________________ // 219 // // 220 // // 221 // // 222 // // 223 // // 224 // पिशाचीव धनाशेयं, यावदुच्छ्रङ्खला भवेत् / तावत् प्रदर्शयेन्नृणां, नानारूपां विडम्बनाम् यदीच्छसि सुखं धर्म, मुक्तिसाम्राज्यमेव च / तदा परपरीहारा-देकामाशां वशीकुरु स्वर्गापवर्गनगर-प्रवेशप्रतिरोधिनी। अभेद्या वज्रधाराभि-राशैव हि महार्गला आशैव राक्षसी पुंसामाशैव विषमञ्जरी / आशैव जीर्णमदिरा, धिगाशा सर्वदोषभूः ते धन्याः पुण्यभाजस्ते, तैस्तीर्णः क्लेशसागरः / जगत्संमोहजननी, यैराशाऽऽशीविषी जिता पापवल्ली दुःखखानि, सुखाग्नि दोषमातरम् / आशां निराशीकुरुते, यस्तिष्ठति सुखेन सः / आशादवाग्नेर्महिमा, कोऽपि लोकपथातिगः / धर्ममेघं समाधि यो, विध्यापयति तत्क्षणात् दीनं जल्पन्ति गायन्ति, नृत्यन्त्यभिनयन्ति च / आशापिशाचीविवशाः, पुमांसो धनिनां पुरः न यान्ति वायवो यत्र, नाप्यकेंन्दुमरीचयः / आशामहोर्मयः पुंसां, तत्र यान्ति निरर्गलाः येनाशायै ददे स्वाम्यं, तेनात्तं दास्यमात्मनः / आशा दासी कृता येन, तस्य स्वाम्यं जगत्त्रये नाशा नैसर्गिकी पुंसि, या जीर्यति न जीर्यति / उत्पात एव कोऽप्येषा, तस्यां सत्यां कुतः सुखम् क्लयो वलयाः पुसां, पलितानि स्त्रजः कृताः / किमन्यन्मण्डनं कृत्वा, कृतार्थाऽऽशा भविष्यति // 225 // // 226 // // 227 // // 228 // // 229 // // 230 // .67