________________ संचारयन्ति विकचान्यनुपादन्यासमाशु कमलानि / भगवति विहरति तस्मिन् कल्याणीभक्तयो देवाः // 924 / / अनुकूलो वाति मरुत् प्रदक्षिणं यान्त्यमुष्य शकुनाश्च / . तरवोऽपि नमन्ति भवन्त्यधोमुखाः कण्टकाश्च तदा / // 925 // आरक्तपल्लवोऽशोकपादपः स्मेरकुसुमगन्धाढ्यः / प्रकृतस्तुतिरिव मधुकरविरुतैविलसत्युपरि तस्य / // 926 // षडपि समकालमृतवो भगवन्तं तं तदोपतिष्ठन्ते / स्मरसाहाय्यककरण- प्रायश्चित्तं ग्रहीतुमिव // 927 // अस्य पुरस्तानिनदन् विजृम्भते दुन्दुभिर्नभसि तारम् / .. कुर्वाणो निर्वाणप्रयाणकल्याणमिव सद्यः // 928 // पञ्चापि चेन्द्रियार्थाः क्षणान्मनोज्ञीभवन्ति तदुपान्ते / / को वा न गुणोत्कर्ष सविधे महतामवाप्नोति // .929 // अस्य नखा रोमाणि च वर्धिष्णून्यपि न हि प्रवर्धन्ते / भवशतसंचितकर्मच्छेदं दृष्ट्वेव भीतानि // 930 // शमयन्ति तदभ्यर्णे रजांसि गन्धजलवृष्टिभिर्देवाः / उन्निद्रकुसुमवृष्टिभिरशेषतः सुरभयन्ति भुवम् // 931 // छत्रत्रयी पवित्रा विभोरुपरि भक्तितस्त्रिदशराजैः / गङ्गाश्रोतस्त्रितयीव धार्यते मण्डलीकृत्य // 932 // अयमेक एव नः प्रभुरित्याख्यातुं बिडौजसोन्नमितः / अङ्गुलिदण्ड इवोच्चैश्चकास्ति रत्नध्वजस्तस्य // 933 // अस्य शरदिन्दुदीधितिचारूणि च चामराणि धूयन्ते / ... वदनारविन्दसंपातिराजहंसभ्रमं दधति // 934 // प्राकारास्त्रय उच्चैविभान्ति समवसरणस्थितस्यांस्य / कृतविग्रहाणि सम्यक्चारित्रज्ञानदर्शनानीव // 935 // 146