________________ // 248 // // 249 // // 250 // // 251 // // 252 // // 253 // रसोद्भवाश्च भूयांसो, भवन्ति किल जन्तवः / तस्मान्मद्यं न पातव्यं, हिंसापातकभीरुणा दत्तं न दत्तमात्तं च, नातं कृतं च नो कृतम् / मृषोद्यराज्यादिव हा, स्वैरं वदति मद्यपः गृहे बहिर्वा मार्गे वा, पदव्याणि मूढधीः / वधबन्धादिनिर्भीको, गृहत्याच्छिद्य मद्यपः बालिकां युवती वृद्धां, ब्राह्मणी श्वपचीमपि / भुङ्क्ते परस्त्रियं सद्यो, मद्योन्मादकदर्थितः रटन् गायन्. लुठन् धावन्, कुप्यंस्तुष्यन् रुदन् हसन् / स्तभ्नन्नमन् भ्रमस्तिष्ठन्, सुरापः पापराट् नटः श्रूयते किल शाम्बेन, मद्यादन्धम्भविष्णुना। हतं वृष्णिकुलं सर्वं, प्लोषिता च पुरी पितुः पिबन्नपि मुहुर्मा, मद्यपो नैव तृप्यति। जन्तुजातं कवलयन्, कृतान्त इव सर्वदा लौकिका अपि मद्यस्य, बहुदोषत्वमास्थिताः / यत्तस्य परिहार्यत्वमेवं पौराणिका जगुः . कश्चिदृषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः क्षोभाय प्रेषयामास, तस्वागत्य च तास्तकम् विनयेन समाराध्य, वरदाभिमुखं स्थितम् / जगुर्मद्यं तथा मांस, सेवस्वाब्रह्म चेच्छया स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् / आलोच्य मद्यरूपं च, शुद्धकारणपूर्वकम् मद्यं प्रपद्य तद्भोगान्, नष्टधर्मस्थितिर्मदात् / विदंशार्थमजं हत्वा, सर्वमेव चकार स: // 254 // // 255 // // 256 // // 257 // // 258 // // 259 //