________________ // 11 // // 12 // // 13 // // 14 // // 15 // धर्माकाशेंशुमान् ज्ञानं, दर्शनं चामृतद्युतिः। . परे ग्रहाः मङ्गलाद्याः, पञ्च चारित्रपञ्चकम् बाल्यं ज्ञानं वयस्तस्मा-त्पुरो दर्शनमुद्यतम् / चारित्रं विज्ञता धर्मे-ऽवस्थात्रयमिदं शुभम् धर्मस्यादिः स्मृतं ज्ञानं, सम्यक्त्वं मध्यमुच्यते / चारित्रमवसानोऽस्य, तत्रैकैवोपयुक्तता बोधो बीजं तथा मूलं, सम्यक्त्वं दृढतायतः / चारित्रपञ्चकं शाखा, फलं धर्मतरोः शिवम् वातं विजयते ज्ञानं, दर्शनं पित्तवारणम्। / कफनाशाय चरणं, धर्मस्तेनामृतायते दक्षिणाङ्गं भवेद् ज्ञानं, वामाङ्गं भक्तिभाजनम् / मध्यभागेस्ति चारित्रं, धर्मदेहस्य साधनम्' ज्ञाने पुंस्त्वं पुनः स्त्रीत्वं, भक्त्या दर्शनवृद्धये / तदङ्गजन्मा चारित्रा-चारः स्यादुभयोत्तमः ज्ञानं स्यादेकवचने-द्वित्वेपि ज्ञानदर्शने। ज्ञानदर्शनचारित्रै-धर्मोऽस्ति वचनत्रयी उर्ध्वलोके स्थितं ज्ञान-मधोलोके च दर्शनम् / चारित्रं मध्यलोकस्थं, धर्मस्थं भुवनत्रयम् सन्ध्याभक्तिदिनं ज्ञानं, यामिनी चरणं स्मृतम् / धर्मध्यानादृते सर्व-व्यापारभरसंवरात् एवं त्रिधा वस्तुगते, तं भविने निदर्शितम् / रत्नत्रयं तत्त्वतोपि स्यादेकं तदनेकभूः // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // 188