________________ नमिर्धनात्मभेदज्ञः, पूहिऽपीन्द्रमब्रवीत् / दाहेऽपि मिथिलापुर्याः, नमे किमति दह्यते // 629 // ममेति मतिमाश्रिताः परतरेऽपि वस्तुन्यहो !, निबध्य दधतेतरां स्वमिह कोशकारा इव / विविच्य तदिदं मुहुर्वितथभावनावर्जनाद् भजेत् ममताच्छिदे सततमन्यताभावनाम् // 632 // ६-अशुचिभावना रसाऽसृग्मांसमेदोऽस्थि-मज्जाशुक्रान्त्रवर्चसाम् / अशुचीनां पदं काय:, शुचित्वं तस्य तत् कुतः ? // 398 // नवस्रोतःस्रवद्विस्र-रसनि:स्यन्दपिच्छिले / देहेऽपि शौचसङ्कल्पो, महन्मोहविजृम्भितम् // 399 // मi..६33 थी. ६४१-त्रि..सं. . શ્રીચંદ્રપ્રભજિનદેશનામળે શ્લોક 5 થી 13 शरीरकस्यैवमशौचभावनां, मदाभिमानस्मरसाददायिनीम् / विभावयन् निर्ममतामहाभरं, वोढुंदृढः स्याद् बहुनोदितेन किम् ? 642 // 400 // // 401 // ७-आश्रवभावनाः मनोवाक्कायकर्माणि, योगाः कर्म शुभाशुभम् / यदाश्रवन्ति जन्तूना-माश्रवास्तेन कीर्तिताः मैत्र्यादिवासितं चेतः, कर्म सूते शुभात्मकम् / कंषायविषयाक्रान्तं, वितनोत्यशुभं पुनः शुभार्जनाय निर्मिथ्यं, श्रुतज्ञानाश्रितं वचः / विपरीतं पुनर्जेय-मशुभार्जनहेतवे शरीरेण सुगुप्तेन, शरीरी चिनुते शुभम् / सततारम्भिणा जन्तु-घातकेनाशुभं पुनः .. . .EG // 402 // // 403 //