________________ स्याज्जङ्घयोरधोभागे, पादोपरि कृते सति / पर्यङ्को नाभिगोत्तान-दक्षिणोत्तरपाणिकः // 451 // वामोऽहिदक्षिणोरूर्व, वामोरूपरि दक्षिणः / .. क्रियते यत्र तद्वीरो-चितं वीरासनं स्मृतम् // 452 // पृष्ठे वज्राकृतीभूते, दो वीरासने सति / गृह्णीयात् पादयोर्यत्रा-ङ्गुष्ठौ वज्रासनं तु तत् // 453 // सिंहासनाधिरूढस्या-सनापनयने सति / तथैवावस्थितिर्या ता-मन्ये वीरासनं विदुः // 454 // जड़ाया मध्यभागे तु, संश्लेषो यत्र ज़ङ्घया / . . पद्मासनमिति प्रोक्तं, तदासनविचक्षणैः // 455 // संपुटीकृत्य मुष्काग्रे, तलपादौ तथोपरि / / पाणिकच्छपिकां कुर्या-द्यत्र भद्रासनं तु तत् // 456 // श्लिष्टाङ्गुली श्लिष्टगुल्फौ, भूश्लिष्टोरू प्रसारयेत् / यत्रोपविश्य पादौ तद्, दण्डासनमुदीरितम् // 457 // पुतपाक़िसमायोगे, प्राहुरुत्कटिकासनम् / . पार्णिभ्यां तु भुवस्त्यागे, तत्स्याद् गोदोहिकासनम् // 458 // प्रलम्बितभुजद्वन्द्व-मूर्ध्वस्थस्यासितस्य वा / स्थानं कायानपेक्षं यत्, कायोत्सर्गः स कीर्तितः // 459 // जायते येन येनेह, विहितेन स्थिरं मनः / तत्तदेव विधातव्य-मासनं ध्यानसाधनम् // 460 // सुखासनसमासीनः, सुश्लिष्टाधरपल्लवः / नासाग्रन्यस्तदृग्द्वन्द्वो, दन्तैर्दन्तानसंस्पृशन् // 461 // प्रसन्नवदनः पूर्वा-भिमुखो वाप्युदङ्मुखः / अप्रमत्तः सुसंस्थानो, ध्याता ध्यानोद्यतो भवेत् / // 462 // 106