________________ नासाग्रे प्रणवः शून्यमनाहतमिति त्रयम् / ध्यायन् गुणाष्टकं लब्ध्वा ज्ञानमाप्नोति निर्मलम् // 831 // शङ्खकुन्दशशाङ्काभांस्त्रीनमून् ध्यायतः सदा / समग्रविषयज्ञानप्रागल्भ्यं जायते नृणाम् // 832 // द्विपार्श्वप्रणवद्वन्द्वं प्रान्तयोर्मायया वृतम् / सोऽहं मध्ये विमूर्धानं अहम्लीकारं विचिन्तयेत् . // 833 // कामधेनुमिवाचिन्त्यफलसंपादनक्षमाम् / अनवद्यां जपेद्विद्यां गणभृद्वदनोद्गताम् / // 834 // षट्कोणेऽप्रतिचक्रे फडिति प्रत्येकमक्षरम् / सव्ये न्यसेद्विचक्राय स्वाहा बाह्येऽपसव्यतः // 835 // भूतान्तं बिन्दुसंयुक्तं तन्मध्ये न्यस्य चिन्तयेत् / नमो जिणाणमित्याद्यैरोंपूर्वेष्टयेद् बहिः // 836 // अष्टपत्रेऽम्बुजे ध्यायेदात्मानं दीप्रतेजसम् / प्रणवाद्यस्य मन्त्रस्य वर्णान् पत्रेषु च क्रमात् . // 837 // पूर्वाशाभिमुखः पूर्वमधिकृत्यादिमण्डलम् / . एकादशशतान्यष्टाक्षरं मन्त्रं जपेत्ततः // 838 // पूर्वाशानुक्रमादेवमुद्दिश्यान्यदलान्यपि / . अष्टरात्रं जपेद्योगी सर्वप्रत्यूहशान्तये // 839 // अष्टरात्रे व्यतिक्रान्ते कमलस्यास्य वर्तिनः / निरूपयति पत्रेषु वर्णानेताननुक्रमम् // 840 // भीषणाः सिंहमातङ्गरक्षः प्रभृतयः क्षणात् / शाम्यन्ति व्यन्तराश्चान्ये ध्यानप्रत्यूहहेतवः // 841 // मन्त्रः प्रणवपूर्वोऽयं. फलमैहिकमिच्छुभिः / ध्येयः प्रणवहीनस्तु निर्वाणपदकाक्षिभिः // 842 // 138