________________ // 131 // // 132 // // 133 // // 134 // // 135 // // 136 // शुद्धसम्यक्त्वदर्शी च श्रुतज्ञानोपयोगवान् / दृढसंहननो धीरः सर्वषट्जीवपालकः सत्यवाक् दत्तभोजी च ब्रह्मचारी पवित्रत् / स्त्रीकामचेष्टयास्पृष्टो निःसङ्गो वृद्धसेवकः निराशो निष्कषायी च जिताक्षो निष्परिग्रही। निर्ममः समतालीनो ध्याता स्यात् शुद्धमानसः अप्रमत्तप्रमत्ताख्यौ मुख्यतः स्वामिनौ मतौ। चत्वारः स्वामिनः कैश्चित् उक्ता धर्मस्य सूरिभिः पिण्डस्थं च पदस्थं च रुपस्थं रूपवर्जितम् / इत्यन्यच्चापि सद्ध्यानं ते ध्यायन्ति चतुर्विधम् पिण्डस्थे पञ्च विज्ञेया धारणा तत्र पार्थिवी / आग्नेयी मारुती चापि वारुणी तत्त्वभूस्तथा / तिर्यग्लोकसमं ध्यायेत् क्षीराब्धिं तत्र चाम्बुजम् / सहस्रपत्रं स्वर्णाभं जम्बुद्वीपसमं स्मरेत् . तत्केसरततेरन्तःस्फुरत्पिङ्गप्रभाञ्चिताम् / स्वर्णाचलप्रमाणां च कर्णिकां परिचिन्तयेत् श्वेतसिंहासनासीनं कर्मनिर्मलनोद्यतम् / ' आत्मानं चिन्तयेत्तत्र पार्थिवी धारणेत्यसौ ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले / स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम् प्रतिपत्रसमासीनस्वरमालाविराजितम् / कर्णिकायां महामन्त्रं विस्फुरन्तं विचिन्तयेत् रेफरुद्धं कलाबिन्दुलाञ्छितशून्यमक्षरम् / लसद्वि न्दुछटाकोटीकान्तिव्याप्तहरिन्मुखम् // 137 // // 138 // // 140 // // 141 // // 142 // ... . 31