविसइ पुव्विल्लदारेणं . . सोहम्माए~ सभाए निसीय सिंहासणम्मि र्म्म्म्मि। पुव्वाभिमुहो तत्तो सामाणियपभी परिवारो पुरओ निसीयै पहरणवावडहत्थो पसंतमुहसोहो । जय जय नंदा जय जय भद्दा ई जंपिरो रम्मो इय पुव्वसुकयकम्माणुभावजणियं विसिट्ठविसयसुहं । भुंजतो वरसरसच्छराहिं सद्धिं गमै कालं. सिद्धाययणगमेणं मुहमंडवपभी वित्थरो स्व्वो। पायं पंचसभासु वि उववायाईसु विनेओ सव्वेसि दुवाराणं तह चीरुक्खाइयाण उवरिम्मि । छत्ताइछत्तधयमंगलाई सव्वत्थ नेयाई । एसो सुरकिच्चविही उवंगरायप्पसेणईयाओ । भणिओ अहिणवजायाण सव्व इंदाण देवाणं सिरिवद्धमाणसूरीण पायकमलेसु भमरसरिसेहिं । सिरिचक्केसरसूरीहिं भासियमिणं पगरणममेयं ॥ 40 ॥ ॥ 41 // // 42 // // 43 // 278 Page #288 -------------------------------------------------------------------------- ________________ // 4 // श्रीहर्षकुलगणिविरचितः ॥क्विक्ल्प्द्रुम्ः ॥ ॥ 1 ॥ अनुबन्धफलप्रकाशः प्रथमः पल्लवः ॥ अह~ प्रणम्य श्रीसिद्धहेमलक्षणसङ्गताः । साभिधेयाः प्रकाश्यन्ते पद्यबन्धेन धातवः ॥ 1 ॥ आदौ वक्ष्येऽनुबन्धानां सर्वधातुनिवासिनाम् । फलानि, तेष्वकारःस्यात् सुखोच्चाराय जीववत् ॥ 2 ॥ आकार आदित 4-4-71 इतीनिषेधाय क्तयोर्भवेत् । मिन्नवद्वेनिषेधादिहेतुश्चारम्भभावयोः ॥ 3 ॥ प्रमेदितः प्रमिन्नश्च यथा मिन्नं च मेदितम् । अनेनेति नवा 4-4-72 भावारम्भ इत्यत्र कीर्तितः इकार इङितः 3-3-22 कर्त्तर्यात्मनेपदसूचकः । एधतेवदीकारस्तु व्यक्तोभयपदात्मकः ईगितस्सूत्रनिर्दिष्टो 3-3-95 यजते यजतीतिवत् । उति स्वरानन्दतिवन्नोऽन्तं इत्युदितः 4-4-98 स्वरात् ॥ 6 ॥ अङ्क्त्वाऽञ्चित्वावदूः क्त्वायामूदितो 4-4-42 वेति वेटफलः । अचखाददुपान्त्यस्येत्युपान्त्यहस्वनाश 4-2-35 ऋत् ॥ 7 ॥ ऋकारोऽदर्शदद्राक्षीद् ऋदिच्छ्वीत्यङ् विकल्पकृत् 3-4-65 / ऌदिद्युतादीत्यङ्सूची 3-4-64 लुत्परस्मैपदेऽगमत् ॥ 8 ॥ न श्व्यादि 4-3-49 सिच्येदिद् वृद्धेर्भावायाह्सीदिव्। इडभावः क्तयोरैदित् डीयश्व्यैदीति 4-4-61 चित्तवत् ॥ 9 ॥ सूयत्येति 4-2-70 क्तयोस्तो न ओदिति स्यात्प्रवाणवत् । धूगोदीत्यशिति 4-4-38 स्तादौ वेट क्षान्ता क्षमितावदौत् ॥ 10 ॥ एकस्वरादिति 4-4-56. स्ताद्यशिति स्यादिडभावकृत् । अनुस्वारः प्रवातावत्स्वरेत इति संस्थिताः ॥ 11 ॥ 279 मा Page #289 -------------------------------------------------------------------------- ________________ अदादिज्ञापकः कः शित्यत्र न प्रत्ययोऽत्तिवत् । कर्तर्यनद्भ्य 3-4-71 इत्युक्तेर्यङ्लुबन्ता अदादिवत् ॥ 12 ॥ स्यागित्युभयतोभाषा करोति कुरुते यथा । ईगीति, 3-3-95 ङिति गातेवदिङितेत्यात्मनेपदम् 3-3-22 13 दिवाद्यावेदकश्चोऽत्र दिवादेः 3-4-72 श्यः स्यतीतिवत् । / ज्ञानेच्छार्चेति 5-2-92 जीति क्त:सत्यर्थे मित्ररूपवत् ॥ 14 ॥ स्वादिसूची टकारोऽत्र स्वादेः 3-4-75 श्नुः स्याद्धिनोतिवत् । ड्यर्थः स्तनन्धयीत्यादौ ट्धमत्राणति 2-4-20 टित् ॥ 15 ॥ ट्वितोऽथुरित्यनेन 5-3-83 स्यादथुर्नदथुवत् ट्विति । ड्विति कृत्रिमवद् ज्ञेयो ड्वितस्त्रिमगिति त्रिमक् 5-3-84 ॥ 16 ॥ णः स्याच्चुरादये तत्र णिच् चुरादिभ्य 3-4-17 ईरयन् । स एव इण 2-1-51 इत्यादाविण्क्धातौ विशेषकृत् ॥ 17 ॥ तानुबन्धस्तुदाद्यर्थस्तुदादेः 3-4-81 शस्तुदामिवत् । रुधाद्यर्थं पिदत्र श्नो रुधां 3-4-82 स्वराद् रुणद्धिवत् ॥ 18 ॥ बवयोरेकता कान्ता दाम् दान इति मिद् भवेत् । / zrautyAdiSva'nyadAsaMjJAniSedhAyeva 4-2-108 यच्छति ॥ 19 ॥ तनादये य उस्तत्र 3-4-83 कृग्तनादेस्तनोतिवत् । दासंज्ञाभावकृतः स्यादवौदेत्यवदातवत् 3-3-5 ॥ 20 ॥ शित् क्रयादिज्ञापकोऽत्र श्ना 3-4-79 क्यादेः क्रीणातिवद् भवेत् । षानुबन्धोऽङ्प्रत्ययाय क्षमावत् स्यात्षितोऽङिति 5-3-107 21 व्यञ्जनेत इति प्रोक्ताः कण्ड्वादेर्यगसूयते 3-4-8 / . भ्वादयः शविकरणा उत्सगेणार्छतीतिवत् ॥ 22 ॥ इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेऽयमपूरि पल्लवः प्रथमः ॥ 23 ॥ 280 Page #290 -------------------------------------------------------------------------- ________________ // .2 // भ्वादिगणप्रकाशोः द्वितीयः पल्लवः ॥ क्वचिदादौ धातुः स्यात् क्वचिदर्थो बन्धसङ्गतेरुक्तिः । चः पूर्वसमुच्चयनेऽथादित्वन्तौ न पूर्वगतौ ॥ 24 ॥ अनिट्-परस्मैप्रभृतिः सर्वेषु स्वानुबन्धतः । ज्ञेयो विभागो धात्वन्तवर्णोक्तिः पूर्वमेव हि: ॥ 25 ॥ भू धातुः सत्तायामादन्ताः ष्ठां गतौ निवृत्तायाम् । घ्रां गन्धोपादाने म्नां अभ्यासेऽथ दाम् दाने ॥ 26 ॥ शब्दाग्नियोगयोर्मां पां पाने गाङ्गताविदन्ताः षट् । मिंङ् ईषद्धसने स्यादि गमने श्रिग् तु सेवायाम् ॥ 27 ॥ जिं जिं परिभूतौ क्षि क्षय ईदन्तौ वयोगतौ द्दीन्ग्। णीग् प्रापणे ह्युदन्ता दूं टुं शुं लुं मङ् च्युङ् ॥ 28 ॥ ज्युङ् प्लुङ् जुंङ् गमने रुंङ् रोषे च धुं स्थिरत्वगत्योः कुंङ् । उंङ गुंङ् धुंङ् डुङ् शब्दे सं प्रसवैश्वर्ययोहि ऊदन्तौ ॥ 29 ॥ पूङ् पवने मूङ् बन्धेऽथ ऋदन्ताः धुंग् धारणे भंग । भरणे डुइंग् करणे हंग् हृतौ स्मूं तु चिन्तायाम् ॥ 30 ॥ गू ग्रं तु सेचने सं गमने = प्रापणे च हू~ व्र्न्ने। ध्वं व्हं कौटिल्यार्थावौस्वं तु शब्दोपतापयुगे ॥ 31 ॥ धुंङ् तु अवध्वंसेऽथो ऋदन्तः प्लवनतरणयोस्तृः स्यात् । एदन्ता मेङ् प्रत्यर्पणेऽथ देंङ् पालने ट्धे पाने . ॥ 32 / / ऐदन्ता दें स्वप्ने । तृप्तौ निस्वने तु के गैं रैं। पाके ओवै . शोषे ख्य तु स्वदने स्यात् ॥ 33 ॥ गात्रविनामे म्लैं IM न्यङ्गकृतौ संक्षये तु 5 से क्स्सइ। . ग्लैं हर्षक्षयणे ध्यै चिन्तायां शोधने दैव् ॥ 34 ॥ 281 Page #291 -------------------------------------------------------------------------- ________________ श्यङ् गमने प्यङ् वृद्धौ ष्ट्य स्त्यै सङ्घातशब्दयोः ष्णें तुः। वेष्टनके 3G पालन इह कान्ताः फक्क नीचगतौ ॥ 35 ॥ तक हसने शुक गमने ककि लौल्ये बुक्क भाषणे हिक्की। अव्यक्तवाचि तकु कृच्छ्रजीवने सेचने शीकृङ् ॥ 36 ॥ देकृङ् धेकृङ् शब्दोत्साहेऽकुङ् लक्षणे शकुङ्. रेकृन्ग्। शङ्कार्थे कुकि वृकि तु ग्रहणार्थे दर्शने लोकृङ् ॥ 37 ॥ ककुङ् श्वकुङ् बकुङ् अकुङ् श्लकुङ् ष्वष्कि वस्कि मस्कि तिकि। ढौकृङ् त्रौकृङ् टीकृङ् स्रेकृङ् सेकृङ् टिकि गतौ स्युः॥ 38 ॥ श्लोकङ् सङ्घातार्थे कौटिल्ये वकुङ् मकुङ् भूषायाम् । चकि तृप्तिप्रतिघातार्थयोर्द्वियुगविंशतिः खान्ताः ॥ 39 ॥ शाख श्लाख व्याप्तौ कक्ख हसे राख लाख ओख्युत्ः। द्राक्ष धाल विशोषालमर्थयोरुख णख नखश्रित् ॥ 40 ॥ वख मख रख लख मखु रखु लखु रिखु इख ईखु इखु गतौ गान्ताः । valga ragu lagu tagu zragu agu zlagu svagu vagu maguzrit // 41 // ugu igu rigu ligu gamane tvagu kampe चाथ युगु जुगु वुगुः स्युः । वर्जन इहाथ घान्ता गग्घ हासे पालने तु दघु ॥ 42 ॥ अघुङ् वघुङ वेगार्थों कैतवे च मघुङ् mtH। . राघुङ् लाघृङ् तु सामर्थ्य द्राघृङ् कदर्थने च वै ॥ 43 ॥ रघुङ् लघुङ् गतौ श्लाघृङ् कत्थने लघु shossnne। आघ्राणे शिघु चान्तास्तु डुयाग्याचनार्थकः ॥ 44 ॥ कुच शब्दे तारे स्यादपनयने लुञ्च अर्च पूजायाम् । अञ्च् गतौ च वञ्चू चञ्चू तञ्चू मुचू त्वञ्चू ॥ 45 ॥ मञ्चू मुञ्चू मुञ्चू म्लुचू ग्लुचू गतौ हि षश्चामि । शुच शोके क्रुञ्च गतौ कुञ्च च कौटिल्यतानवयोः ॥ 46 ॥ 282 Page #292 -------------------------------------------------------------------------- ________________ अञ्चूग् गमननिनादाव्यक्त्योः षचि सेचने कचि तु बन्धे । दीप्तौ च कचुङ् वर्चि तु दीप्तौ श्वचु श्वचि गमार्थों ॥ 47 ॥ पचुङ् व्यक्तीकरणे ष्टुचि प्रसादेऽथ दर्शने लो । मचि मुचुङ् कल्कने मचुङ् धारणोच्छायपूजनेषु च वै ॥ 48 ॥ स्तेये ग्लुचू चू डुपचीष् पाके व्यक्तवाचि तु शचि स्यात् । छन्ता हीछ व्रीडे हुर्छा कौटिल्य आछु आयामे ॥ 49 ॥ स्फुर्छ स्मुर्छ विस्मृत्येऔ~ लछ लाछु लक्षणे म्लेछ । अव्यक्तवाचि मुर्छा मोहसमुछाययोः प्रमादे तु ॥ 50 ॥ युछ वाछु त्विच्छायां जान्तास्तिजि तु क्षमानिशानयुगे । एजुङ् भ्राजि भ्रेजुङ् राजग् टुभ्राजी दीप्तौ स्युः ॥ 51 ॥ रञ्जी रागेऽथ भश्2I सेवायां स्यादिजुङ् धृजु ध्व्जुयुग्। ध्वज धृज वज ध्रज ध्रजु षस्ज व्रज युग्गतावज तु ॥ 52 ॥ क्षेपे च ट्वोस्फूर्जा वज्रनिनादे कुजू खुजू स्तेये। खजु गतिवैकल्यार्थे खर्ज स्याद्व्यथनमार्जनयोः ॥ 53 ॥ जज जजु युद्धे लज लजु तर्ज स्याद्भर्त्सनेऽथ लाजयुतः । लाजुरपि भर्जने चैतृ कम्पने तुज तु हिंसायाम् ॥ 54 ॥ तुजु बलने चाव्यक्ते शब्दे गुज कूज गुजुयुतः क्षीज । गर्ज गृजु गजु गृजश्रित् मुज मुजु मृज मज निनादार्थाः ॥ 55 ॥ गज मदने च व्यथने तु कर्ज मन्थे खज त्यजं हानौ । ईजि तु गतिकुत्सनयोजुङ् भृजैङ् भर्जने ऋजि तु ॥ 56 ॥ अर्जनगमनस्थानार्जनेषु सर्जार्ज अर्जने स्याताम् । षजं सङ्गे टान्ताः स्फुट स्फुट विशरणे स्याताम् ॥ 57 ॥ . स्फुटि विकसनेऽट्टि हिंसातिक्रमयोर्गोष्टि लोष्टि सङ्घाते । घट्टि तु चलने चेष्टि तु चेष्टायां रुटु लुटु स्तेये ॥ 58 ॥ 283 Page #293 -------------------------------------------------------------------------- ________________ जट झट सङ्घाते पिट शब्दे चावरणवर्षयोस्तु क्त्ते। . शट विशरणगमनरुजावसादनेषु ध्वनौ तु विट ॥ 59 ॥ वट वेष्टि वेष्टने किट खिट उत्तासे प्रमईने तु मुत्त्। . तट उच्छाये हेट तु बाधायां भट भृतौ चिट प्रैष्ये । ॥ 60 ॥ अट पट इट किट कट कटु कटे गतौ णट नृत्तौ खट तु काक्षे । / षट अवयवे लुट स्याद्विलोटने कुटु तु वैकल्ये ॥ 61 ॥ चुट चुटु अल्पीभावे हट दीप्तौ वटु विभाजने लट तु । . परिभाषणशैशवयोरथ रट परिभाषणे रेट्टग् . ॥ 6 ॥ प्रणये च शिट षिट द्वावनादृतौ ठान्तका अठुङ्गमने । कठुङ मठुङ् शोकार्थों बाधायां हेठि एठि द्वौ ॥ 63 ॥ परिभाषणे रठ स्याद् व्यक्तायां वाचि पठ वठ स्थौल्ये । मठ मदनिवासयोश्च प्रोक्तः कठ कृच्छ्रजीवनके ॥ 64 ॥ उठ रुठ लुठ उपघाते अठ रुठु गमनेऽथ हठ ब्लात्कारे। पिठ हिंसासंक्लेशार्थयोः शंठ व्याजकरणे च . ॥ 5 ॥ शुठ गमनप्रतिघाते कुठु लुठु आलस्यके च शुठु शोषे । मुठुङ् तु पलायने स्याद् वठुङ् भवेदेकचर्यायाम् ॥ 66 ॥ डान्तास्तुडुङ् प्रमये चडुङ् तु कोपेऽथ शौर्3a गर्वार्थः । खुडुङ् गतेर्वैकल्ये कडुङ् मदे खडुङ् मन्थार्थः ॥ 67 ॥ tur3a tUr3a तोडनार्थे क्रीर्3a विहारेऽथ मडु विभूषायाम् । अड उद्यमे पुडु स्यात्प्रमईने खण्डने च मुडु ॥ 68 ॥ गडु तु वदनैकदेशे मेड्युतमेर्3a lor3a तथा । . म्लेड भवेन्दुमादे हुड हूड हूड हौर्3a गतौ हट हट दौड gatau ॥ 69 ॥ roDyutaraur3a taur3a त्वानादरे कडु मदे लड विलासे । यौर्3a तु सम्बन्धे विड आक्रोशे कडु कार्कश्ये ' ॥ 70 ॥ 284 Page #294 -------------------------------------------------------------------------- ________________ हुडुङ् पिडुङ् सङ्घाते शडुङ् रुजायां च पडुङ् गमनार्थः । शाडङ् श्लाघायां स्यात् द्राडङ् ध्राडङ् विशरणार्थों ॥ 71 ॥ वाडङ् आप्लाव्यार्थे तडुङ् भवेत्ताडने भुडुङ् वरणे । मुडुङ् इति मार्जनार्थे हेडङ् होडङ् अनादरणे ॥ 72 ॥ हिडुङ् गमने च अड्ड स्यादभियोगेऽथ चुड्ड हाव्कृतौ। भडुङ् परिभाषणार्थो मडुङ् बडुङ् वेष्टने कुडुङ् दाहे ॥ 73 ॥ खोर्3a प्रतिघातेऽथो णान्ता स्याद्वर्णगमनयोः शोण । घुणि घूणि भ्रमणार्थों पणि तु व्यवहारस्तुत्योः स्यात् ॥ 74 ॥ अण रण वण बण भण मण धण व्रण भ्रण कण क्वण ध्वणयुग । ध्रण चण शब्दे पैतृ श्लेषगतिप्रेरणेष्वथो ओण ॥ 75 ॥ अपनयने घिणुङ् घुणुङ् घृणुङ् ग्रहणेऽथ वेग् ज्ञ्याने। चिन्तायां वादित्रादाने गमने निशामनेऽपि स्यात् ॥ 76 ॥ श्रोण श्लोण स्यातां सङ्घाते तान्तकाः कित निवासे । जुतृङ् युतृङ् दीप्त्यर्थौ यतैङ् प्रयत्ने चतेग् तु यान्य्चायाम्॥ 77 ॥ संज्ञाने तु चितै स्यात् च्युत आसेचनेऽत सततगतौ । चुत चुत् श्च्युत् क्षरणे जुत् तु भासने ख्यातः ॥ 78 ॥ अतु बन्धने ऋत घृणागमनस्पर्द्धषु पञ्चदश थान्ताः । कुथु मन्थ मान्थ पुथु लुथु मथु हिंसाबाधयोर्जेयाः ॥ 79 ॥ नाथङ् उपतापाशीर्याञ्चैश्वर्येषु कत्थि तु.श्लाघे । प्रोग् पर्याप्तौ स्यात् वेथङ् युतविशृङ् याञ्चायाम् ॥ 80 / / कौटिल्ये ग्रथुङ् स्यात् शैथिल्ये श्रथुङ मिश्रृग् मतिवधयोः । मेथग् सङ्गे चाथो दान्ता ज्ञेयास्त्रिपञ्चाशत् - ॥ 81 ॥ णिदु कुत्सायामथ रद विलेखने नर्द गर्द गर्द र्खे। अव्यक्तभाषणे णदसंयुक्ता शिक्ष्विदा धातुः ॥ 82 ॥ 285 Page #295 -------------------------------------------------------------------------- ________________ कर्द तु कुत्सितशब्दे हिंसायां तर्द खर्द दशने स्यात् । चदु दीप्त्याह्लादनयोः क्लिदु इति परिदेवने ख्यातः ॥ 83 ॥ कदुयुक्क्ल दु आमन्त्रणरोदनयोर्विदुः स्मृतोऽवयवे । स्कन्दं गतिशोषणयोष्टुनदु समृद्धौ बद स्थैर्ये ॥ 84 ॥ खद हिंसायां च गद व्यक्तायां वाचि भक्षणे खादृ । .. अर्द तु गतिपाचनयोस्त्रदु चेष्टायामदु तु बन्धे ॥ 85 ॥ इदु परमैश्वर्ये स्यादाप्रवणे स्कुदुङ् षूदि तु क्षरणे । प्रोक्ता वदुङ स्तुत्यभिवादनयोर्भदुङ् सुखशुभयोः ॥ 86 ॥ . स्पदुङ् तु किञ्चिच्चलने क्लिदुङ् तु परिदेवने श्विदुङ् श्वैत्ये । मदुङ् स्तुतौ प्रमोदे स्वप्ने गमने मदार्थेऽपि ॥ 87 ॥ हादि तु शब्दे ह्लादैङ् सुखे च गुदि गुदि कुर्दि केल्याः । पदि तु कुत्सितशब्दे ददि दाने मुदि तु हर्षे स्यात् ॥ 88 ॥ स्वदि ष्वदियुग् स्वादि तु आस्वादन उदि खेलनार्थे स्यात् । / मानेऽपि हदि तु पुरीषोत्सर्गे याचने तु चदेग् ॥ 89 ॥ णेदृग् णिदृग् द्वितयं स्यात्कुत्सासन्निकर्षयोः प्रोक्तम् । ओबुन्दग् आलोचे मेधावधयोमिदृग् मेदृग् . ॥ 90 ॥ धान्ताः षिधू गमार्थे षिधौ तु माङ्गल्यशास्त्रयोरुक्तः । एधि तु वृद्धौ स्पर्द्धि तु सङ्घर्षे बन्धने तु बधि ॥ 91 ॥ गाधृङ् भवेत्प्रतिष्ठालिप्साग्रन्थेषु धारणे तु द्धि। मेधृग् सङ्गमहिंसामतिषून्दार्थो शृधूग मृधूम् ॥ 92 ॥ नाधृङ् नाथङ् वत् स्याद् बुधृग् बोधे रोटने बाधृन्ग्। शुन्ध तु शुद्धौ नान्ताः पनि स्तुतौ मानि पूजायाम् ॥ 93 ॥ वन षन भक्तौ स्वन वन धन ध्वन स्तन चन स्वनार्थाः स्युः। शानी तु तेजने स्याद्दानी अवखण्डनेऽथ खनूग् ॥ 94 ॥ 280 Page #296 -------------------------------------------------------------------------- ________________ अवदारणे कनै तु प्रकाशशोभागतिष्वथो पान्ताः । रप लप जल्प व्यक्ते वचने जप मानसे च स्यात् ॥ 95 ॥ धूप तपं सन्तापे त्रुप तुम्प त्रुम्प तुप तु हिण्सायाम्। सृप्लं गतौ चुप स्यान्मन्दायां रक्षणे तु गुपौ ॥ 96 / / तिपृङ् ष्टिपृङ् ष्टेपृङ् क्षरणे तेपृङ् तु कम्पने चोक्तः । गुपि गोपनकुत्सनयोग्-पृङ् दैन्ये च चलने च ॥ 97 ॥ केपृङ् कपुङ् टुवेपृङ् गेपृङ् चलने त्रपौषि लज्जायाम् । मेपृङ् रेपृङ् लेपृङ् गमने चप सान्त्वनेऽथ शपीं ॥ 98 ॥ आक्रोशेऽथ षपस्यात् समवाये फान्तकास्तुफ त्रुम्फ । त्रुफ तुम्फ हिंसने रफ रफु वर्फ गतावथो बान्ताः ॥ 99 ॥ अर्ब रब कर्ब खर्ब तु गर्बयुतश्चर्ब तर्ब नर्ब रिबु । पर्बयुतबर्ब शर्ब तु पर्ब तथा सर्व गमनार्थाः ॥ 100 ॥ लुबु तुबु तु अर्दने चुब् मुखसंयोगेऽथ कुबु समाच्छादे । अबुङ बुङ् शब्दार्थों लबुडू अवलंसने च स्यात् ॥ 101 ॥ क्लीबृङ् धाआभावे क्षीबृङ् तु मदे कबृङ् तु वर्णे स्यात् । भान्ताः सृभू षिभू सृभू त्रिभू भर्भ हिंसायाम् ॥ 102 ॥ शीभृङ् चीभृङ् शल्भि श्लाघायां वल्भि भोजनार्थेऽथ । डुलभिष् प्राप्त्यर्थे ष्टभुङ् स्कभुङ् ष्टभूङ् स्तम्भे ॥ 103 ॥ , रेभृङ् अभुङ् रभुङ् युग् लभुङ् निनादे एभि तु राभस्ये । जभुङ् जभैङ् जुभुङ् स्युर्गात्रविनामेऽथ गल्भि धाष्टथै स्यात् ॥ 104 ॥ सुरते यभं जभ द्वौ शुम्भ तु वधकथनयोरथो मान्ताः । अम हम्म द्रम गम्लं मीम गतावुपरमे तु यमूं ॥ 105 ॥ टम षम वैक्लव्यार्थौ स्यमू निनादे तथाऽम भजने च । प्रत्वे तु णमं स्यात् पादत्यासे क्रमू धातुः ॥ 106 ॥ .. .. 287 Page #297 -------------------------------------------------------------------------- ________________ प्रोक्ताश्चमू छमूयुग् जमू झमूश्रिग्जिमू च निघसार्थाः । भामि क्रोधे कान्तौ कमूङ् सहने क्षमौष्यथो यान्ताः ॥ 107 ॥ ओप्यायैङ् स्फायैङ् युग् वृद्धावूयैङ् तन्तुसन्ताने । क्नूयैङ् शब्दोन्दनयोस्तायङ् सन्तानपालनयोः ॥ 108 ॥ तयि णयि रक्षणगत्योर्दयि हिंसादहनयोश्च दानेऽपि । अयि वयि पयि मयि नयि चयि रयि गमनार्था अथो पूयैन्ग्॥ 109 ॥ दुर्गन्धकविशरणयोः sUya'yatAvIrya ईर्घ्य IOau~ / हय हर्य गतिक्लान्त्योः शुच्यै चुच्यै अभिषवार्थों ॥ 110 ॥ मव्य तु बन्धे क्ष्मायैङ् विधूननेऽथो निशामनार्चनयोः । चायग् व्ययी तु गमने रान्ता: त्सर कैतवगतौ स्यात् ॥ 111 / / क्मर कौटिल्ये धोक्रं तु गतिचातुर्येऽभ्र मभ्र बभ्र गतौ । चर भक्षणे च धातुः खोक्रं तु गमनप्रतीघाते ॥ 112 ॥ लान्ताः पञ्चाशत् स्युर्दल त्रिफला 'विशरणे गल न्यादे । शूल रुजायां कूल. तु वरणे मूल प्रतिष्ठायाम् . ॥ 113 ॥ मील श्मील स्मील मील निमेषेऽथ णील वर्णार्थः । . शील समाधौ कील तु बन्धे पील प्रतिष्टम्भे ॥ 114 ॥ फल निष्पत्तौ तूल तु निष्कर्षे फुल्ल विकसनार्थः स्यात् । श्वल्ल श्वल शीघ्रगतौ चुल्ल स्याद् हावकरणार्थः ॥ 115 ॥ चिल्ल तु शैथिल्ये च स्खल खेल क्वेल केल वेल तथा । चेल चलने च खल सञ्चये च इह पूल सङ्घाते ॥ 116 ॥ पेल तिल फेल शेलश्रित् च सेल वेहुल सल तिल्ल स्युः । / पल्ल वेल्ल गमनेऽली भूषणपूणतानिषेधेषु ॥ 117 ॥ वलि वल्लि तु संवरणे शलि चलने चाथ कल्लिं मौनार्थे । मलि मल्लि धारणार्थो कलि सङ्ख्याशब्दयोरुक्तः । ॥ 118 ॥ 288 Page #298 -------------------------------------------------------------------------- ________________ भलि भल्लि तु परिभाषणहिंसादनेष्वथो वकारान्ताः । पर्वयुतपूर्व मर्व प्रपूरणे चर्व अदनार्थे ॥ 119 ॥ कर्वयुतखर्व गर्व तु दार्था मर्व धवु शव धविश्रित् । रेवङ् गमने धावृग् शुद्धौ चाथोद्यमे गुर्वै ॥ 120 ॥ उर्वे तुर्वे थुर्वै दुवै धुर्वे तथाऽर्व जुर्वैयुम् । शर्वयुतभर्व कदने मुर्वे मव बन्धने ख्याती ॥ 121 ॥ अव रक्षणे प्रवेशे तृप्तौ कान्तौ गतौ क्रियादीप्त्योः । अवगमने च प्रीतौ स्वाम्यर्थे याचने श्रवणे ॥ 122 ॥ हिंसायामिच्छायां वृद्धावालिङ्गने तथाऽवाप्तौ । दहने भावे प्रोक्तः ष्ठिवू क्षिवू निरसने स्याताम् ॥ 123 ॥ जीव असुधारणे स्यात् पिवु मिवु निवु सेचनेऽथ पीवश्रित् । मीवयुततीव णीव च नीव स्थौल्ये हिवु दिवुश्रित् ॥ 124 ॥ जिवु संप्रीणन इवु तु व्याप्तौ चादानसंवरणयोस्तु । चीवृङ् तेवृङ् देवृङ् द्वौ स्यातां देवनार्थेऽत्र ॥ 125 ॥ षेवृङ् सेवृङ् केवृङ् खेवृङ् गेवृङ् तथा च पेवृझ्युम् । ग्लेवृङ् प्लेवृङ् म्लेवृङ् स्युः सेवनेऽथ दश शान्ताः ॥ 126 ॥ कश शब्देऽथो मिश मंश रोषार्थे चाथ णिश समाधौ स्यात् । दाशृग दानेऽथ शश प्लुतिगमने प्रेक्षणे दृशं ॥ 127 ॥ दंशं दशने काशृङ् प्रभासने क्लेशि बाधने षान्ताः । भाषि च वचसि व्यक्ते कान्तीकरणे घुषुङ् प्रोक्तः ॥ 128 ॥ . गेषङ् अन्विच्छायामीषि तु दर्शने गतौ वधार्थेऽपि । . हेषङ् रेषङ् वाच्यव्यक्तायां पर्षि तु स्नेहे ॥ 129 ॥ . 280 Page #299 -------------------------------------------------------------------------- ________________ / पघाताहसयाः । जेषङ् णेषङ् एषङ् हेषङ् गमने भये तु भेषग् स्यात् । कष शिष जष झष वष मष मुष रुष रिष यूष जूष शष चष तु । हिंसर्थ मूष अलङ्काउथ हयू अलीकार्थः ॥ 130 ॥ जिष् विषू मिषू निषू वृषू पृषु तु सेचने । मृष् तु सहने चोषू श्रिषू श्लिषू पुषू प्लुष ॥ 131 ॥ दाहे घृषू तु संघर्षे वृषू संङ्घातहिंसयोः । ईष उञ्छे लूष मूष स्तेये कृषं विलेखने । ॥ 132 ॥ अदने चषी पषी तु स्यात् स्पर्शनबाधयोश्छषी हनने । दप्तौ त्विषीं तथाऽषी स्याद् गत्यादानयोश्च हि झषी तु ॥ 133 / / चीवृगवत् पूष भवेद् वृद्धौ सान्ता असी अषी तुल्ये । इस रस तुस ह्रसश्रित् रासृङ् NAsRG'ninAdArthAH // 134 // भवति शसू हिंसायां शंसूस्तवने च तसु अलङ्कारे । घस्लुं अदनेऽथ हसे हसने संसूङ् प्रमादार्थः ॥ 135 ॥ पिसृ पेस वेसृ गमने णसि कौटिल्ये ग्रसूङ् ग्लसूङ् अदने । कासृङ् खकुत्सायामाङ् पूर्वः शसुङ् इच्छायाम् । ॥ 136 ॥ भासि टुभ्रासि टुझ्लासृङ् दीप्तौ भ्यसि तु साध्व्से। स्यात् घसुङ् करणे श्लेषक्रीडयोस्तु लस स्मृतः ॥ 137 ॥ दासृग् दानेऽथ हान्ताः स्युर्दहं भस्मीकृतौ स्मृतः । वर्हि वल्हि प्रधानत्वे गहि गल्हि तु कुत्सने ॥ 138 ॥ ग्लाहौङ् ग्रहणे द्राहङ् निक्षेपणार्थेऽथ वेहङ् । जेहङ् वाहङ् प्रयत्नार्था रहु प्लिहि अहुङ् गतौ ॥ 139 ॥ माहग् मानेऽथ गृहउग् संवरणे सेचने मिहं धातुः । . ऊहि वितर्के गाहौङ् विलोडने ईहि चेष्टायाम् ॥ 140 ॥ 20 Page #300 -------------------------------------------------------------------------- ________________ महुङ् बहुङ् दृह दृहु बृह वृद्धौ बृह बृहु स्वनार्थौ च । उह दुह तुः अर्दनार्था रह त्यागे । ॥ 141 ॥ अर्ह मह पूजनार्थो चह शाठ्ये बर्हि बल्हि युग्मं तु । . परिभाषणे हिंसाच्छादनेष्वथो क्षान्तका एते ॥ 142 ॥ त्वक्ष त्वचने सूर्थ्य त्वनादरे मक्ष सङ्घाते । अक्षौ व्याप्तौ च भवेत्तक्षौ त्वक्षौ तनूकरणे ॥ 143 ॥ उक्ष तु सेके वक्ष तु रोषेऽथो चुम्बने भवेद् णिक्ष । स्तृक्षयुततृक्ष तु गमनार्थे पालने रक्ष ॥ 144 ॥ काक्षुयुतवाक्षु माक्षु तु काङ्क्षायां घोरवासितार्थं च । द्राक्षु ध्राक्षु ध्वाक्षु त्रयं भवेद् वृक्षि वरणार्थः ॥ 145 ॥ धिक्षि धुक्षि क्लेशने संदीपने जीवनेऽपि च । ... दीक्षि मौण्ड्ये व्रतादेशेज्यासूपनयने यमे ॥ 46 ॥ शिक्षि तु विद्याग्रहणे याञ्चायां भिक्षि दर्शने त्वीक्षि । म्लक्षी अदने दक्षि तु शैयै वृद्धावितीह शतनवकम् ॥ 147 ॥ षट्त्रिंशदधिकमुक्तं धातूनामिदमथ द्युतादिगणः । द्युति दीप्तौ चान्तो रुचि अभिलाषे च त्रयष्टान्ताः ॥ 148 ॥ घुटि तु परिवर्तने रुटि लुटि च प्रतिघात इह दान्ताः । जिभिदाङ् स्नेहार्थे क्ष्विदाङ् विदाङ् मोचने च जीतौ द्वौ ॥ 149 ॥ भान्ताः क्षुभि सञ्चलने शुभि दीप्तौ णभि तुभिं द्वयं प्रमये । संभूङ् विश्वसनार्थे प्रोक्तस्तान्तौ श्विताङ् वर्णे ॥ 150 ॥ वृतूङ् वर्तने दान्तः स्यन्दौङ स्रवणार्थकः । धान्तौ वृधूङ वृद्धौ स्यात् शृघूङ पायुजे खे ॥ 151 ॥ पान्तः कृपौङ सामर्थ्य वृतादिरथ ठान्तकाः । लुठिवल्लुठि शान्तस्तु अंशूङ् संसेऽथ सान्तको ॥ 152 ॥ . . . 281 Page #301 -------------------------------------------------------------------------- ________________ स्रंसूङ् भंसूङ्समो ध्वंसूङ् गतौ चेति त्रिविंशतिः । .. वृत् द्युतादिलादौ तु ज्वल दप्तौ हि तान्तकः ॥ 153 ॥ पतल स्याद् गमने थान्ता निष्पाकार्थे क्वथे मतः । मथे विलोडनार्थेऽथ पथे पत्लुसमार्थकः ॥ 154 / / चान्तः कुच तु कौटिल्ये प्रतिष्टम्भे विलेखने । संपर्चनेऽपि दान्तौ द्वौ शदलं तु शातनार्थकः . ॥ 155 ॥ षल विशरणे ग्त्य्व्साद्नार्थ्योर्पि। . मान्ता भ्रमू तु चलने टुवमूद्गिरणे मतः ॥ 156 ॥ क्रीडायां तु रमि स्याद्धान्तो बुध अवगमेऽथ लान्ताः स्युः । ट्वल टल वैक्लव्यार्थौ चल कम्पे ष्ठल स्थाने ॥ 157 ॥ बल तु प्राणनधान्यावरोधयोहल विलेखनार्थ: स्यात् । पल फल शल गत्यर्था हुल हिंसासंवरणयोश्च ॥ 158 ॥ 'णल गन्धे जल घात्ये कुल संस्त्यानबन्धयोः । पुल तु विपुलत्वे शान्तः स्यात् कुशं तु आह्वानरोदनयोः ॥ 159 ॥ रान्तः क्षर सञ्चलने हान्तौ पहिं मर्षणे रुहं ज्ञुस्सि। सान्तः कस गमने वृत् ज्वलादिरेकाधिकं त्रिंशत् ॥ 160 ॥ अथो यजादिर्देवार्चादानयोः सङ्गतौ यजी । इदन्तः ट्वोश्वि गमने वृद्धावेदन्तकास्त्रयः ॥ 161 ॥ हेंग स्पर्द्धारवयोः व्यग् संवरणे वेंग् तन्तुसन्ताने । दान्तो वचसि व्यक्ते वद पान्तो बीजसन्ताने ॥ 162 ॥ टुवपी सान्तस्तु वसं निवास इह हान्तको वहीं धातुः । / स्यात् प्रापणे नवेत्यथ घटादिरिह घटिष चेष्टायाम् ॥ 163 ॥ आदन्तः श्रां पाके ऋदन्तकः स्मृ गतस्तथाऽऽध्याने । ऋदन्तौ दृ तु भये न तु नयेऽथो चतुष्कान्ताः ॥ 164 ॥ 22 Page #302 -------------------------------------------------------------------------- ________________ अक कुटिलगतौ ष्टकयुक् स्तक प्रतीघात इह हि तृप्तौ च । चक खान्तस्तु कखे स्याद् हसने यन्ता णट तु नटने ॥ 165 ॥ परिभाषणे तु वट भटं युग्मं जान्तः क्षजुङ् गतौ दाने । डान्ता गड सेचनके लड जिह्येन्मन्थनार्थः स्यात् ॥ 166 ॥ हेड इति वेष्टनार्थे णान्ताः कण फणयुतौ रण गतौ स्यात् । चण हिंसादाने च शण श्रण दानार्थको गान्तः ॥ 167 / / लगे सङ्गे huge hage Sage sage STage sthage / आच्छादनेऽग अकवत् शङ्कायां तु रगे स्मृतः ॥ 168 ॥ अथ थान्तास्तु षट् प्रोक्ताः स्नथ क्नथयुत क्लथ । क्रथ हिंसार्थको धातुः प्रख्याने प्रथिष स्मृतः ॥ 169 ॥ व्यथिष भयचलनयोः स्यादथ दान्ताः ऋदुङ कदुङ युक् क्लदुङ् । वैक्लव्यार्थाः स्खदिष स्खदने परिमर्दने म्रदिष ॥ 170 ॥ ऊर्जने छद विख्यातो हर्षग्लपनयोर्मदै (षट्पदी) / नान्ताः ष्टनयुक् स्तन च ध्वनं शब्दे स्वन अवतंस इह चन तु । हिंसायां पान्तः ऋपि करुणायां रान्तको ज्वर तु रोगे ॥ 171 / / जित्वरिष सम्भ्रमार्थे, लान्ताश्चल कम्पने ह्वल हल तु । चलनार्थीज्वल दीप्तौ च, सान्तकः प्रसिष विस्तारे ॥ 172 ॥ क्षान्तस्तु दक्षि हिंसागत्योः स्स्स्स्त्तिर्घ्त्त्दिरेकाद्ध्य्ः। सर्वे भ्वादिगणे स्युः सहस्रमेकं तथाऽष्टपञ्चाशत् ॥ 173 ॥ इति सद्गुरुवाग्देवीप्रसादमासाद्य हर्षकुलविहिते । कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवो द्वितीयोऽयम् ॥ 174 ॥ Page #303 -------------------------------------------------------------------------- ________________ // 3 // अदादिगणप्रकाशः तृतीयः पल्लवः ॥ आदावदंक अदनेऽथादाता: प्सांक पूर्व्व्द्वाण्क्। गतिगन्धयोविक लवने ख्यांक प्रकथनार्थः ॥ 175 ॥ लांक आदाने ष्णांक तु शौचेऽथ द्रांक कुत्सितगतौ स्यात् । श्रांक पाके रांक दाने भांक दीप्तौ प्रांक पूरणे मांक् तु ॥ 176 ॥ माने पांक तु रक्षण इह यांक प्रापणे ह्य्थेद्न्ताः। इंक स्मरणे इंण्क गमने इंङ्क् तु अध्ययने ॥ 177 ॥ ईदन्तौ वींक खादनकान्तिप्रजनासनेषु गमने c। .. शीङक् स्वप्न उदन्ताः पुंक् प्रसवैश्वर्ययोः स्नुक् तु ॥ 178 ॥ प्रस्रवने णुक ष्टुंगक् स्तवने तुंक् वृत्तिपूरणवधेषु । टुक्षु रु कुंक निनादे क्ष्णुक तेजन एषु मिश्रणे युक् स्यात्॥ 179 ॥ आच्छादन ऊर्गुगक छुक् अभिगमे हनुङक् तु अपनयने । ऊदन्तौ षूडौक् प्राणिगर्भमोक्षे गिरि बूंगक् ॥ 180 ॥ व्यक्तायामथ चान्तौ वचंक वचने पृचैकि संपर्के । जान्ताः पिजुङ् पृजुङ् द्वौ प्राग्वत् शुद्धौ मृजौक् न्निजुकि॥ 181 ॥ वृजइकिं वर्जने शब्दाव्यक्तत्वे शिजुकि स्मृतः । / डान्त ईडिक् स्तुतौ तान्तः सस्तुक् स्वप्नेऽथ दान्तकः ॥ 182 / / विदक ज्ञाने नान्तो हनंक गतिहिंसयोरथो रान्तः । ईरिक गतिकम्पनयोः शान्तावीशिक् तु ऐश्वर्ये ॥ 183 ॥ वशक तु कान्तौ षान्तौ द्विषीक अप्रीतिनिर्मितौ सान्ताः । . षसक स्वप्नेऽस्क् भुवि आङ शासूकि इच्छायाम् ॥ 184 ॥ कसुकि तु गतिसातनयोराच्छादे वसिक चुम्बने ऽन्निसुकि। उपवेशनार्थ आसिक् हान्ता आस्वादने तु लिहीक् . ॥ 185 ॥ 294 Page #304 -------------------------------------------------------------------------- ________________ लेपे दिहीक धातुः शरणे तु दुहीक् उच्यते क्षान्तः । चक्षिक व्यक्ते वचने द्वाषष्टिरमी, अथ आदिः ॥ 186 ॥ हुंक् दानादनयो:स्यादीदन्तौ द्वौ विभीक् भये ह्रींक् तु । लज्जायामादन्तास्त्यागे त्वोहांक् अथौहांङक् ॥ 187 ॥ गमने मांङक् तु वे मानेऽपि डुदांगक प्रदाने डुधांगक् । स्याद्धारणे च रन्तत्रितयमिदं पोषणे च टुडु,गक् वै ॥ 188 ॥ पुंक पालनपूरणयोः अएण्क् गतौ जान्तकौ तु णिचूंकी । स्यात्पोषशौचयोरथ विजूंकी इह पृथग् भवेत्षान्तः ॥ 189 ॥ विष्लूकी व्याप्ताविति चतुर्दश ह्यादिरथ रुदादिरयम् । दान्तो रुदृक् अश्रुप्रमोचने पान्त जिष्वपंक इति ॥ 190 ॥ शयनेऽथ नान्तसान्तावन श्वसक् प्राणने भवेत्क्षान्तः । जक्षक भक्ष्यहसनयोः सान्तौ दीप्तौ चकासृक् स्यात् ॥ 191 ॥ शासूक् अनुशिष्टौ स्यादादन्तो दुर्गतौ दरिद्राक् वै । रन्तो जागृक् निद्रापगमने रुज्जक्षपञ्चकं पूर्णम् ॥ 192 ॥ एवं स्युरदादिगणे सर्वे पञ्चाधिकाशीतिः (षटपदी) इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेभूत्पल्लवस्तृतीयोऽयम् ॥ 193 ॥ . ॥ 4 // दिवादिगणप्रकाशश्चतुर्थः पल्लवः ॥ वान्ता दिवूच क्रीडायां जयेच्छायां पणौ द्युतौ । स्तुतौ गतौ च ईदन्ता प्रीङच् प्रीतावथो गतौ ॥ 194 ॥ ईङच्, पाने तु पीङच् स्यात् ऋदन्तौ जरसि स्मृतौ । जष् इष्च् अथ ओदन्ता दो छोंच च्छेदनार्थको ॥ 195 ॥ 25 Page #305 -------------------------------------------------------------------------- ________________ अन्तकर्मणि षोंच स्यात् तक्षणे शोंच कान्तकः । शकींच मर्षणे चान्तः शुचुगैच् पूतितार्थकः ॥ 196 ॥ जान्तां रञ्जींच् रागेषु युजिच् समाधौ सृजिच् विसर्गार्थः । डान्तो व्रीडच् व्रीडे तान्तौ वरणे वृतूचि स्यात् ॥ 197 ॥ नृतैच नर्तने थान्तौ पूतिभावे कुथच् स्मृतः । पृथच् तु हिंसने दान्ताः खिदिच् दैन्ये पदिच् गतौ ॥ 198 ॥ विदिंच भुवि धान्ताः षट् गुधच तु परिवेष्टने । व्यधंच ताडने राधंच् वृद्धौ ज्ञाने मतौ बुधिच् ॥ 199 ॥ अनोरुधिच कामार्थः संप्रहारे युधिच वै। नान्ता जनैचि तु प्रादुर्भावेऽथ प्राणनेऽनिच ॥ 200 ॥ मनिंच ज्ञानेऽथ पान्ताः स्युः पुष्पच् विकसनार्थकः । क्षिपंच प्रेरणे दीप्तौ दीपैचि स्याद् शंपींच तु ॥ 201 ॥ आक्रोशे वैश्वर्ये तपिंच मान्सास्तिम ष्टिम स्स्त्तीम्च्॥ तीमच् तथाऽर्द्रभावे रान्ता घूरुङ् ज्वरैचि . ॥ 202 ॥ जरसि, गताविह धूरैङ् गूरैचि, स्तम्भने तु रैचि । तूरैचि तु त्वरायां घूराद्या हिंसनेऽपि स्युः ॥ 203 ॥ वान्ता उतौ षिवूच श्रिवूच गतिशोषयोनिरसने तु । स्यातां ष्ठिवू क्षिवूच द्वौ शान्तास्तु लिशिंच् अल्पत्वे ॥ 204 ॥ . काशिच् दीप्तौ वाशिच् शब्दे तापे क्लिशिंच षान्तौ द्वौ । इषच गमने क्षमायां मृषींच सान्तास्त्रसैच् भये ॥ 205 ॥ प्युसच दहने क्नसूच तु दीपनकौटिल्ययोः ष्णसूच इति । स्यानिरसने त्रयेऽमी हान्ताः षह षुह च शक्त्यर्थौ ॥ 206 ॥ बन्धे णहीच कथिताः षट्षष्टिरमी अथात्र पुष्यादिः । षान्तः पुषंच पुष्टौ चान्तः स्यादुचच समवाये - ॥ 207 / / 296 Page #306 -------------------------------------------------------------------------- ________________ दान्तः क्लिदौच आर्द्रभावे जिमिदाच् स्नेहनार्थः । जिश्विदाच् मोचने चाथ गात्रप्रक्षरणे विदांच् ॥ 208 ॥ धान्ताः सप्त श्रुधंचं शोचे क्रुधंच कोपे क्षुधंच तु । बुभुक्षायामृधूच् वृद्धौ निष्पत्त्यर्थे षि--च वै । 209 ॥ गृधूच अभिकाङ्क्षायां रधौच पाकहिंसयोः । यन्तो लुटच् विलोटेऽथ नव पान्ताः कुपच् क्रुधि ॥ 210 ॥ गुपच व्याकुलतायां डिपच क्षेपे तृपौच सौहित्ये । युप रुप लुप च विमोहे दृपौच मुदगर्वयोरुदितः ॥ 211 ॥ टपच तु समुच्छ्राये भान्ता णभ तुभच हिंसने स्याताम् । गाद्धर्ये लुभच क्षुभच तु संचलने षट् तु शान्ताः स्युः ॥ 212 ॥ कृशच तनुत्वे वृशच तु वरणे भ्रंशू भृशूच् अध: पतने । / कृशच श्लेषेऽथ नशौच अदर्शने षान्तका विभागे तु ॥ 213 ॥ प्युषच दुषंच वैकृत्ये जितृषच तु तृषि, प्लुषूच दाहार्थे । तुष्टौ तुषं हृषच द्वौं शुषंच शोषे रुषंच रोषे ॥ 214 ॥ आलिङ्गने श्लिषंच् स्यात् सान्ताः श्लेषे कुसच जसूच मोक्षे । प्युस पुसच विभागार्थौ यसूच प्रयत्ने मसैच परिणामे ॥ 215 ॥ विसच प्रेरणेऽसूच क्षेपणेऽथ तसू दसूच् । उपक्षयार्थौ स्तम्भे तु वसूच् मुसच खण्डने . ॥ 216 ॥ उत्सर्गे तु वुसच् मान्ता उपशान्तौ शमू दमूच् । भ्रमूंच अनवस्थाने क्षमौच सहने स्मृतः ॥ 217 ॥ श्रमूच खेदतपसोः काङ्क्षायां तु तमूच् मतः । क्लमूच् ग्लानौ हि दान्तस्तु मदैच् हर्षेऽष्टकं शमाम् ॥ 218 ॥ अक्लमूच् सप्तकं चैतत् हान्ता उद्गिरणे ष्णुहौच । जिघांसायां द्रुहौच प्रीतौ ष्णिहौच मुहौच मोहने ॥ 219 ॥ 29o. Page #307 -------------------------------------------------------------------------- ________________ // 220 // // 221 // पूष्यादिः सप्तषष्ट्या वृत् स्वादिषूदन्तकं द्वयम् । षूडौच प्राणिप्रसवे परितापे तु दूङ्च ईदन्ताः स्युर्मीङ्च हिसायां दींङ्च क्षये रीङ्च । श्रवणे लीङ्च श्लेषे डीङ्च गमने ह्यनादरे धींङच् वरणे बीच ख्यातः सूयत्याद्या नवेत्यथ । द्विचत्वारिंशदधिकं शतं सर्वे दिवादयः .. इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवस्तुरीयोऽयम् ॥ 222 ॥ . ॥ 223 // // 5 // स्वादिगण प्रकाशोः पञ्चमः पल्लवः पुंग अभिषवे पूर्वमिदन्तो बन्धनार्थकः । पिंगट चिंगट् तु चयने हिंट् वृद्धिगमनार्थयोः ॥ 224 ॥ डुमिंगट प्रक्षेपणे स्यात् शिंगट तनूकृतौ स्मृतः । उदन्तौ श्रवणे श्रृंट टुडेंट उपतापने . . ॥ 225 ॥ ऊदन्तः कम्पने धूगट् ऋदन्ताः पञ्च रूण्ग्त्त्। हिंसायां वरणे वृगट स्तूंगट् आच्छादनार्थकः ॥ 226 ॥ पृट् प्रीतौ स्मृट् पालने च गान्तस्तिगट हिंसने । कान्तौ शक्लंट शक्तौ स्यात्तिकट् तिगिव घान्तकौ ॥ 227 ॥ ष्टिघिट आस्कन्दने प्रोक्तः षघट् तिकिव धान्त्काः। . राधं साधंट संसिद्धौ ऋधूट् वृद्धौ हि पान्तकौ ॥ 228 ॥ तृपट प्रीणने व्याप्तौ त्वाप्लंट अथ भान्तकः । दम्भूट दम्भेऽथ वान्तौ द्वौ कृवुट् करणहिंसयोः । ॥ 229 ॥ 298 Page #308 -------------------------------------------------------------------------- ________________ // 230 // धिवुट् गतावथो शान्तोऽशौटि व्याप्तो हि षान्तकः । प्रागल्भ्ये जिधृषाट् एकोनत्रिंशत्स्वादयो मताः इति सद्गुरुवाग्देवीप्रसादमासाद्य हर्षकुलविहिते । कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवोऽत्र पञ्चमक: ॥ 231 ॥ . ॥ 6 // तुदादिगणप्रकाशः षष्ठः पल्लवः ॥ तुंदीत व्यथने प्रोक्त इदन्ता रित् पित् गतौ । क्षित निवासे च धित् स्याद्धारणेऽथ ऋदन्तकाः ॥ 232 ॥ मृत प्राणत्यागे व्यायामे पङ्त धुंङ्त तु स्थाने । टुङत स्यादादरे ऊदन्तः प्रेरणे ऽघूत. ॥ 233 ॥ ऋदन्तौ कृत स्याद्विक्षेपे गृत निगरणे खान्तः । लिखत तु वर्णन्यासे चान्ताः स्युस्त्वचत संवरणे ॥ 234 ॥ जर्चत झर्चत परिभाषणे ऋचत संस्तुतावथ च्छेदे । ओव्रस्चउत छान्ताः षट् उछइद्विवासे विछत गमने ॥ 235 ॥ मिछत स्यादुत्क्लेशे जीप्सायां तु प्रछंत् उछुत उञ्छे । करणप्रलये मूर्ते भावेऽपि ऋछन्मतो जान्ताः ॥ 236 ॥ टुमस्जोंत तु शुद्ध्यर्थो जर्जत्तु परिभाषणे । सृजंत तु विसर्गार्थे धातुरुब्जत. आर्जवे ॥ 237 ॥ भुजोंत इति कौटिल्येऽथो ओलस्जइति ओलजैङ् । व्रीडार्थावोविजइति स्यात् साध्वसे कम्पनेऽपि च ॥ 238 ॥ . तथा रुजोंत भङ्गार्थः सङ्गे ष्वजिंत संमतः । भ्रस्जीत् पाकेऽथ डान्ताः स्युः कडत् मदे जुडत् गतौ ॥ 239 ॥ 299 Page #309 -------------------------------------------------------------------------- ________________ सुखने पृडत् मृडत द्वौ झान्तौ जत्तुइ जर्जसम उद्झत । उत्सर्ग इह तु णान्ताः पुणत् शुभेऽथो मुणत्प्रतिज्ञाने ॥ 240 ॥ शब्दोपकरणयोश्च तु कुणत पृणत्प्रीणने मृणत ह्न्ने। ... द्रुणत कुटिलत्वगत्योश्च कुटिलतायां तुणत धातुः ॥ 241 ॥ घूण घूर्णत् भ्रमणार्थावथ तान्तो ग्रन्थहिंसयोस्तु चूतैत् । धान्तो विधत विधाने नान्तौ जन शुनत गमन इह दान्तौ ॥ 242 ॥ अवसादने तु Sadla~t णुदंत तु प्रेरणेऽथ पान्तौ द्वौ । स्पर्श छुपंत् क्षिपींत तु णुदंतवनव तु फान्ताः स्युः ॥ 243 ॥ ऋफ ऋफत् हिंसायां रिफत युधादानयोश्च कथनेऽपि । दृफ हम्फत उत्क्लेशे गुफ गुम्फत ग्रथनके स्याताम् ॥ 244 ॥ तृफ तृम्फत तृप्त्यर्थो भान्ताः षड् पूरणे तु उभ उम्भत । शुभ शुम्भत शोभार्थौ ग्रन्थे तु दृभइत् विमोहने तु लुभत ॥ 245 ॥ रान्तास्तु कुरत शब्दे विलेखने क्षुरत खुरत तु च्छिदिव । संवेष्टने मुरत् स्यात् घुरत्तु भीमार्थशब्दयोः स्फुरत ॥ 246 ॥ स्फुरणेऽग्रगतौ तु पुरत दीप्त्यैश्वर्यार्थयोः सुरत् लान्ताः । स्फुलत स्फुरवत् हिलत तु हावकृतौ सिल शिलत उञ्छे ॥ 247 ॥ इलत क्षेपणगमनस्वप्नेषु चलत्तु विलसने किलत । श्वैत्यक्रीडनयोः स्यात्तिलत स्नेहे चिलत वसने ॥ 248 ॥ विलत वरणे णिलत् स्याद्गहनेऽथ श्लेषणे मिलत्प्रोक्तः । भेदन इह बिलत भवेत् शान्तास्तु रुशं रिशंत हिंसायाम् ॥ 249 ॥ गमने लिशंत विशंत प्रवेशनेऽथो मृशंत आम" / . अतिसर्जने दिशीत स्पृशंत संस्पर्श इह षान्ताः ॥ 250 ॥ मिषत sparddha'tha कृषीत् विलेखने स्यात् ऋषैत् गतौ इषत । इच्छायां प्रीतिनिषेवणयोस्तु जुषैति अथ हान्ताः । ॥ 251 ॥ 300 Page #310 -------------------------------------------------------------------------- ________________ तृहौ तुंहौ स्तृहौ स्तूंहौत् हिंसायामुद्यमे वृहौत् । एकादशाधिकमभूच्छतं चान्तौ तु मोक्षणे ॥ 252 ॥ मुच्छूती क्षरणे तु स्यात् षिचीत् पान्तौ लिपीत तु । उपदेहेऽथ लुप्लुंती च्छेदने दान्तकं द्वयम् ॥ 253 ॥ विलुंती लाभार्थे परिघातार्थे खिदंत तान्तास्तु । छेदे कृतैत शान्तोऽवयवे तु पिशत मुचादिरष्टौ वृत् ॥ 254 / / यन्तः कुटत कौटिल्ये उदन्तानि स्वरे वृंङत् । पुरीषोत्सर्जने गुंत ध्रुत् गतिस्थैर्ययोर्मतः ॥ 255 ॥ ऊदन्ताः कुङवत् कूङत् णूत् स्तवे धूत् विधूनने । जान्तः शब्दे गुजत् चान्तौ कुचत् सङ्कोचने स्मृतः ॥ 256 ॥ व्यचत् व्याजीकृतौ टान्तास्त्रुट च्छुट चुटत् छिदि । प्रतिघाते घुटत् श्लेषे पुटत् विकसने स्फुटत् ॥ 257 ॥ आक्षेपणमर्दनयोर्मुटत तुटत कलिकृतौ तथा ठान्तः । पुटसदृशो लुठत स्यादथ डान्ताः कृडत घसनार्थः ॥ 258 ॥ बाल्ये च कुडत कथितो जुटत्तु बन्धेऽथ गुडत रक्षायाम् । स्थुड लुड थुडत्तु संवृत्यर्था उत्सर्जने तु वुडत . ॥ 259 ॥ तुड तोडने तुडत मुडत् सङ्घाते मज्जने तु दुड हुडत । त्रुड णान्तश्चुणत च्छिदि पान्तः क्षेपे डिपत रान्ताः ॥ 260 ॥ स्फुरत स्फुरणे स्फुलत व्रजे च चुणवत् छुरत् गुरैति कृतौ । ऊनचत्वारिंशत्तु कुटादि नषष्टिः शतमखिलाः ॥ 261 ॥ इति सद्गुरुवाग्देवीप्रसादमासाद्य हर्षकुलविहिते । कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवः षष्ठः ॥ 262 ॥ 301 Page #311 -------------------------------------------------------------------------- ________________ // 7 // रुधादिगणप्रकाशः सप्तमः पल्लवः ॥ अथ धान्तौ रुधूपी आवरणे भासने जीन्धैपि । चान्ताः पञ्च वृचैप तु वरणे सम्पर्चने तु पृचैप् ॥ 263 ॥ विचूपी पार्थक्ये रिचंपी स्याद्विरेचने तञ्चूप् । सङ्कोचनेऽथ दान्ताश्छिदंपी स्याद् द्विधाकरणे ॥ 264 ॥ क्षुदंपी पेषे उच्छृदंपी तु दीप्तिदेवनयोः । / ऊतृदंपी हिंसानादरयोर्दारणे तु. भिंदपी ॥ 265 ॥ ऊंदैप क्लेदन इह खिदिप दैन्ये विचारणे तु विदिप् । जान्ता अञ्जउप् व्यक्तिम्रक्षणगमनेष्वथो भञ्जोंप् ॥ 266 ॥ आमर्दनेऽथ तञ्जउप् सङ्कोचन ओविजैप भयचलने । अभ्यवहतिपालनयोर्भुजंप योगे तु युजंपी' ॥ 267 ॥ सान्तो हिसुप प्रमये हान्तः स्यात्तद्वधेऽथ तृहप इति । षान्तो तु चूर्णनार्थे piSla~pa विशेषणे तु ziSla~pa . ॥ 268 // तान्तः कृतैप वेष्टन इति षट्विंशतिरभृद् रुधादिगणः । ग्राह्यः स्वयं परस्मैमुखो विभागोऽनुबन्धफलात् ॥ 269 ॥ इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवोऽत्र सप्तमकः ॥ 270 ॥ ॥ 8 // तनादिगणप्रकाशोऽष्टमः पल्लवः ॥ नान्ताः समे तनूयी विस्तारे याचने वनूयि भवेत् । अवबोधने मनूयि क्षणूग् क्षिणूयी तु हिंसान् ॥ 271 ॥ दाने मतः षणूयी गमनार्थे संमतः किल ऋणूयी । अदनार्थे तु तृणूयी भासि घृणूयी नव तनाद्याः ॥ 272 ॥ 302 Page #312 -------------------------------------------------------------------------- ________________ इति सद्गुरुवाग्देवीप्रसादमासाद्य हर्षकुलविहिते । कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवोऽष्टमकः ॥ 273 ॥ ॥9॥Ryaadignnprkaasho नवमः पल्लवः ॥ आदावीदन्ताः षट् डुक्रीगंश् द्रव्यविनिमये प्रींगश् । तृप्त्यभिलाषे श्रींगश् पाके मींगश तु हिंसायाम् ॥ 274 ॥ वीश् वरणे श्रीश् भरणे आदन्तो ज्ञांश बोधन इदन्तौ । क्षिषश् हिंसायां स्यात् पिंगश बन्धेऽथ ऊदन्तौ ॥ 275 ॥ कूगश शब्दे द्रुगश् हिंसायां द्वावुदन्तको स्कुंगश् । आप्रवणेऽथो युंगश बन्धे डान्तो मृडश सुखने ॥ 276 ॥ ठान्तो हेठश् भूतप्रादुर्भावेऽथ दान्तमृदश् क्षोदे । थान्ता विलोडने स्यान्मन्थश् ग्रन्थश् तु भवति सन्दर्भार्थः ॥ 277 ॥ प्रतिहर्षणमोचनयोः श्रन्थश् स्यात् कुन्थंश क्लेशे । धान्तौ बन्धे बन्धंश् इह रोषे गुधश शान्तौ द्वौ ॥ 278 ॥ बाधे क्लिशौश कथितोऽशश धातुर्भोजने त्रयो भान्ताः । णभ तुभश हिंसनार्थी संचलने क्षुभश सप्त षान्ताः स्युः ॥ 279 ॥ मुषश स्तेये इषश तु आभीक्ष्ण्ये कुषश निष्कर्षे । पुषयुग् प्लुषश स्नेहनसेंचनयोः पूरणार्थौ च ॥ 280 / / विषश वियोगे पुषश तु पुष्टौ वान्तस्तु खवश हेठशवत् । सान्तौ ध्रसूश उञ्छे ऋदन्तको वृङश सम्भक्तौ ॥ 281 ॥ हान्त उपादानार्थे ग्रहीश ऊदन्तकास्त्रयः पूगश् । पवने लूगश् छंदे स्याद् धूगश कम्पनेऽथ ईदन्ताः ॥ 282 ॥ रीश गमनरोषणयोलीश स्यात् श्लेषणे गतौ ल्वींश । व्लीश तु वरणार्थः स्यादादन्तौ ज्यांश हान्यर्थः ॥ 283 ॥ 303 Page #313 -------------------------------------------------------------------------- ________________ ऋदन्ताः कृ म शृश् हिंसायां नृश नये गतौ । ऋश जृश् वयोहानौ बृश् भरणे भृश भर्जने च भवेत् ॥ 284 / / कृगश् हिंसायां स्यात् वृगश वरणे विदारणे dRsh। पृश् पालनपूरणयोः स्तृगश आच्छादने प्रोक्तः ॥ 285 ॥ गृश् शब्दे वृत् प्वादिविंशत्यैकहीनया ल्वादिः । धातुभिरन्ये तेऽष्टात्रिंशत् ज्यादौ समेऽपि षष्टिः स्युः ॥ 286 ॥ इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेऽयमपूरि पल्लवो नवमः ॥ 287 ॥ ॥ 10 // चुरादिगणप्रकाशो दशमः पल्लवः ॥ चुरण स्तेय ऋदन्तो स्रवणे घृण पूरणे तु पृण कान्ताः । नक्कण धक्कण नाशे चुक्कण चक्कण उभौ व्यथने . ॥ 288 ॥ वल्क श्वल्कण कथने टकुण स्याद् बन्धनेऽर्कण स्तवने । हिष्किण किष्किण हनने निष्किण परिमाणे इह चान्तौ ॥ 289 ॥ पिच्चण तु कुट्टनार्थे विस्तारे पचुण जान्तास्तु । ऊर्जण् जीवनबलयोः स्याद् गज मार्जण निनादार्थों ॥ 290 ॥ तिजण निशाने पूजण पूजायां क्षजुण कृच्छ्रजीवनके । व्रज वजण गतौ मार्गण संस्कारे रुजण हिंसायाम् ॥ 291 ॥ तुजु पिजुण बले दाने निकेतने हिंसनेऽपि तर्जिण तु। . तर्जन इह च च्छान्तो म्लेच्छण अव्यक्तगिरि यन्ताः ॥ 292 ॥ तुट चुट चुटु छुटण स्युः छेदे कुट्टण कुत्सनार्थश्च । / पुट्टयुत चुट्ट षुट्टण अल्पीभावे विभाजने tu vaTuN । ॥ 293 // 304 Page #314 -------------------------------------------------------------------------- ________________ पुट मुटण चूर्णनार्थावाट्ट स्मिटण स्मृताववज्ञायाम् । लुण्टण स्तेये चोक्तो नटण भ्रंशे स्निटण स्नेहे ॥ 294 ॥ षट्ट स्फिटण प्रमये कीटण स्याद्वर्णने रुटण रोषे । घट्टण चलने खट्टण संवरणे स्फुटुण परिहासे ॥ 295 ॥ त्रुटिण च्छेदे कूटिण भवेदप्रमादेऽथ ठान्तकाः शुठुण् । शोषार्थे गुठुण स्याद्वेष्टन इह शुठण आलस्ये ॥ 296 / / शठिण श्लाघायां स्यात् शठ श्वठण श्वठुण संस्करणगत्योः । डान्ताः पीडण गहने ईडण् स्तवने चडुण कोपे ॥ 297 ॥ ओलडुण क्षेपार्थे चुडुण च्छेदेऽथ भडुण कल्याणे । / परिहासे स्फुडुण भवेदुपसेवायां लडण ख्यातः ॥ 298 ॥ भेदे खड खडुण द्वौ कडुण स्यात्खण्डने च कुडुण इति । रक्षार्थे मडुण भवेद् भूषायां पिडुण सङ्घाते ॥ 299 ॥ वेष्टनरक्षणयोः स्याद् गुडुण जुडण् प्रेरणे तडण घाते । णान्तास्तु चूण तूणण कूर्णिण संकोचने आणण् दाने ॥ 300 ॥ जुडण इव चूर्ण वर्णण पूणण सङ्घातनेऽथ संपूर्तीः । तूणिण आशंसायां भ्रूणिण् तान्ताश्चितुण स्मृत्यांम् ॥ 301 / / संवेदने चितिण स्यात् मुस्तण पूणणसमस्तथा कृतण । संशब्दनेऽथ गमने स्वर्त्तण वै अर्दने वस्तिण् ॥ 302 ॥ पुस्तण बुस्तण तु द्वावनादरेऽप्यादरेऽथ थान्ताः स्युः । पथुण गतौ प्रतिहर्षे श्रथण प्रक्षेपणे तु पृथण ॥ 303 ॥ . प्रथण प्रख्यानार्थे दान्ताः संचोदने चुदण धातुः । / छर्दण वमने गुर्दण निकेतने च्छदण संवरणे मिदुण स्नेहे धान्ताः संयमने वन्धयुग्वधण, वर्धण । छेदनपूरणयोः स्याद् हिंसायां बुधुण् अर्दने गन्धिण ॥ 305 ॥ - 304 // 304 // Page #315 -------------------------------------------------------------------------- ________________ गर्द्धण काझे पान्ता डुपु डिपु डपि डम्पि डिम्पि डिपिण स्युः । सङ्घाते छपुण गतौ क्षपुण क्षान्तौ डिपण क्षेपे ॥ 306 ॥ शूर्पण माने ह्लपण व्यक्तायां वाचि ननु समुच्छाये । ष्टूपण बान्ताः पुर्बण निकेतने छादने तु कुबुण ॥ 307 ॥ डबु डिबुण क्षेपार्थों सम्बण संबन्धनेऽथ लुबु तुबुण । द्वावर्दनेऽथ शुल्बण सर्जनमानद्वये भान्तौ ॥ 308 ॥ डम्भि डिम्भिण सङ्घाते मान्ता आलोचने शमिण् । / कुस्मिण कुस्मयने ख्यातो वितर्के तु स्यमिण भवेत् ॥ 309 ॥ यमण परिवेषणेऽथो यान्तो व्ययण क्षयेऽथं रान्ताः स्युः । कुद्रुण असत्यवचने श्वभ्रण गमनेऽथ गूरिण स्यात् ॥ 310 ॥ उद्योगे यत्रुण स्यात् संकोचे गुप्तभाषणे मन्त्रिण । तन्त्रिण कुटुम्बधारण इह लान्ता ललिण ईप्सायाम् ॥ 311 ॥ कल किल पिलण क्षेपेऽथोत्क्षेपे दुलण तुलण उन्माने । बुलण निमज्जन इलण प्रेरण इह तलण तु प्रतिष्ठायाम् ॥ 312 ॥ पुलण समुच्छाये स्यात्तिलण स्नेहे क्षलण तु शोचार्थः । बिलण तु भेदे मूलण रोहण इह पलण रक्षार्थः . ॥ 313 ॥ जलण अपवारणार्थे चलण भृतौ वान्त एक इह सान्त्वण । सामविधौ शान्ताः स्यूडूंशण कान्तीकृतौ स्पशिण ॥ 314 ॥ ग्रहणश्लेषणयोः स्यादशिण दशनेऽथ षान्तका: प्युषण । उत्सर्गे श्लिषण समाश्लेषे लुषण तु हिंसायाम् ॥ 315 ॥ रुषण तु रोषे सान्ताः पुंसण् अभिमर्दने जस ब्रूस्। ' पिसण च हिंसाआः स्युः पसुण विनाशेऽथ रक्षणे जसुण ॥ 316 ॥ भर्सिण तु तर्जनार्थे दंसिण दशनेऽपि दर्शने हान्तौ । बर्हण जसवत् ष्णिहण स्नेहे क्षान्ताः परिग्रहे पक्षण ॥ 317 ॥ 305 Page #316 -------------------------------------------------------------------------- ________________ भक्षण अदने भ्रक्षण म्लेच्छे लक्षीण दर्शनाङ्कनयोः । यक्षिण पूजायां स्यात् त्र्यशीतिशतमित्यमी गदिताः ॥ 318 ॥ अथ लक्षिणपर्यन्ता अर्थविशेषे स्युरेष्वथादन्तः । ज्ञाण मारणादिषु नियोजनेऽप्युदन्तौ तु सहने च्युण ॥ 319 ॥ युणि तु जुगुप्सायामथ ऊदन्तो भूण मिश्रण ऋदन्तः । विज्ञाने गृणि भवेत्कान्ता आस्वादने तु रक लकण् द्वौ ॥ 320 ॥ बुक्कण भषणे प्रोक्ता गान्ता रग लगण रकसमौ लिगुण । चित्रीकरणे चान्ताः प्रलम्भने वाञ्चिण मुचण तु ॥ 321 / / स्यान्मोचनेऽथ चर्चण अध्ययनेऽञ्चण विशेषण जान्तौ । अर्जण तु प्रतियत्ने भजण तु विश्राणने यन्ताः ॥ 322 ॥ घटण तु सङ्घातार्थे प्रतापने कुटिण चटयुतस्फूटण । / भेदे हिंसा इह णान्तस्तु निमीलने कणण ॥ 323 ॥ तान्तो यतण निकारोपस्कारार्थद्वये निरः शुद्धौ । / दान्तो विदिण निवासाख्यानार्थे चेतनेऽप्यथो षूदण ॥ 324 ॥ क्षरणेऽप्याङ: क्रन्दण सातत्ये ष्वदण भवति आस्वादे । आङ: सकर्मकोऽयं चुरादिकार्योऽथ मुदण संसर्गे . ॥ 325 / / शब्दण स्यादुपसर्गाद्भाषाविष्कारयोर्मदिण तृप्तौ । धान्तः शृधण् प्रसहने नान्तः स्तम्भे मनिण् पान्तः ॥ 326 ॥ कृपण अवकल्कनार्थो भान्तः स्याज्जभुण नाशने मान्तः । रोगार्थेऽमण गन्तौ पूरण आप्यायनेऽथ चरण ॥ 327 ॥ निःशंसयेऽथ लान्ता विदारणे दलण बलि भलिण धातू । आभण्डनेऽथ वान्तौ दिविण् परे कूजनेऽथ दिवण् ॥ 328 / / पीडायां शान्तः स्यात् पशण तु बन्धेऽथ षान्तकाः पशवत् । पषण अथ शक्तिबन्धे वृषिण विशब्दे भवेद् घुषण ॥ 329 ॥ 300 Page #317 -------------------------------------------------------------------------- ________________ आयूर्वः क्रन्देऽसौ पुषण धृतौ भूषणे भवेद्. भूषण । सान्ता ग्रसण ग्रहणे निवारणे त्रसण ताडने तु जसण् ॥ 330 / कुत्सिण तु अवक्षेपे लसण तु शिल्पप्रयुञ्जने ख्यातः । भूषणवत् तसुण वसण् स्नेहच्छेदावहरणेषु ॥ 331 ॥ उत्क्षेपे ध्रसण भवेत् हान्तोऽर्हण पूजनेऽथ कान्तौ द्वौ । लोकृयुततर्क घान्तौ रघु लघु चान्तस्तु लोच छान्तस्तु ॥ 332 ॥ विछ जान्ता अजु तुजु पिजु लजु लुजु भजु टन्तकाः पट पुटश्रित् । लुट घट घटु तान्ताः स्यावृत थान्तः पुथ अथो दान्तः ॥ 333 ॥ नद धान्तो वृध पान्ताः कुप धूप गुप त्रयोऽथ शान्तौ द्वौ। .. दशु कुशु सान्तास्त्रसु पिसु कुसु दसु वान्तस्तु चीव हान्तस्तु ॥ 334 ॥ वह वृहु वल्ह अहु वहु महु सर्वेऽमी णितश्च भासार्थाः । / क्षान्तौ मोक्षण असने लक्षिण आलोचने हि षण्णवतिः ॥ 335 ॥ अथ दर्शयाम्यदन्तान् अङ्कण लक्षण इहाङ्गण पदे च । अन्वेषणे मृगणि वै सुख दुःखण तत्क्रियायां द्वौ ... ॥ 336 ॥ ब्लेष्कण तु दर्शनार्थेऽघण् पापकृतौ रचण् पुनर्यत्ने । सूचण पैशुन्यार्थे सभाजण प्रीतिसेवनयोः ॥ 337 ॥ भाजण पृथक्कृतौ स्यात्प्रकाशने लज लजुण् पुटण् स्न्ग्गे। कूटण दाहे खोटण् क्षेपे पट वटण तु ग्रन्थे ॥ 338 ॥ खेटण अदनेऽथ वटुण विभाजने श्वठ शठण वचसि तथ्ये । दण्डण दण्डनिपाते तूणण् सङ्कोचने ख्यातः ॥ 339 ॥ वर्णण् विस्तृतिवर्णक्रियागुणाख्यासु गणण संख्याने । . पर्णण तु हरितभावे व्रणण वपुश्चूर्णने भिदि तु कर्णण् ॥ 340 ॥ कुण गुण केतण आमन्त्रणे गतौ वा पतण् तथा वातण् । सुखसेवनयोश्चार्थणि याञ्चायां कथण वाक्प्रबन्धार्थः ॥ 341 ॥ 308 Page #318 -------------------------------------------------------------------------- ________________ दौर्बल्ये श्रथण भवेच्छेदण द्वैधीकृतौ गदण गर्ने । पदणि गतौ स्याद् दृष्ट्युपसंहारेऽन्धण् stanaN garne ॥ 342 // ध्वनण निनादे.स्तेनण् चौर्ये ऊनण् तु परिहाणे । दौर्बल्ये कृपण भवेत् रूपण रूपक्रियायां वै ॥ 343 ॥ क्षप लाभण प्रेरण इह भामण क्रोधेऽथ सान्त्वने सामण् । संग्रामणि संग्रामे गोमण् उपलेपने ख्यातः ॥ 344 ॥ स्तोमण् श्लाघायां स्यात् श्रामण आमन्त्रणे व्ययण । वित्तसमुत्सर्गाथै आक्षेपे स्वरण भेदे तु ॥ 345 ॥ छिद्रण कर्मसमाप्तौ पारण तीरण च वरण ईप्सायाम् । क्रीडायां तु कुमारण् शैथिल्ये कत्र गात्रण द्वौ ॥ 346 ॥ सूत्रण विमोचनार्थे चित्रण चित्रक्रियाकदाचिद्दष्टयोः । मूत्रण प्रस्रवणे स्यान्मिश्रण संपर्चनेऽथ दुर्बलतायाम् ॥ 347 ॥ शारण विक्रान्तौ द्वौ शुरणि वीरणि च सत्रणि तु । संदानार्थे ख्यातः पल्यूलण् लवनपवनार्थः ॥ 348 ॥ उपधारणे तु शीलण कलण तु संख्यानगमनयोः कालण् । वेलण् उपदेशार्थौ स्थूलणि परिवहणेऽथ गर्वणि तु ॥ 349 ॥ मानेऽथ vibhajaneM'zaNa मृषण क्षान्तौ पषण् अनुपसर्गः । अन्वेषणे गवेषण् आस्वादस्नेहयोस्तु रसण् ॥ 350 ॥ वासण उपसेवायां निवासण च्छादने रहुण् गमने । रहण त्यागे गृहणि ग्रहणेऽथो कल्कने चहण ॥ 351 / / . विस्मापने तु कुहणि प्रेप्सायां स्पृहण महण पूजायाम् । रूक्षण पारुष्ये स्यादिति संपूर्णाश्चतुर्णवतिः ॥ 352 ॥ युजादिरुच्यते जान्तो युजण् संपर्चने mtH। . ईदन्ता मीण मतौ प्रीगण् तर्पणे लीं द्रवीकृतौ ॥ 353 ॥ . 300 Page #319 -------------------------------------------------------------------------- ________________ ऊदन्तः कम्पने धूगण ऋदन्त आवृतौ वृगण् । ऋदन्तो जूं वयोहानौ कान्तौ द्वौ चीक शीकण . ॥ 354 ॥ आमर्षणार्थों गान्तस्तु मार्गण् अन्वेषणार्थकः । चान्ता अर्चिण पूजायां पृचण् सम्पर्चनार्थकः ॥ 355 ॥ रिचण् वियोजनार्थे च प्रोक्तो वचण भास्स्न्ने। जान्तौ वृजैं वर्जने च शौचालङ्कारयोजौं ॥ 356 ॥ ठान्तः कठुण शोकार्थे थान्ताः कथण हिंसने । अथण् बन्धे च सन्दर्भे श्रन्थ ग्रन्थण दान्तकाः ॥ 357 ॥ छुदण् सन्दीपनेऽथार्दिण् हिंसायां भाषणे वदिए । AH सदण् गतौ प्रोक्तश्छदण् तु अपवारणे ॥ 358 ॥ धान्तः शुन्धिण शुद्धौ नान्तौ द्वौ पूंजने तु मानण् स्यात् । / श्रद्धाऽऽघाते तु तनूं उपसर्गादेष दैर्ध्यार्थः ॥ 359 ॥ भान्तौ दृभइण भीतौ पान्ता आप्ंण तु लम्भनेऽथ तपिण् । दाहे तृपण प्रीणन इह सान्तो हिंसुण हिंसायाम् . ॥ 360 ॥ षान्ता मृषिण् तितिक्षायां जुषण् तु परितर्कणे । / स्यादसर्वोपयोगे तु शिषण अतिशये तु वः ॥ 361 ॥ धृषण् प्रसहने रान्त ईरण क्षेपेऽथ हान्तकौ । गर्हण विनिन्दार्थ: स्यात् मर्षणे तु षहण मतः ॥ 362 ॥ एवं पूर्णाश्चत्वारिंशद्पाधिका युजादिगणसर्वे । चतुःशती चतुरधिकाः स्युश्चुरादयो बहुलम् ॥ 363 ॥ अदन्ता अप्यनुक्ताः स्युस्तथा भ्वादिगणाष्टके । निवेशितास्ते सर्वेऽपि बहुलं स्युश्चुरादयः ॥ 364 ॥ अत्रैकाशीत्युत्तरनवशतसंयुक्सहस्र 1981 संख्याकाः । आर्यागीतिश्लोकैनवादिगणधातवो दृब्धाः ॥ 365 ॥ / 310 Page #320 -------------------------------------------------------------------------- ________________ इति सद्गुरुवाग्देवीप्रसादमासाद्य हर्षकुलविहिते । कविकल्पद्रुमनाम्नि ग्रन्थेऽयमपूरि पल्लवो दशमः ॥ 366 ॥ ॥ 11 // सौत्रधातुप्रकाशनामैकादशः पल्लवः ॥ नवादिभ्योऽतिरिक्ता ये सूत्रेष्वेवोपलक्षिताः । सुखज्ञानार्थमुच्यन्ते केऽपि ते सौत्रधातवः ॥ 367 ॥ कण्डूग् गात्रविनामे महीङ वृद्ध्यर्च्ययोर्हणीङ् रोषे । लज्जायामपि, मन्तु तु रोषार्थे वैमनस्येऽपि ॥ 368 ॥ असु मानसोपतापे वल्गु तु माधुर्यपूजयोः ख्यातः । वेङ् लाङ्, वेट्, लाट् धौत्र्येऽप्यस्वप्ने पूर्वभावेऽपि ॥ 369 ॥ अल्पार्थकुत्सयोलिट् लोट् दीप्तौ इरज इरस ईर्ष्याऔ~ / भिष्णज उपसेवायां भिषज् चिकित्सार्थ उरस ऐश्वर्ये ॥ 370 ॥ नन्द समृद्धौ कुषुभ क्षेपे संभूयस प्रभूतार्थे । . इयसेससौ तु धातू ईर्ष्यायां पुष्प सन्तोषे . ॥ 371 ॥ उषस प्रभातवाच्ये रेषा चित्रेऽथ पर्यसिति प्रसवे । वेला समयार्थे स्याच्चतरण गतावगद तन्त्रार्थः ॥ 372 ॥ तिरस तरण प्रसिद्धौ ठुवस तु परितापपरिचरणयो: स्यात् । कुसुभ क्षेपेऽथैला केला खेला विलासार्थाः ॥ 373 ॥ मेधा आशुग्रहणे मगध तु परिवेष्टने समर, युद्धे । सुख दुःख तत्क्रियायां विख्यातौ भुरण पुरण गतौ ॥ 374 ॥ भरण तु धारणपोषणयुद्धेष्वथ चुरण चौर्यचेतनयोः । ... इषध शरधारणार्थे तन्तस पम्पस तु दुःखार्थों ॥ 375 ॥ ... गद्गद् वाक्यस्खलने त्वरार्थकस्तुरण सपर पूजायाम् । पञ्चाशदमी कण्ड्वादयः परेऽनर्थका नोक्ताः ॥ 376 ॥ 311 Page #321 -------------------------------------------------------------------------- ________________ || 377 // // 378 // * // 379 // क्रियावाचित्वमाख्यातुं प्रसिद्धोऽर्थः प्रदर्शितः । प्रयोगतोऽनुमन्तव्या अनेकार्था हि धातवः परे स्तम्भादयः सौत्रा गव्याद्या नामधातवः । चुलुम्पप्रमुखा वाक्यकरणीया अनेकशः लौकिकाः क्लविमुख्याश्च परोक्ता अपि केचन । अनेकार्थाः स्मृतास्तेषां दर्शनं तु निदर्शनम् ज्ञेयाः स्वयं यथादृष्टमत्र न्यूनाधिकं च यत् । तुल्यचित्तैः सुधीभिस्तच्छोध्यं मयि कृपालुभिः द्वात्रिंशदधिकधातुद्विसहस्रीपत्रपूरितः श्रयताम् । कविकल्पतरु यादेकादशपल्लवः फलदः इति सद्गुरुवाग्देवीप्रसादमासाद्य ह्र्स्स्कुल्विहिते। कविकल्पद्रुमनाम्नि ग्रन्थेऽभूत्पल्लवोऽत्र दशमपरः तत्संपूर्ती स संपूर्णोऽयमेकादशपल्लवी ग्रन्थः । कविकल्पद्रुमनामा यथेप्सितफलदः पाठकानाम् ॥ 380 ॥ . ॥ 381 // // 382 // // 383 // 312 Page #322 -------------------------------------------------------------------------- ________________ // 1 // // 3 // // 4 // ||shriikaatntr (सारस्वत ) विभ्रमसूत्रम् ॥ कस्य धातोस्तिबादीनामेकस्मिन्, प्रत्यये स्फुटम् । परस्परविरुद्धानि, रूपाणि स्युस्त्रयोदश? अग्निभ्यः पार्थिवेभ्यश्च, प्रथमान्तं पदद्वयम् । एषेति नैतदाबन्तं, श्वानस्येति च साधुता ॥ 2 ॥ भवेतामिति शब्दोऽयं, बहुत्वे वर्तते कथम् ? / यागः षष्ठीसमासः स्यात्, पञ्चमी पर्वतात् न तु पंचड्डलानि साधुत्वं, कथं याति च लक्षणात् । मुनीनामिति नो षष्ठी, त्याद्यन्तं चाश्व इत्यपि अष्टाविति कथं द्वित्वं, राजेभ्य इति साधुता । तेनेत्येतत्त्याद्यन्तं स्यादत्याद्यन्तं भवेदिति ॥ 5 ॥ हस्तौ द्विवचनं नेदं, शोभनेष्वित्यसप्तमी । क्षीरस्येति न षष्ठीयं, त्याद्यन्तं वायुरित्यपि दधिस्येति कथं साधु, मधुस्येति तथा परम् । केनेत्येतदटान्तं स्यादपापा इत्यसुप्तता एतेषां कथमेकत्वं, वनानि ब्राह्म्न्नैर्मी। वृक्षाः पचन्ति येषां यान्, वायुभ्यः पार्थिवाः सुराः शेषाणि पूर्वाणि समान्यजानां, फलानि मूलानि हलान्यगूनाम् । / अभ्राणि नीलानि दलान्यतस्यः, शूलानि कूलानि तटन्यपापाः ॥ 9 ॥ सुखानि शीलानि नखान्यसास्नाः, खलानि पापानि बलान्यचर्चाः । पुणि वर्षाणि मठान्यमीनाः, घनानि सर्वाणि बिलान्यपां च ॥ 10 ॥ अधीये नोपसृष्टस्य, शक्यतीत्यस्य साधुता। . जागर्तीति न जागर्तेरुच्यतीति च साधुता ॥ 11 ॥ ॥ 6 ॥ // 7 // // 8 // . .. 313 . Page #323 -------------------------------------------------------------------------- ________________ // 12 // // 13 // // 14 // // 15 // // 16 // अस्यन्निति न शत्रन्तं, व्याघ्रा इत्यस्य चैकधा । बहुत्वं च तथैतेषामसुर्मेषारुरेव च एतानि न स्याद्यन्तानि, यस्य तस्याश्वमस्य च । शेलुबिभीतको वेणुः, पञ्चेते स्म ऋणानि च एकस्य कस्य धातोः स्यात्त्यादौ रूपचतुष्टयम् । पर्वाणि पर्वतं पर्व पर्वतोऽपूर्वमेव च अशोकोऽनौस्तथा वातादश्रीणामरुणोऽवनम् । वनानि स्वोऽखिलं यानि, शुभानि च रणानि च सास्नाया अकृशोऽताता, अमर्मा अवटोऽनृणाम् । रेफ वेष रखेऽपेपेरदोधूर्तानिलः कुतः अरये नभसे पयसे वयसे लोके नसे गवे वृक्षे । अहयोऽकवेऽयसे लेखे रेखे रजसि रेजेऽलिट् अद्यौर्न नसमासोऽयं, सर्वेषामिति चैक्ता। अन्येषामपरेषां च, केषां कासां तथा दश अगारं द्वे पदे स्यातां, प्रथमान्तं shunstthaa। . कर्तृरूपे कथं स्यातां, दीयते धीयते तथा ? त्याद्यन्तमालयं प्रोक्त्म्स्म्स्त्म्जाप्य्ः। अन्यान्योऽनालयश्चैव, ह्यश्वालयमशालयः अव्याधयोऽसमस्तं स्यात्, येयेषांचक्रिरे पदम् । अक्षेपयस्तथा चान्यदक्षेवयममीवयम् ॥ 17 ॥ ॥ 18 // // 19 // // 20 // // 21 // 314 Page #324 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 4 // पण्डितप्रकाण्ड-उदयधर्मगणिविरचितः ॥ वाक्यप्रकाशः ॥ प्रणम्यात्मविदं विद्या,-गुरुं श्रीदेववर्धनम् । मुग्धबुद्धिप्रबोधार्थ,-मुक्तियुक्तिः प्रतन्यते द्विधोक्तिः प्रध्वरा वक्रा, प्रध्वरा कर्तरि स्मृता । वक्रा कर्मणि भावे च, धातोः साप्यादनाप्यतः कर्तरि प्रथमा तत्र, प्रध्वरोक्तौ क्रिया पुनः । कर्बपेक्षार्थवचना, धात्वपेक्षपदद्वया कर्मोक्तौ प्रथमा कर्म-ण्युक्तत्वात् प्रत्ययादिभिः । तृतीया कर्तरीत्यादि-प्रत्ययाद्यं तु कर्मजम् कालेऽतीते प्राकृतोक्तौ, न भेदः कर्तृकर्मणोः । . यथा जिनोऽवदद्धर्म, धर्मोऽवादि जिनेन वा तृतीयान्तो भवेत्कर्ता, भावोक्तौ कर्म नो भवेत् । अन्यार्थस्याऽऽद्यवचनं, क्रियायामात्मनेपदम् सुकृतं सुखानि सूते, ददाति दुःखानि मेदुरं दुरितम् । पाल्यन्ते पुण्यवता, पीड्यन्ते. प्राणिनः पापैः . तैः स्थीयते सुखं यैर्न, भूयते ग्रेगरोषरतचित्तैः । उक्तिप्रयोग एवं, क्रमेण काप्यभावेषु . यत्र कमैव कर्तृत्वं, याति कर्ता तु नोच्यते । जिक्यात्मनेपदं धातो,-युक्तिः सा कर्मकर्तरि सुखि भगाइ ए ग्रन्थु ग्रन्थोऽयं भण्यते सुखम् । आपणी कणवीकाई, विक्रीयन्ते कणाः स्वयम् भगवन् तुम्हे वंदाओ, आपणी आपणे गुणे । भगवन्तः स्वयं यूयं, वन्दध्वे निजकैर्गुणैः 315 ॥ 7 ॥ ॥ 8 // मत । ॥ 9 ॥ ॥ 10 // // 11 // Page #325 -------------------------------------------------------------------------- ________________ आपणी अम्हे पूजाओ, वयं पूज्यामहे स्वयम् । पचाणु आपणी कूर, अपाचि स्वयमोदनः ॥ 12 ॥ मंडाइ आपणी कन्या, कन्याऽलङ्कुरुते स्वयम् । रचाइ आपणी ग्रन्थु, ग्रन्थोयं ग्रथ्यते स्वयम् ॥ 13 ॥ यत्र स्वस्य प्रसिद्धस्य, क्रियया ज्ञाप्यते क्रिया। . . परेषामप्रसिद्धानां, सोक्तिः स्याद्भावलक्षणा ॥ 14 ॥ . कर्तरि कर्मणि भावे, त्रिविधं तद्भावलक्षणं तत्र । साप्यानाप्यकधातु,-प्रयोगतः कर्तरि द्विविधम् ॥ 15 ॥ अमुकई अमुकौं करतै, अमुकै होइतैति प्रयोगि यथा । .. सूर्येऽभ्युदयं गच्छति, कजेषु विकसत्सु रात्रिरगात् ॥ 16 ॥ याते शत्रुञ्जयं तीर्थं, नतवत्यादिमं जिनम् । प्रणेमुषि गुरून् भक्त्या, चक्राणे विनयंक्रियाम् ॥ 17 ॥ कुर्वति प्राणिषु कृपां, तन्वाने शासनोन्नतिम् । पात्राय दायके श्रीणां, शीलरत्नस्य धर्तरि ॥ 18 ॥ शुश्रूषते च सिद्धान्तं, जिघांसावान्तरानरीन् । ' प्राप्तुकामे परानन्दं, त्वयि मित्र ! मुदो मम ॥ 19 ॥ अमुकई इसितैं करितैं होइतैं, कर्मभावयोश्च यथा । रविणा क्रियमाणेऽहन्यु,-दीयमाने च याति तमः ॥ 20 ॥ मया गृहीते चारित्रे, क्रियमाणे तपोभरे । जिनागमे च पेठाने, मित्र ! ते मोदते मनः ॥ 21 ॥ नृत्ते सुरीभिर्गन्धर्व,-र्गीयमाने श्रवःसुखम् । जिनेनासनि तस्थाने, प्रमोदः पर्षदो भवेत् ॥ 22 ॥ सर्वस्मिन् कारकेऽनुक्ते, यथार्ह सूत्र्भास्सिताः। विभक्तयो द्वितीयाद्या, उक्ते तु प्रथमा भवेत् ॥ 23 ॥ 395 Page #326 -------------------------------------------------------------------------- ________________ // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // उक्तं कृत्तद्धित-त्यादि,-समासैः कारकादिकम् । तद्विभक्त्यप्रयोगत्वात्, प्रथमा नाममात्रतः जिनो जयंति जैनेन, क्रियते प्राणिनां दया । स्नानीयं स्नात्यनेनेति, दानीयोऽस्मै तु दीयते बिभेत्यस्मादसौ भीम,-स्त्वस्मिन्नास्यत आसनम् । गोमान् सन्त्यस्य गावो हि, ज्ञेयान्युक्तान्यमून्यहो शत्रानश्शानातृश्क्वसुकानक्तवतुणकतृचस्तृन् च । कर्त्तते क्तोऽपि च, गत्यर्थाऽकर्मकादिभ्यः कर्मणि साप्याद्धातो,-रकर्मकादात्मनेपदं भावे । कृत्यक्तखलर्थयुक्तं, क्त्वातुममाद्याः पुनर्भावे करतु भणतु एवं, तकारो यत्र दृश्यते । तत्र शत्रानशौ ज्ञेयौ, तुल्यकालक्रियाग्रतः तत्कर्तरि विभक्तिर्या, लिङ्गं यद्वचनं च यत् । विभक्तिलिङ्गवचना,-न्येतान्येव तयोः पुरः यथा भक्तिं गुरोः कुर्वन्, शिष्यो दक्षोऽत्र जायते । कुर्वाणान् विनयं शिष्यान्, पाठयेद् गुरुरादरात् शिष्याः पठन्तः सिद्धान्तं, भवन्ति भुवि विश्रुताः । शिष्यान् विद्यामधीयानान्, शृण्वन्ति गुरवो मुदा शत्रानशो वर्तमाने, सस्यौ चेतौ भविष्यति । क्वसुकानौ परोक्षावत्, साध्यौ काले परोक्षके शोभते विनयं कुर्वन्, ददानो दानमास्तिकः । दिवं यास्यन् शिवं गास्य,-मानो वा संयमं श्रयेत् विनयं चकृवान् भाति, चक्राणो धर्ममाहितः । पेठानं साधुभिः शास्त्रं, न शयानं कदापि तैः ॥ 30 ॥ ॥ 31 // // 32 // // 33 // // 34 // // 35 // 310 Page #327 -------------------------------------------------------------------------- ________________ करीतुं दीजतुं एव,-मादौ यत्रेतईजतौ । यजमान इति तत्रानश् तृतीया चास्य कर्तरि * ॥ 36 ॥ तव्याप्ये यद्विभक्त्याद्यं, तदानश्यपि तद्यथा । विनयः क्रियमाणोऽस्ति, दीयमाने धने बुधैः ॥ 37 ॥ शानातृशौ वर्तमाने, शृण्वानोऽर्थमघं द्विषन् । तीते क्तक्तवतू, तीर्थं गतः पूजितवान् जिनम् ॥ 38 ॥ देणहारलेणहारे-त्यर्थे णकतृचौ तयोः । कर्तरीव विभक्त्या, षष्ठी त्वाप्ये तदीयके ॥ 39 ॥ ज्ञानस्य दायकाः श्रीणां, दातारः सन्ति सज्जनाः । / लायकान् परदोषाणां, धिग्लासुंश्च परश्रियाम् ॥ 40 ॥ करिवं रहिवं देवं, इत्यादौ कृत्यप्रत्ययाः । कार्य स्थानीयमेतव्यं, देयं कृत्यं तव त्वया ॥ 41 ॥ दयाधर्मः श्रितो यैस्तै,-र्जातुचिन्न स्थितं वधे । सुज्ञानं सुकरं तत्त्वं, तैरीषल्लभं शुभम् . ॥ 42 ॥ करीले इत्यादिवाक्ये,-ष्वीकारो यत्र जल्प्यते । तत्र पूर्वक्रियायां क्त्वा, द्वितीया चास्य कर्मणि ॥ 43 ॥ स्नात्र करी जिन पूजई-स्नानं कृत्वा जिनं स पूजयति । धन लेइ घरि पैसई,-धनानि लात्वा गृहं प्रविशति ॥ 44 ॥ करिवा भणिवेत्यादौ, यत्र वाकार उच्यते । तत्रोत्तरक्रियाग्रे तुम्, तद्व्याप्ये च द्वितीयिका घर करिवा धन मागई, गृहाणि कर्तुं धनानि मार्गयति । थुइ भणिवा गुरु सेवै, स्तुतिमध्येतुं गुरुं भजति ॥ 46 ॥ ईकारे सत्यपि ज्ञाशक्, धात्वर्थो यत्र योज्यते । / तुमेव तत्र विज्ञेयो, न तु क्त्वा pratyayo bhavet // 47 // 318 // 45 // Page #328 -------------------------------------------------------------------------- ________________ eu दान देई जांणइ, अनै तपकरी स्कीं। दानं दातुमयं वेत्ति, तपः कर्तुं च शक्नुयात् ॥ 48 ॥ भाजणुं काठ इत्यादौ, प्रत्ययौ घुरकेलिमौ । भङ्गुरं भिदुरं काष्ठं, केदाराश्च पचेलिमाः ॥ 49 ॥ यत्र प्रयोक्तृव्यापारे, वकारो वाक्यमध्यगः । तत्र णिग्प्रत्ययो यद्वच्, छात्रान् भाणयते गुरुः ॥ 50 करिवा वांछइ भणिवा इछइ, इत्येवमादिषु स्यात् सन् । साधुचिकीर्षति तपः, श्रीसिद्धान्तं च बिभणिषति ॥ 51 ॥ भृशादौ कुटिले गर्ने, यङि चेक्रीयतादयः । चेक्रीयते चङ्गम्यते, निजेगिल्यते इत्यपि ॥ 52 ॥ शुद्धाऽशुद्धा क्रिया द्वेधा, शुद्धा त्याद्यन्तधातुजा । / अशुद्धा कृत्प्रत्ययान्ता, ते तु शत्रानशादयः ॥ 53 ॥ विधा धातुरकर्मा च, द्विकर्मा चैक्क्र्म्क्ः। तत्राऽकर्मा द्विधा नित्या,-कर्माऽविवक्षिताप्यकः ॥ 54 ॥ स नित्याऽकर्मको यस्य, कर्म नैवास्ति मूलतः । लज्जते विद्यते तिष्ठत्येष जागति वर्धते ॥ 55 ॥ लज्जासत्तास्थितिजागरणं, वृद्धिक्षयभयजीवितमरणम् । शयनक्रीडारुचिदीप्त्यर्था, धातव एते कर्मविमुक्ताः ॥ 56 ॥ विवक्षितं न यत्कर्म, सोऽविवक्षितकर्मकः । ' यथा करोत्यधीतेऽसौ, क्रियतेऽधीयतेऽमुना ॥ 57 ॥ उपसर्गाद्विपर्यस्येत्, सकर्माऽकर्मता क्वचित् । अथोद्गच्छति मार्तण्डः पराभवति तामसान् ॥ 58 ॥ सोपसर्गोऽन्यार्थवृत्ति,-रन्तर्भूतक्रियान्तरः । णिगन्तोऽन्तर्णिगर्थो वा, पञ्चोपायैः सकर्मक: ॥ 59 ॥ - 319 Page #329 -------------------------------------------------------------------------- ________________ धातोरर्थान्तरे वृत्ते,-र्धात्वर्थेनोपसंग्रहात् । . प्रसिद्धरविवक्षातः, कर्मणोऽकर्मिका क्रिया । ॥ 60 ॥ धातोरर्थपरावर्तोऽप्युपसर्गात् क्वचिद्भवेत् । विहाराहारनीहार,-प्रतीहारप्रहारवत् ॥ 61 ॥ नीहवहिकृषोण्यन्ता दुहि ब्रूप्रच्छिभिक्षिचिरुधिशास्वर्थाः । पचि-याचि-दण्डि क-ग्रहमथि-जिप्रमुखा द्विकर्माणः ॥ 62 ॥ उभयोः कर्मणोआदे ऽप्रधानेतरतो यथा । . आरभ्यते क्रिया यस्म तद्दुग्धाद्यं प्रधानकम् ॥ 63 ॥ तत्सिद्ध्यै क्रियया यत्तु, व्याप्यतेऽन्यद् गवादिकम् । तदप्रधानं गौणाख्यं, गोपालो दोग्धि गां पयः ॥ 64 ॥ यदा पयोऽर्था कादेः, प्रवृत्तिरविवक्षिता । तदा मुख्यासन्निधानाद्, गवादेरेव मुख्यंता ॥ 65 ॥ गौणं कर्म दुहादीनां, प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन, शिष्योऽर्थं गुरुणोच्यते ... ॥ 66 ॥ न्यादीनां कर्मणो मुख्यं, स्वोक्तत्वं प्रत्ययाद् यथा । नीयते गउद्विजइआमं, भारो ग्राममथोडते ॥ 6 ॥ गत्यर्थाकर्मका ण्यन्ता, कर्तृकर्मोक्तताजुषः । चैत्रेण गम्यते मैत्रो, ग्रामं मासमथास्यते । ॥ 68 ॥ बोधाहारार्थशब्दाप्य,-धातौ ण्यन्ते द्वयोक्तता । यथाऽर्थं बोध्यते शिष्यो, गुरुणाऽर्थोऽथ शिष्यकम् ॥ 69 ॥ ओदनं भोज्यते पुत्रो, मात्रा पुत्रमथौदनः । पाठ्यते गुरुणा ग्रन्थं, शिष्यो ग्रन्थोऽथ शिष्यकम् ॥ 70 ॥ कर्मादीनां त्यादिनेवोक्तता कृत्यादिभिर्यथा । गम्या मैत्रेण गौआमं, गम्यो ग्रामोऽथ तेन गाम् . ॥ 71 ॥ 320 Page #330 -------------------------------------------------------------------------- ________________ // 73 // द्वैकर्म्यहेतुरहिते, णिगन्तधातौ द्विकर्तृता तत्र । उक्तः प्रयोजकः स्यात्, कर्ताऽनुक्तः प्रयोज्यस्तु ॥ 72 ॥ जनेन पाचयित्वाऽन, भक्षयत्यङ्गजैः पिता । जाप्यन्तेऽन्तषिस्तीर्थ,-कृता भव्यजनवजैः गणजा नामजाः सौत्रा, धातवस्त्रिविधाः स्मृताः । भ्वाद्यादिनवकोक्ता ये, गणजास्ते प्रकीर्तिताः ॥ 74 ॥ अदादयः कानुबन्धा,-श्चानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च, तानुबन्धास्तुदादयः ॥ 75 ॥ रुधादयः पानुबन्धाः यानुबन्धास्तनादयः । . क्रयादयः शानुबन्धाः स्यु,-र्णानुबन्धाश्चुरादयः ॥ 76 ॥ कचटतपयशणवर्णानुबन्धवर्जा, भवन्ति च भ्वाद्याः । उपलक्षणमिति तेषां, भ्वादिकगणनवकंधातूनाम् ॥ 77 ॥ काम्यक्यन्णिज्युतान्तानि, क्विपक्यङन्तानि यानि च । तानि नामानि धातुत्वं, यान्तिं ते नामधातवः । ॥ 78 ॥ . इच्छायां मुख्यादाचारे, कर्माधारोपमानतः । काम्यः क्यन् च द्वितीयान्ताद्, णिजप्यस्मात् कृगादिषु ॥ 79 ॥ पुत्रीकाम्यति पुत्राढ्यः, पुत्रीयति सुतायुतः । गुरुर्मठेऽपि सौधीयन्, प्राज्ञं शिष्यं सुतीयति . ॥ 80 ॥ प्रासुकमन्नं कृतयति, धर्मयति श्रोतृषूपविष्टेषु । शिष्यान् दक्षयंति गुरु,-भव्येषु च बोधिबीजयति कर्तृपमानादाचारे, क्विप्क्यङौ प्रथमान्ततः । मुनिर्मेरवति स्थैर्यात्, तपोभिस्तपनायते ॥ 82 ॥ ळ्यर्थाद्यर्थविशेषेऽपि, क्यङ् भृशायत आदिषु । अभूतपूर्वात् कृभ्वस्ति,-योगे विः कर्मकर्तृतः । ॥ 83 ॥ ॥ 81 // . . 321 Page #331 -------------------------------------------------------------------------- ________________ // 84 // // 86 // // 87 // // 88 // // 89 // विमलीकुरुते विश्वं, यशस्तस्य पटूभवेत् । अमृतीस्याद्विश्वमपि, पुण्यं यस्य विजृम्भते सौत्राः कण्ड्वादयोऽन्दोलण, प्रेढोलणप्रमुखा अपि । आत्मोभयपरपदा,-दथवा धातवस्त्रिधा ङनुबन्ध इदनुबन्धः, कर्तर्यप्यात्मनेपदी धातुः । .. ईगनुबन्धस्तूभयपदी, परस्मैपदी शेषः सर्वेभ्योऽपि हि धातुभ्यो, दश त्यादिविभक्तयः । . वर्तमाना सप्तम्याद्याः, स्युराख्यातप्रकीर्तिताः तत्रादिमाश्चतस्रः स्युः, शित्संज्ञा अशितः पराः । प्रत्येकं वचनान्यष्टा,-दश सर्वासु तास्वपि दशानामपि पूर्वाणि, वचनानि नवैव हि । परस्मैपदसंज्ञानि, प्रत्ययौ च शतृक्वसू ' वचनानि नवान्त्यानि, कानानशौ च प्रत्ययौ । आत्मनेपदमेते च, योज्येते धात्वपेक्षया . वर्तमाने वर्तमाना, विधिमार्गे च सप्तमी । क्रियाऽऽदेशे पञ्चमी च, कालेऽतीतेऽग्रगं त्रयम् स्मयोगे वर्तमानाऽपि, आशिष्याशी: सपञ्चमी । भाविकाले चाग्रिमे द्वे, क्रियापाते तथाऽन्तिमा . नदी वहति तिष्ठन्ति, शैलाः पाति नृपः प्रजाः । दानं दद्यात् तपः कुर्यात् पालयेच्छीलमार्हतः वत्सागच्छास्स्व सिद्धान्तं, शृणु संवृणु मानसम् । शृणोतु साधुवर्गोऽयं, स्वाध्यायं करवाण्यहम् जिनोऽर्थमवदत्सूत्र,-मकाएंगणधारिणः । प्रससार च सिद्धान्त,-स्तं पठन्ति स्म साधवः ॥ 90 ॥ ॥ 91 // // 92 // // 93 // // 94 // // 95 // ऋ Page #332 -------------------------------------------------------------------------- ________________ // 96 // // 97 // // 98 // // 99 // // 100 // // 101 // धर्मो जीयाच्छिवं भूयाद्, भूयासुः सुखिनोऽङ्गिनः । पापानि प्रलयं यान्तु, चिरं जीवन्तु सज्जनाः पठितासि यदा वेदान्, भविष्यसि तदा भवे । सिद्धान्तमभणिष्यश्चे,-दगमिष्यस्तदा शिवम् भविष्यत्काले माङ्योगेऽद्यतनी मा भवं भ्रमीः । हस्तन्यपि स्मसहिते, मा स्म पश्यद् द्विषो भवान् आक्षेपपूर्वमाकोशे, तत्र शत्रानशावपि । मा पश्यन् दोषदर्शीयो, मा ब्रुवाणोऽन्यदोषवाक् वर्तमाना पुरा यावत्, कदा कर्हि प्रयोगतः । किंवृत्ते चापि लिप्सायां, भिक्षां कोऽत्र ददाति च अतीतेऽपि भविष्यन्ती, स्मृत्यर्थोपपदेऽयदि । साधो ! स्मरसि सिद्धाद्रि, यास्यावो गुरुभिः सह धातुभ्यः शव् शितिप्रायः, कर्तरि श्यो दिवादितः । स्वादिभ्यः श्नुस्तुदादेः शः, श्नो रुधादेः स्वरात्परः उस्तनादेश्चुरादेणिच्, क्रयादेः श्नाप्रत्ययो भवेत् । अदादिभ्यो न कोऽप्येषु, क्यस्त्वेभ्यो भावकर्मणोः तिः सिमिर्वर्तमानाया,-स्त्वान्यावामास्तथा च ऐः। आवहै आमहै ज्ञेया, दिस्यमो गुणिनस्तथा । अन्यार्थश्चास्मदर्थश्च, णव् गुणी थक् क्वचिद् ध्वमौ । सिजाशिष्युपधासेटि, नाम्युपान्तेष्वनिट्यपि क्रियातिपत्तिः सर्वाऽपि, भविष्यन्ती तथाऽखिला । वस्तनी च गुणिन्युक्ता, परेऽपि प्रत्यया वितः अपत्येऽणेयणिबयाद्याः, शैवः शैवेय आर्षभिः । कौरव्य आदेणैरेरण-व्येययेनायनण्मुखाः . . . . 323 . ॥ 102 // // 103 // // 104 // // 105 // // 106 // // 107 // Page #333 -------------------------------------------------------------------------- ________________ रागाट्टोऽणिकणौ रक्ते, कौसुम्भलाक्षिकादिषुः । शिवोऽस्य देवतेत्यर्थेऽण, शैवबौद्धार्हतादिषु ॥ 108 ॥ गृह्यते चाक्षुषं रूप,-मुह्यते चातुरं त्वनः । दार्षदाः सक्तवः पिष्टे, क्षुण्णे त्वउदूखला यवाः ॥ 109 ॥ समूहेऽणादयस्तत्र, शात्रवाश्वीयहास्तिकम् । ग्रामता रथकट्या च, वात्या वातूलराजकम् तद्वेत्त्यधीतेऽणिकणौ, वैयाकरणतार्किकौ । तस्येदमर्थे त्वदीयं, तावकीनं च तावकम् ॥ 111 ॥ तेन दीव्यति संसृष्टं, तरतीकण् चरत्यपि । / यथाऽऽक्षिकदाधिकौडु-पिकशाकटिकादयः ॥ 112 ॥ पण्यात् शिल्पानियोगाच्च, शस्त्रात् कीतादिकण् यथा । ताम्बुलिकमार्दङ्गिक,-शौल्कशालिकयाष्टिकाः ॥ 113 ॥ साहस्रिकश्च सार्पिष्क,-घातिकाद्यास्तु संस्कृते । उपमाने इवो वच्च, शशीव शशिवन् मुखम् .. ॥ 114 ॥ भवे येकणणाद्याश्च, वंश्यनागरिकार्तवम् । एवं दिवातनं सान्ध्यं, तत्र साधौ हिते च यः ॥ 115 ॥ सर्वेभ्यस्त्वतलौ ट्यण च, क्वापीमन् भाववाचकाः शुक्लत्वं शुक्लता शौक्ल्यं, शुक्लिमा शुक्लभाववत् ॥ 116 ॥ तदस्यास्तीति मत्वर्थस्तत्र स्यात् सर्वतो मतुः । / धनवान् बुद्धिमान् धीमान,-दन्तादिन् धनी गुणी ॥ 117 ॥ एवं यशस्वी प्रज्ञालः, कृषीवलमुखा अपि । प्रकृष्टेऽर्थे तरतमौ, संख्यायाः पूरणे त्वमी ॥ 118 ॥ द्वित्रस्तीयश्चतुःषड्भ्यां, थट् नान्तान्मट दशावधि । एकादशादेर्डश्चैको,-नविंशत्यादितस्तमट् ॥ 119 ॥ 324 Page #334 -------------------------------------------------------------------------- ________________ प्रमाणे द्वयसट् दघ्नट्, मात्रट् च प्रकृते मयट् । कल्पप् देश्यपं देशीयर्, किञ्चिदूने विशेषणात् ॥ 120 ॥ सात् तद्रूपे तदायत्तें, वारे सुच्कृत्वसौ च धा । तस् पञ्चम्यास्त्र आधारे, प्रकारे था च धा च धण् ॥ 121 ॥ कालाधारे च किं यत्तत्, सर्वैकान्यपरश्च दा । इष्ठेयसौ गुणाङ्गात् कः, स्वार्थे चेत्यादि तद्धितम् ॥ 122 ॥ स्यादयस्तद्धितोत्थाश्च, प्रत्ययाः सिद्धशब्दतः । आख्यातकृदुणाद्यास्तु, धातोः शब्दादिसाधकाः ॥ 123 ॥ एवं कारकबोधार्थं, प्रयोगाः केऽपि दर्शिताः । समासास्तु प्रकरणा,-द्वाच्या वृत्तद्वयोदितात् ॥ 124 ॥ द्वन्द्वश्चकारैः समनामविग्रहा-दाद्योत्तरास्तत्पुरुषे विभक्तयः । चाभ्यां समस्येत विशेषणैर्गुणी, तदान्तरस्थेन च कर्मधारये ॥ 125 प्रायो बहुव्रीहिरयं गुणैर्गुणी, यदा समस्तोऽन्यविशेषणं भवेत् । संख्याद्यपुंस्त्र्येकतया पदं द्विगा, वुपादिपूर्वं तंदमन्तमव्ययी ॥ 126 गुरुतपगणगगनाङ्गण,-तरणिश्रीरत्नसिंहसूरीणाम् । .. शिष्याणुनेदमौक्तिक,-मुदितमुदयधर्मसंज्ञेन. .. ॥ 127 ॥ मुनि गगन शरेन्दु 1506 मिते, वर्षे हर्षेण सिद्धपुरनगरे । प्राथमिकसिद्धिहेतो,-विहितो वाक्यप्रकाशोऽयम् ॥ 128 ॥ 5 Page #335 -------------------------------------------------------------------------- ________________ // // 2 // // 3 // // 4 // पू.उपा.श्री विनयविजयगणिविरचितः ॥स्ण्ज्ञ्याधिकार्ः ॥ प्रणम्य परमात्मानं, बालानां बोधसिद्धये । करोमि प्रक्रियां सिद्ध-, हेमचन्द्रानुसारिणीम् OM नमो हेमचन्द्राय, हैमव्याकरणाय च । शब्दपाथोधिसोमाय, जगद्विख्यातकीर्तये . आदौ विघ्नविघाताय, शिष्टाचाराच्च शास्त्रकृत् । परमेष्ठिनमस्कारं, कुरुते भावमङ्गलम् अर्हमित्यक्षरं ध्येयं, परमेश्वरवाचकम् । शास्त्रादौ पठतां क्षेम,-व्युत्पत्त्यभ्युदयप्रदम् शब्दानां ज्ञप्तिनिष्पत्ती स्यातां स्याद्वाददर्शने । शब्दे ह्येकान्ततो नित्येऽनित्ये वा तवयं कुतः तत्रादौ व्यवहाराय, संज्ञां दिशति शास्त्रकृत् । औकारान्ता अकाराद्याः, स्वरा वर्णाश्चतुर्दश एकमात्रो भवेद्धस्वो, द्विमात्रो दीर्घ उच्यते । प्लुतः स्वरस्त्रिमात्रः स्याव्यञ्जनं चार्धमात्रकम् दूरादामन्त्रणे प्रश्ने, प्रश्नाख्याने च भर्त्सने । सम्मत्यसूयाकोपादौ, यथायोगं स्वराः प्लुताः स चैकैकस्त्रिधोदात्तो, 'नुदात्तः स्वरितोऽपि च । षोढा च सानुनासिक,-निरनुनासिका इति उच्चैर्नीचैः समवृत्यो-च्चार्यमाणाः स्वराः क्रमात् । उदात्ताश्चानुदात्ताश्च, स्वरिताश्च भवन्त्यमी .. मुखनासोच्चार्यमाणो, वर्णः स्यात्सानुनासिकः । . मुखेनैवोच्चार्यमाणः ख्यातो निरनुनासिकः 326 ॥ 8 ॥ / ॥ 11 // Page #336 -------------------------------------------------------------------------- ________________ प्रत्येकमित्यवर्णाद्याः पञ्चाष्टादशधा स्मृताः । सन्ध्यक्षरं द्वादशंधा, हस्वषड्भेदवर्जितम् ॥ 12 ॥ (दीर्घषड्भेदवर्जितलकारोऽपि द्वादशधेति पाणिनीयाः) / अवर्णवर्जिताश्चैते, स्वरा द्वादश नामिनः । लकारान्ता अकाराद्याः समानाख्याः स्वरा दश सन्ध्यक्षराख्याश्चत्वार ए ऐ ओ औ इमे स्वराः । अकारावेतयोर्मध्ये सुखोच्चारणहेतुको ॥ 14 ॥ व्यञ्जनाख्यास्त्रयस्त्रिंशद्वर्णा हान्ताश्च कादयः । मान्तेषु कादिवर्णेषु कचटतपसंज्ञकाः ॥ 15 ॥ पञ्चभिः पञ्चभिर्वर्णे-वर्गाः पञ्च प्रकीर्तिताः । अवर्गपञ्चमान्तस्थास्ते चतुर्विंशति(टः ॥ 16 ॥ आद्यद्वितीया वर्गाणामघोषाः शषसा अपि । . अन्ये स्युर्गादयो वर्णा, घोषवन्तश्च विंशतिः शिट्संज्ञका अमी सप्त, तत्र )( कः कुलिशाकृतिः । गजकुम्भाकृतिः पश्च, कपावुच्चारणार्थको ॥ 18 ॥ आस्यप्रयत्नस्थानाभ्यां, तुल्याः वर्णाः स्वसंज्ञकाः । चतुर्दशानां स्वराणां, स्वस्वभेदा यथा मिथः . पञ्चपञ्चैकवर्गस्था, वर्णाः स्वाः स्युः परस्परम् । यलवाः सानुनासिक,-निरनुनासिका अपि ॥ 20 ॥ अष्टौ स्थानानि वर्णाना,-मुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च, नासिकौष्ठौ च तालु च ॥ 21 ॥ विसर्गोऽथाकुहा कण्ठ्या,-स्तालव्या इचुयाश्च शः । उपूपध्मानीया ओष्ठ्या, मूर्धन्या ऋटुषाश्च रः ॥ 22 ॥ ॥ 17 // ... 327 Page #337 -------------------------------------------------------------------------- ________________ // 23 // // 24 // // 25 // // 26 // . र दायते ॥ 27 ॥ दन्त्या लुतुलसा ए ऐ, कण्ठतालुसमुद्भवौ. / ओ औ कण्ठोष्ठजौ ज्ञेयौ, वो दन्तौष्ठ्यः प्रकीर्तितः जिह्वयश्च जिह्यमूलीयोऽनुस्वारो नासिकोद्भवः । स्वस्थाननासिकास्थानाः स्युर्डाणनमा इति स्यादुरस्यो हकारस्तु, सहान्तस्थः सपञ्चमः । आस्यप्रयत्नाः संवार-विवारस्पृष्टतादयः . . उक्त वर्णे स्वसंज्ञोऽपि, ग्राह्यः कारे च केवलः । संयोगः स्याद् व्यञ्जनानि, स्वराव्यवहितान्यहो वर्णो धर्णसमूहो वा, पाठे समुपलभ्यते । न दृश्यते प्रयोगे यः, स इत्संज्ञक इष्यते स्यादिस्त्यादिविभक्तिः स्याद्, विभक्त्यन्तं भवेत्पदम् । आदेशः शत्रुवज्ज्ञेयो, भवेन्मित्रवदागमः अवसानं विरामः स्याद्, वर्णानुच्चारणं पुनः । त्रयो लुक लुप् च लोपश्च वर्णादर्शनवाचकाः .. दी? विसर्गानुस्वारयुक् संयोगपरो गुरुः । / असंयोगपरो हुस्वो, विसर्गाद्युज्झितो लघुः अरेदोतो गुणसंज्ञा, ऋ इ उ स्थानभाविनः । वृद्धिसंज्ञा स्मृता आ आर्, ऐदौच्च स्वरसंभवाः स्यमौजसः स्युर्घट्संज्ञाः, पुंस्त्रियोः शिर्नपुंसके । विना सम्बोधनार्थं सिं शेषाघुट्संज्ञका अमी यदत्र संज्ञान्यायादि, वर्णाम्नायादि नोदितम् । तद्वैयाकरणादिभ्यो लोकेभ्यो बुध्यतां बुधैः ॥ 28 ॥ ॥ 29 // // 30 // // 31 // // 32 // // 33 // 328 Page #338 -------------------------------------------------------------------------- ________________ 4) शास्त्रसन्देशमालाविंशतिभागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः . अ (अधैर्भागा विज्ञेयाः) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) अध्यात्मसारः (4) आत्मावबोधकुलकम् (7) अध्यात्मोपनिषत् (4) / आध्यात्मिकमतपरीक्षा (5) अनुमानमातृका (16) आभाणशतकम् (6) . अनेकान्तव्यवस्थाप्रकरणस्य मङ्लप्रशस्ती (5) आराधकविराधकचतुर्भङ्गी (4) अन्नायउंछकुलयं (7) आराधना (14) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणा (14) अन्योक्तिशतकम् (6) आराहणाकुलयं (7) अन्तिमाऽऽराधना (14) / आराहणापडागा-1(14) अप्पविसोहिकुलयं (7) . आराहणापडागा-2(14) अभव्यकुलकम् (7) आराहणापणगं (14) अष्टकानि (3) आराहणापयरणं (14) .. A. .. आलोयणाकुलयं (7) आउरपच्चक्खाणं-1 (15), आर्षभीयचरितमहाकाव्यम् (5) आउरपच्चक्खाणं-2 (15) .I आख्यानकमणिकोशः (8) इन्द्रियपराजयशतकम् (6) आचारोपदेशः (11) ईर्यापथिकीषट्त्रिंशिका (16) आत्मतत्त्वचिन्ताभावनाचूलिका (9) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) आत्मनिन्दाष्टकम् (14) .. आत्मप्रबोधः (17) . उत्पादादिसिद्धिः (16) / आत्मबोधकुलकम् (7) . उत्सूत्रपदोद्घाटनकुलकम् (7) आत्महितकुलकम् (7) . उपदेशकल्पवल्लिः (11) Page #339 -------------------------------------------------------------------------- ________________ ___ अं उपदेशकुलकम्-1 (7) उपदेशकुलकम्-2 (7) अंगुलसत्तरी (13) उपदेशचिन्तामणिः (10) उपदेशपदग्रन्थः (1) कथाकोषः (12) उपदेशप्रदीपः (12) कथानककोशः (12.) . उपदेशरत्नकोशः (8) कर्पूरप्रकरः (12) उपदेशरत्नाकरः (8). कर्मप्रकृतिः (13) उपदेश( धर्म )रसायनरासः (8) कर्मविपाककुलकम् (7) उपदेशरहस्यम् (4) . कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) उपदेशशतकम् (6) . कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) उपदेशसप्ततिका (8) कम्मबत्तीसी (13) . उपदेशसप्ततिः (11) . कविकल्पद्रुमः (18) उपदेशसारः (11) . कस्तूरीप्रकरः (12) उपदेशामृताकुलकम् (7) कायस्थितिस्तोत्रम् (13) उपधानविधिः-1 (10) कालसप्ततिका (13) उपधानविधिः-2 (10) . कालस्वरूपकुलकम् (7) उवएसचउक्कु लयं-1 (7) कुमारविहारशतकम् (6) उवएसचौचकुलयं-2 (7) कूपदृष्टान्तविशदीकरणम् (5) उवएसमाला (8) कृष्णराजीविमानविचारः (13) ऋ केवलिभुक्तिप्रकरणम् (16) ऋषभशतकम् (6) ऋषिमण्डलस्तवः (12) क्षमाकुलकम् (7) क्षान्तिकुलकम् (7) एकविंशतित्रिंशिकाः (16) क्षुलकभवावलिः (13) ऐन्द्रस्तुतयः (5) औ खामणाकुलयं (1)(7) औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) खामणाकुलयं (2)(7) Page #340 -------------------------------------------------------------------------- ________________ ग गणधरसार्धशतकम् (6) गाङ्गेयभङ्गप्रकरणम्-1 (15) गाङ्गेयभङ्गप्रकरणम्-2 (15). गुणस्थानक्रमारोहः (13) गुणानुरागकुलकम् (7) गुरुगुणषट्त्रिंशत्षट्विंशिकाकुलकम् (7) गुरुतत्त्वप्रदीपः (16) गुरुतत्त्वविनिश्चयः (5) गुरुदर्शनहर्षकुलकम् (7) गुरुविरहविलापः (14) / गोडीपार्श्वस्तवनम् (5) गौतमकुलकम् (7) जिनबिम्बप्रतिष्ठाविधिः (10) जिनशतकम्-1 (6) जिनशतकम्-2 (6) जीवजोणिभावणाकुलयं (7) जीवदयाप्रकरणं (8) जीवसमासः (13) जीवादिगणितसंग्रहगाथाः (18) जीवानुशासनम् (14) जीवानुशास्तिकुलकम् (7) जीवाभिगमसंग्रहणी (15) जैनतत्त्वसारः (16) जैनस्याद्वादमुक्तावली (16) जोइसकरंडगं पइण्णयं (15) घनगणितसंग्रहगाथाः (18) ज्ञाताधर्मकथोपनयगाथा: (15) ज्ञानप्रकाशकुलकम् (7) चउसरणपइन्नयं (15) / ज्ञानसारः (4) चतुर्गतिजीवक्षपणकानि (14) ज्ञानार्णवः (5) - चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) चरणकरणमूलोत्तरगुण (18), तत्त्वतरङ्गिणी (16) चारित्रमनोरथमाला (8) / तत्त्वबोधतरङ्गिणी (12) चित्तशुद्धिफलम् (18) तत्त्वामृतम् (9) चेइयवंदणमहाभासं (10) तपःकुलकम् (7) * चंदावेज्झयं पइण्णयं (15) तित्थोगालिपइन्नयं (15) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) त्रिषष्टीयदेशनासंग्रहः (11.) जल्पकल्पलता (16) जिनप्रतिमास्तोत्रम् (1) . दशश्रावककुलकम् (7) Page #341 -------------------------------------------------------------------------- ________________ दर्शननियमाकुलकम् (7) धर्मोपदेशः (9) दानकुलंकम् (7) धर्मोपदेशमाला (8) दानविधिः (10) धम्मारिहगुणोवएसकुलयं (7) दानषत्रिंशिका (9) - धर्मोपदेशकुलकम् (7) दानादिप्रकरणम् (12) धम्मोवएसकुलयं (7) दानोपदेशमाला (8) धूर्ताख्यानम् (3) . दीवसागरपन्नत्ति (15) धूमावली (3) दृष्टान्तशतकम्-1 (6) ध्यानदीपिका (18) दृष्टान्तशतकम्-2 (6). देवेन्द्रनरकेन्द्रप्रकरणम् (13) ध्यानशतकम् (6) देशनाशतकम् (6) . देहकुलकम् (7) नन्दीश्वरस्तवः (13) देहस्थितिस्तवः (13) . नमस्कारस्तवः (18) दसणसुद्धिपयरणं (10) नयकर्णिका (16) द्वात्रिंशद्वात्रिंशिकाः (4) नयोपदेशः (5) द्वादश-कुलकम् (7) नरभवदितोवणयमाला (12) द्वादशव्रतस्वरूपम् (10) / नवकारफलकुलकम् (7) द्वादशाङ्गीपदप्रमाणकुंलकम् (7) / नवतत्त्वभाष्यम् (13) . ध नवतत्त्वम् (13) धनुःपृष्ठबाहासंग्रहगाथाः (18) नवतत्त्वसंवेदनम् (13) धर्मपरीक्षा (5) नवपदप्रकरणम् (10) धर्मबिन्दुः (3) नानाचित्तप्रकरणम् (3) धर्मरत्नप्रकरणम् (10). नारीशीलरक्षाकुलकम् (7) धर्मरत्नकरण्डकः (11) धर्मविधिः (8) निगोदषट्त्रिंशिका (15.) धर्मशिक्षा (9) नूतनाचार्याय हितशिक्षा (9) धर्मसंग्रहणिः (1) नंदणरायरिसिस्स अन्तिमाऽऽराधना (14) धर्मसंग्रहः (11) न्यायखण्डखाचाऽपरनामा महावीरस्तवः (5) धर्माचार्यबहुमानकुलकम् (7) न्यायावतारः (16) धर्मोद्यमकुलकम् (7) न्यायावतारसूत्रवार्तिकम् (16) Page #342 -------------------------------------------------------------------------- ________________ प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) पज्जंताराहणा (14) प्रतरप्रमाणसंग्रहगाथाः (18) पंचवत्थुगं (2) .. प्रतिमाशतकम् (4) पञ्चनिर्ग्रन्थी (15) प्रतिसमयजागृतिकुलकम् (7) पञ्चलिङ्गीप्रकरणम् (15) प्रत्याख्यानस्वरूपम् (10) पञ्चसङ्ग्रहः (13) प्रबोधचिन्तामणिः (9) पञ्चसंयतप्रकरणम् (15) प्रभाते जीवानुशासनम् (14) पञ्चाशकानि (1) प्रमाणनयतत्त्वालोकालङ्कारः (16) पट्टावलीविसुद्धी (16) प्रमाणप्रकाशः (16) पडिलेहणाविचारकुलकम् (7) प्रमाणमीमांसा (16) पदार्थस्थापनासंग्रह (17) . प्रमादपरिहारकुलकम् (7) पद्मानन्दशतकम् (6) प्रवचनपरीक्षा (16) परमज्योतिःपञ्चविंशतिका (5) . प्रवचनसारोद्धारः (17) परमाणुखण्डषट्त्रिंशिका (15) प्रव्रज्याविधानकुलकम् (7) परमात्मपञ्चविंशतिका (5) प्रशमरतिः (9) परमानन्दपञ्चविंशतिः (9) / प्रश्नद्वात्रिंशिका (16) पर्यन्ताराधनाकुलकम् (7). प्रश्नशतकम् (6) . पर्युषणादशशतकम् (16) प्रश्नोत्तररत्नमाला (12) पव्वज्जाविहाणकुलयं (7) प्राकृतसंवेगामृतपद्धतिः (14) पिण्डविशुद्धिः (10) . प्रातःकालिकजिनस्तुतिः (9) पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थः (13) पुद्गलपरावर्तस्तवनम् (13) बन्धषट्त्रिंशिका (15) पुद्गलषत्रिंशिका (15) बन्धहेतुप्रकरणम् (13) पुष्पमाला (8) बन्धहेतूदयभङ्गप्रकरणसमाप्तिगते द्वे प्रकरणे (5) पूजाविधिः (11) बन्धोदयसत्ता (13) . पोसहविही (10) बृहद्वन्दनकभाष्यम् (10) पौषधषट्त्रिंशिका (16). . 5 . .... Page #343 -------------------------------------------------------------------------- ________________ भवभावना (8) यतिशिक्षापञ्चाशिका (8) भावकुलकम् (7) यात्रास्तवः (11) भावनाशतकम् (6) युक्त्यनुशासनम् (16) भावप्रकरणम् (13). युक्तिप्रकाशः (16) भाषारहस्यम् (5) युक्तिप्रबोधः (16) भोजनपूर्वचिन्तागाथा: (8) : युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) मंगलकुलयं (7) / . योगप्रदीपः (12) मण्डलप्रकरणम् (18) योगबिन्दुः (3) मदादिविपाककुलकम् (7) योगशतकम् (3) मनुष्यभवदुर्लभता (9) योगशास्त्रम् (18) मनोनिग्रहभावनाकुलकम् (7) योगानुष्टानकुलकम् (7) महासतीकुलकम् (7) योनिस्तवः (13) मार्गपरिशुद्धिः (5) मार्गणासु बंधहेतूदयत्रिभङ्गी (13) रत्नत्रयकुलकम् (7) मिच्छादुक्कडवोसिरणविहिकुलयं (7) रत्नसञ्चयः (17) मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) - लघुप्रवचनसारोद्धारः (17) मिथ्यात्वविचारकुलकम् (7) लध्वल्पबहुत्वप्रकरणम् (13) मिथ्यात्वस्थानविवरणकुलकम् (7) लोकतत्त्वनिर्णयः (3) मुखवस्त्रिकास्थापनकुलकम् (7) लोकनालिकाद्वात्रिंशिका (13) मूलशुद्धिः (10) व मृत्युमहोत्सवः (14) वाक्यप्रकाशः (18) मोक्षोपदेशपञ्चाशकम् (9) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) य . विचारपञ्चाशिका (13) यतिदिनकृत्यम् (11) विचारसप्ततिका (17) यतिदिनचर्या (10) विचारसारः (17) यतिलक्षणसमुच्चयः (4) विजयप्रभसूरिक्षामणकविज्ञप्तिः (5) Page #344 -------------------------------------------------------------------------- ________________ विजयप्रभसूरिस्वाध्यायः (5) श्र विजयोल्लासमहाकाव्यम् (5) श्राद्धदिनकृत्यम् (10) विद्वद्गोष्ठी (12) * श्राद्धविधिः (10) विभक्तिविचारः (15) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) विरतिफलकुलकम् (7) श्रावकप्रज्ञप्तिः (10) विविधतपोदिनाङ्ककुलकम् (7) श्रावकव्रतभङ्गप्रकरणम् (18) विवेककुलकम् (7) श्रीकातन्त्रविभ्रमसूत्रम् (18) विवेकमञ्जरी (8) श्रीमद्गीता-तत्त्वगीता (18) विशेष-णवतिः (15) श्रुतास्वादः (8) विंशतिर्विंशिकाः (3) श्रृङ्गारवैराग्यतरङ्गिणी (12) विषयविरक्तिकुलकम् (7) वीरस्तवः (15) ... षट्स्थानकम् (13) वैराग्यकल्पलता (19+20) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) वैराग्यरसायनम् (8) षड्दर्शनपरिक्रमः (16) वैराग्यशतकम् (6) षड्दर्शनसमुच्चयः-1 (2) व्यवहारकुलकम् (7) षड्दर्शनसमुच्चयः-2 (16) व्याख्यानविधिशतकम् (6) षड्द्रव्यसङ्ग्रहः (13) / षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) शङ्केश्वरपार्श्वजिनस्तोत्रम्-1 (5) - षोडशकप्रकरणम् (3) शङ्केश्वरपार्श्वनाथस्तोत्रम्-2 (5) शळेश्वरपार्श्वनाथस्तोत्रम्-3 (5) संग्रहशतकम् (6) शमीनपार्श्वस्तोत्रम् (5) संज्ञाकुलकम् (7) शास्त्रवार्तासमुच्चयः (3) संज्ञाधिकारः (18). शीलकुलकम् (7) संबोधप्रकरणम् (2) . शीलोपदेशमाला (8) / संविज्ञसाधुयोग्यनियमकुलकम् (7) शोकनिवारणकुलकम् (7) संवेगकुलयं (7) Page #345 -------------------------------------------------------------------------- ________________ संवेगद्रुमकन्दली (9) सामान्यगुणोपदेशकुलकम् (7) संवेगमंजरीकुलयं (7) साम्यशतकम् (6) संवेगरंगमाला (14) . सारावलीपइण्णयं (15) संवेगामृतम् (18) सिद्धदण्डिकास्तवः (13) सङ्घस्वरूपकुलकम् (7) सिद्धपञ्चाशिका (13) सज्जनचित्तवल्लभः (9) . सिद्धप्राभृतम् (13) सन्देहदोलावली (16) सिद्धसहस्त्रनामकोश: (5) सभापञ्चकप्रकरणम् ( 18) सिद्धान्तसारोद्धारः (18) सप्ततिकाभाष्यम् (13) , सक्ष्मार्थविचारसारोद्धारः (15) समताशतक (6) सुभाषिताष्टकानि (12) समवसरणप्रकरणम् (13) सुमिणसित्तरी (8) समवसरणस्तोत्रम् (13) सूक्तरत्नावली-1 (12) समाधिशतक (6) सूक्तरत्नावली-2 (12) समाधिशतकम् (6) सूक्तिमुक्तावली (12) समाधिसाम्यद्वात्रिंशिका (4) सूक्ष्मार्थसप्तति प्रकरणम् (18) सम्मतिसूत्रम् (16) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथाः (15) सम्मत्तकुलयं-1 (7) . स्तवपरिज्ञा (10) सम्मत्तुप्पायविही कुलकम् (7) स्त्रीनिर्वाणप्रकरणम् (16) सम्यक्त्वकुलकम्-2 (7) स्त्रीवास्तविकताप्रकरणम् (8) सम्यक्त्वकुलकम्-3 (7) स्याद्वादकलिका (16) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10) स्याद्वादभाषा (16) सम्यक्त्वस्वरूपकुलकम् (7) स्याद्वादमुक्तावली (16) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) हिंसाफलाष्टकम् (3) सर्वतीर्थमहर्षिकुलकम् (7) हिओवएसमाला (8) सर्वश्रीजिनसाधारणस्तवनम् (2) हिगुलप्रकरणम् (12) सार्धमिकवात्सल्यकुलकम् (7) हृदयप्रदीपषट्त्रिंशिका (9) सामाचारी (4) Page #346 -------------------------------------------------------------------------- ________________ बारेमाला 10 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतय: - 1 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतयः -2 पू. A. श्रीहरिभद्रसूरीश्वराणां कृतय: -3 पू. उपा.श्रीयशोविजयगणिवराणां कृतयः -1 पू.उपा.श्रीयशोविजयगणिवराणां कृतय: -2 शतकसंदोह: कुलयसंग्गहो भावणासत्थणिअरो भावनाशास्त्रनिकर आयारसत्थणिअरो 11 आचारशास्त्रनिकस 12 काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13 प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि 14 अन्तिमाराधनाग्रन्थाः 99 आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16 दार्शनिक-चर्चा ग्रन्थनिकरौ: 17 विविधविषयसंकलनाग्रन्थाः 18 ध्यानयोग-गणित-व्याकरणशास्त्रनिकरा: 19 वैराग्य कल्पलता-1 20 वैराग्य कल्पलता-2