________________ // 612 // // 394 // // 395 // मi.cो.५२७ थी ६११-त्रि.१.सं. . શ્રીપદ્મપ્રભજિનદેશનામળે શ્લોક 5 થી 93 एवं नास्ति सुखं चतुर्गतिजुषामप्यत्र संसारिणां, दुःखं केवलमेव मानसमथो शारीरमत्यायतम् / ज्ञात्वैवं ममतानिरासविधये ध्यायन्तु शुद्धाशया, अश्रान्तं भवभावनां भवभयच्छेदोन्मुखत्वं यदि ४-एकत्वभावनाः एक उत्पद्यते जन्तु-रेक एव विपद्यते / कर्माण्यनुभवत्येकः, प्रचितानि भवान्तरे . अन्यैस्तेनार्जितं वित्तं, भूयः संभूय भुज्यते / स त्वेको नरककोडे, क्लिश्यते निजकर्मभिः म.यो.६१७ थी. ६२१-त्रि.१.सं. , . શ્રીસુમતિનાથજિનદેશના મધ્ય શ્લોક પ થી 13 एक: पापात् पतति नरके याति पुण्यात् स्वरेकः, पुण्यापुण्यप्रचयविगमाद् मोक्षमेकः प्रयाति। / एवं ज्ञात्वा चिरमवितथा निर्ममत्वस्य हेतो- .. रेकत्वाख्यामवहितधियो भावनां भावयन्तु ५-अन्यत्वभावनाः यत्रान्यत्वं शरीरस्य, वैसदृश्याच्छरीरिणः / धनबन्धुसहायानां, तत्रान्यत्वं न दुर्वचम् यो देहधनबन्धुभ्यो, भिन्नमात्मानमीक्षते / क्व शोकशङ्कुना तस्य, हन्तातङ्कः प्रतन्यते म.सी.६२3 थी 3१-त्रि.हे.सं. શ્રીસુપાર્શ્વજિનદેશનાબે શ્લો. 4 થી 10 तथाहि लोहचक्रेण, क्षैरेयीपचनेन च। देहबाधेऽप्यबाधात्मा, तद्भेदज्ञोऽन्तिमो जिन 98 // 621 // // 396 // // 397 // // 628 //