________________ (अर्ह) तस्य रेफाद्विनिर्यान्तीं शनैधूमशिखां स्मरेत् / स्फुलिङ्गसंततिं पश्चात् ज्वालाली तदनन्तरम् . // 143 // तेन ज्वालाकलापेन वर्धमानेन संततम् / दहत्यविरतं धीरः पुण्डरीकं हृदि स्थितम् // 144 // तदष्टकर्मनिर्माणमष्टपत्रमधोमुखम् / . दहत्येव महामन्त्रध्यानोत्थप्रबलानलः // 145 // ततो देहाद् बहिर्ध्यायेत् त्रिकोणं वह्निमण्डलम् / ज्वलत्स्वस्तिकसंयुक्तं वह्निबीजसमन्वितम् // 146 // देहं पद्मं च मन्त्रार्चिरन्तर्वह्निपुरं बहिः / . कृत्वाशु भस्मसाच्छाम्येत्स्यादाग्नेयीति धारणा // 147 // ततस्त्रिभुवनाभोगं पूरयन्तं समीरणम् / चालयन्तं गिरीनब्धीन् क्षोभयन्तं विचिन्तयेत् // 148 // तच्च भस्मरजस्तेन शीघ्रमुभूय वायुना / दृढाभ्यास: प्रशान्तिं तमानयेदिति मारुती // 149 // स्मरेद्वर्षत्सुधासारैः घनमालाकुलं नभः। . ततोऽर्धेन्दुसमकान्तं मण्डलं वारुणाङ्कितम् // 150 // नभस्तलं सुधाम्भोभिः प्लावयेत्तत्पुरं ततः / तद्रजः कायसंभूतं क्षालयेदिति वारुणी // 151 // सप्तघातुविनाभूतं पूर्णेन्दुविशदद्युतिम् / सर्वज्ञकल्पमात्मानं शुद्धबुद्धिः स्मरेत्ततः // 152 // ततः सिंहासनासीनं सर्वातिशयभासुरम् / विध्वस्ताशेषकर्माणं कल्याणमहिमान्वितम् // 153 // स्वाङ्गगर्भ निराकारं स्वं स्मरेदिति तत्त्वभूः / साभ्यास इति पिण्डस्थे योगी शिवसुखं भजेत् / // 154 // 32