________________ // 1 // // 2 // // 3 // // 4 // ॥षष्ठोऽध्यायः॥६॥ श्री गौतम उवाच ऐश्वर्येण धनुर्वेदे, ज्योति:शास्त्रेपि गारूडे / आयुर्वेदे शाकुने वा, कथं धर्मे प्रधानता श्री भगवानुवाच सर्वशास्त्रोदिते यत्ने, फलं दैवानुसारतः / तदनुगुण्यं धर्मेण, तद्वैगुण्यं विपर्ययात् छात्रःपात्रधिया पाठ्य-मानोपि विदुषां मुखात् / एको नारदवत् क्षाता-ऽज्ञातापर्वतवत्परः शुभाशुभफलं चैत-च्चेतसा सुविमृश्यताम् / तुल्येपि साधने हेतुं, विना भेदः फले कुतः यथा सर्वेषु वृक्षेषु, जलमेकं पयोमुचः / नानारसान् जनयति, धर्मः प्राणिगणे तथा धर्माधर्ममयो लोक-स्तत्रापि धर्ममुख्यता। जीवाजीवमये देहे, जीवस्यैवास्ति तत्त्वतः काले यथैव वैविध्य-मुपचारेण गीयते / ज्ञानधर्मे तथैकस्मिन्, भेदत्रयमुदाहृतम् मननाद्वस्तुनो ज्ञानं, श्रद्धानाद्दर्शनं पुनः। . विरत्या चरणं तत्त्वा-दुपयोगैक्यमाहितम् धर्मपुंसो मुखं ज्ञानं, हृदयं दर्शनं स्मृतम् / शेषाङ्गानि पाणिपाद-मुख्यानि चरणं परम् धर्मस्याह्नो मुखं ज्ञानं, मध्याह्नस्तस्य दर्शनम् / व्यापारः संवृत्तेः सन्ध्या, योगश्चरणमुच्यते 15 // 5 // // 6 // // 7 // // 8 // // 9 // // 10 //