________________ अवद्यमूलं नरकस्य पद्धति, सर्वापदां स्थानमकीर्तिकारणम् / अभव्यसेव्यं गुणिभिर्विगर्हितं, विवर्जयेन्मद्यमुपासक सदा // 260 // चिखादिषति यो मांसं, प्राणिप्राणापहारतः / उन्मूलयत्यसौ मूलं, दयाऽऽख्यं धर्मशाखिनः // 189 // अशनीयन् सदा मांसं, दयां यो हि चिकीर्षति / ज्वलति ज्वलने वल्ली, स. रोपयितुमिच्छति // 190 // . हन्ता पलस्य विक्रेता, संस्कर्ता भक्षकस्तथा / क्रेताऽनुमन्ता दाता च, घातका एव यन्मनुः अनुमन्ता विशसिता, निहन्ता क्रयविक्रयी / संस्कर्ता चोपहर्ता च, खादकश्चेति घातकाः // 192 // नाकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् / न च प्राणिवधः स्वर्य-स्तस्मान्मांसं विवर्जयेत् // 193 // ये भक्षयन्त्यन्यपलं, स्वकीयपलपुष्टये / त एव घातका यन, वधको भक्षकं विना . // 194 // मिष्टान्नान्यपि विष्टासा-दमृतान्यपि मूत्रसात् / / स्युर्यस्मिन्नङ्गकस्यास्य, कृते कः पापमाचरेत् ? // 195 // मांसाशने न दोषोऽस्ती-त्युच्यते यैर्दुरात्मभिः / व्याधगृध्रवृकव्याघ्र-शृगालास्तैर्गुरुकृताः // 196 // मां स भक्षयिताऽमुत्र, यस्य मांसमिहाम्यहम् / एतन्मांसस्य मांसत्वे, निरुक्तं मनुरब्रवीत् // 197 // मांसास्वादनलुब्धस्य, देहिनं देहिनं प्रति / हन्तुं प्रवर्तते बुद्धिः, शाकिन्या इव दुधियः // 198 // ये भक्षयन्ति पिशितं, दिव्यभोज्येषु सत्स्वपि / सुधारसं परित्यज्य, भुञ्जते ते हलाहलम् // 199 //