________________ . // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // ध्यानानुक्रम उक्त: केवलिनां चित्तयोगरोधादि / भवकाले वितरेषां यथा समाधि च विज्ञेयः आज्ञापायविपाकस्य क्रमशः संस्थितेस्तथा / विचयाय पृथग् ज्ञेयं धर्मध्यानं चतुर्विधम् स्वसिद्धान्तप्रसिद्धं यत् वस्तुतत्त्वं विचार्यते / सर्वज्ञाज्ञानुसारेण तदाज्ञाविचयो मतः आज्ञा यत्र पुरस्कृत्य सर्वज्ञानामबाधिताम् / तत्त्वतश्चिन्तयेदस्तिदाज्ञाध्यानमुच्यते / अपायविचयं ज्ञेयं ध्यानं तच्च विचक्षणैः / / अपायः कर्मणां यत्र सोऽपायः प्रोच्यते बुधैः रागद्वेषकषायाश्रवक्रिया वर्तमानजीवानाम् / इह परलोकापायानपायभीरुः स्मरेत् साधुः चतुर्धा कर्मबन्धेन शुभेनाप्यशुभेन वा। विपाकः कर्मणां जीवैर्भुज्यमानो विचिन्त्यते प्रतिक्षणसमुद्भूतो यत्र कर्मफलोदयः। चिन्त्यते चित्ररूपः स विपाकविचयो मतः या संपदार्हतो या च विपदा नारकात्मनः / एकातपत्रया तत्र पुण्यापुण्यस्य कर्मणः अनन्तानन्तमाकाशं सर्वतः सुप्रतिष्ठितम् / तन्मध्ये यः स्थितो लोको नित्यो दृष्टो जिनोत्तमैः स्थित्युत्पत्तिव्ययोपेतैः पदार्थश्चेतनेतरैः / संपूर्णोऽनादिसंसिद्धः स्थितं यत्र जगत्त्रयम् ज्ञानवैराग्यसंपन्नः संवृतात्मा स्थिराशयः / . क्षीणोपशान्तमोहश्चाऽप्रमादी ध्यानकारक: // 125 // // 126 // // 127 // // 128 // // 129 // .. * // 130 // 30