________________ // 7 // // 8 // // 9 // यदाऽविद्याजन्यं दृढतममभूदन्धतमसं तदा राग-द्वेषादिषु समभवत् स्वात्मधिषणा / चिरं भेदाभ्यासादधिगतमिदानीं तु विशदं परं पूर्ण ब्रह्म च्युतविकृतिकमस्मि ध्रुवमहम् यदज्ञानात् सुप्तः समभवमलं यद्व्यवसितौ प्रबुद्धस्तत् तत्त्वं चिरमधिगतं मा मदयति / दरिद्रः संप्राप्तधनमिव निधानं प्रतिकलं . . समालोक्याघ्राति कथमिव न गन्तास्म्यहमतः विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं . . महः स्तानः स्पष्टं प्रकटितनिजानन्दविभवम् / यदास्वादानन्दादगणितमहोभोगविभवाः महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः तपश्चण्डं तीव्रव्रतकलनमत्युल्बणपरीषहेभ्योऽभीरुत्वं क्षितिशयनमुख्यः परिकरः / यदज्ञानानि यक इव हि सेनाचरगणः समग्रो व्यर्थः स्यात् तदिदमहमस्म्यद्भुतमहः तदन्वेष्यं तत्त्वं सततमिदमुत्कटतरस्फुरत्तेजःपुञ्जप्रदलितदृढाविद्यममलम् / यदास्वादाद् भान्ति त्रिदशपतिचक्रित्वपदवीसुखास्वादाः क्षारोदकवदमृताग्रे ध्रुवममी समभ्यस्यन्तां नन्वखिलमतशास्त्राणि कुधियः स्वपाण्डित्योत्कर्षोद्दलितपरदाः किल परे / वपुष्यात्मभ्रान्तिर्यदि न विनिवृत्ता किमु ततो. विमुच्यन्ते, पाठो न भवति कदाचिद् गुणकरः // 10 // // 11 // // 12 // 12