________________ चतुराशावर्तिजनान् युगपदिवानुग्रहीतुकामस्य / चत्वारि भवन्ति मुखान्यङ्गानि च धर्ममुपदिशतः // 936 // अभिवन्द्यमानपादः सुरासुरनरोरगैस्तदा भगवान् / सिंहासनमधितिष्ठति भास्वानिव पूर्वगिरिशृङ्गम् // 937 // तेजःपुञ्जप्रसप्रकाशिताशेषदिक्कमस्य तदा / त्रैलोक्यचक्रवर्तित्वचिह्नमग्रे भवति चक्रम् // 938 // भवनपतिविमानपतिज्योति:पतिवानमन्तराः सविधे / तिष्ठन्ति समवसरणे जघन्यतः कोटिपरिमाणाः // 939 // तीर्थकरनामसंज्ञं न यस्य कर्मास्ति सोऽपि योगबलात् / उत्पन्नकेवलः सन् सत्यायुषि बोधयत्युर्वीम् // 940 // संपन्नकेवलज्ञानदर्शनोऽन्तर्मुहूर्तशेषायुः / . अर्हति योगी ध्यानं तृतीयमपि कर्तुमचिरेण // 941 // आयुः कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि / / तत्साम्याय तदोपक्रमेत योगी समुद्घातम् . // 942 // दण्डकपाटे मन्थानकं च समयत्रयेण निर्माय / तुर्ये समये लोकं निःशेषं पूरयेद्योगी // 943 // समयैस्ततश्चतुभिनिवर्त्तते लोकपूरणादस्मात् / विहितायु:समकर्मा ध्यानी प्रतिलोममार्गेण . // 944 // श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा / अचिरादेव हि निरुणद्धि बादरौं वाङ्मनसयोगौ // 945 // सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् / तस्मिन्ननिरुद्धे सति शक्यो रोध्दुं न सूक्ष्मतनुयोगः // 946 // वचनमनोयोगयुगं सूक्ष्मं निरुणद्धि सूक्ष्मात्तनुयोगात् / विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् // 947 // 140