________________ // 244 // // 245 // // 246 // // 247 // // 248 // // 249 // आर्तं रौद्रमपध्यानं, पापकर्मोपदेशिता / . हिंसोपकारिदानं च, प्रमादाचरणं तथा शरीराद्यर्थदण्डस्य, प्रतिपक्षतया स्थितः / योऽनर्थदण्डस्तत्त्याग-स्तृतीयं तु गुणव्रतम् वैरिघातो नरेन्द्रत्वं, पुरघाताग्निदीपने / खेचरत्वाद्यपध्यानं, मुहूर्त्तात्परतस्त्यजेत् वृषभान् दमय क्षेत्रं, कृष षण्ढय वाजिनः / दाक्षिण्याविषये पापो-पदेशोऽयं न कल्पते यन्त्रलाङ्गलशस्त्राग्नि-मुशलोदूखलादिकम् / दाक्षिण्याविषये हिंस्रं, नार्पयेत्करुणापरः कुतूहलाद्गीतनृत्त-नाटकादिनिरीक्षणम् / कामशास्त्रप्रसक्तिश्च, द्यूतमद्यादिसेवनम् जलक्रीडाऽऽन्दोलनादि-विनोदो जन्तुयोधनम् / रिपोः सुतादिना वैरं, भक्तस्त्रीदेशराटकथाः रोगमार्गश्रमौ मुक्त्वा, स्वापश्च सकलां निशाम् / एवमादि परिहरेत्, प्रमादाचरणं सुधीः विलासहासनिष्ठ्यूत-निद्राकलहदुष्कथाः / जिनेन्द्रभवनस्यान्त-राहारं च चतुविधम् त्यक्तातरौद्रध्यानस्य, त्यक्तसावद्यकर्मणः / मुहूर्तं समता या तां, विदुः सामायिकव्रतम् सामायिकव्रतस्थस्य, गृहिणोऽपि स्थिरात्मनः / चन्द्रावतंसकस्येव, क्षीयते कर्म सञ्चितम् .. दिग्व्रते परिमाणं यत्, तस्य संक्षेपणं पुनः / दिने रात्रौ च देशाव-काशिकव्रतमुच्यते 78 // 250 // // 251 // // 252 // // 253 // // 254 // // 255 //