________________ // 177 // // 178 // // 179 // // 180 // // 181 // // 182 // मद्यं मांसं नवनीतं, मधूदुम्बरपञ्चकम् / . अनन्तकायमज्ञात-फलं रात्रौ च भोजनम् / आमगोरससंपृक्तं द्विदलं पुष्पितौदनम् / दध्यहतियातीतं, कुथितान्नं च वर्जयेत् मदिरापानमात्रेण, बुद्धिर्नश्यति दूरतः / वैदग्धीबन्धुरस्यापि, दौर्भाग्येणेवं कामिनी पापाः कादम्बरीपान-विवशीकृतचेतसः / जननी हा प्रियीयन्ति, जननीयन्ति च प्रियाम् न जानाति परं स्वं वा, मद्याच्चलितचेतनः / स्वामीयति वराकः स्वं, स्वामिनं किङ्करीयति मद्यपस्य शबस्येव, लुठितस्य चतुष्पथे / मूत्रयन्ति मुखे श्वानो, व्यात्ते विवरशङ्कया मद्यपानरसे मग्नो, नग्न: स्वपिति चत्वरे / गूढं च स्वमभिप्रायं, प्रकाशयति लीलया वारुणीपानतो यान्ति, कान्तिकीर्तिमतिश्रियः / विचित्राश्चित्ररचना, विलुठत्कज्जलादिव भूतात्तवन्नरीनति, रारटीति सशोकवत् / दाहज्वरातवद्भूमौ, सुरापो लोलुठीति च .. विदधत्यङ्गशैथिल्यं, ग्लपयन्तीन्द्रियाणि च / मू»मतूच्छां यच्छन्ती, हाला हालाहलोपमा विवेकः संयमो ज्ञानं, सत्यं शौचं दया क्षमा / मद्यात्प्रलीयते सर्वं, तृण्या वह्निकणादिव दोषाणां कारणं मद्यं, मद्यं कारणमापदाम् / रोगातुर इवापथ्यं, तस्मान् मद्यं विवर्जयेत् // 183 // // 184 // // 185 // // 186 // // 187 // // 188 // (00