________________ ॥एकत्रिशंत्तमोऽध्यायः // 31 // श्री गौतम उवाच ऐन्द्राद्या शक्तयोऽनन्ता, यथार्हन्नाम्न्यकारके। देवेप्यनन्तवीर्यं स्या-दैक्याद्वाचकवाच्ययोः .. . तत्केषाञ्चन भावानां, स्वभावं मेऽर्हति स्थितम्। विभावय स्यां येनाहं, भावमात् पावनाशयः // 2 // श्री भगवानुवाच अर्हन् अर्क सिद्धरुपोऽर्थ एष, सोऽय॑स्त्वब्जैरर्घ्यमूर्तिर्मुखेह्रः / / तत्संज्ञायामष्टवर्गा ह्यकारे, तेनैवाहनीश्वरोप्यष्टमूर्तिः / श्री आदिदेवो ह्यरुणोऽर्यमा वा, ह्यहर्पतिर्निर्मलवृत्तकान्त्या। ... अर्हन् सदार्कस्तदकारनाम्ना, प्रकाशक: शाश्वत एष विश्वे // 4 // अर्का भुवि द्वादश लोकसिद्धा-होराश्रयात्ते द्विगुणा भवन्ति। अहँ चतुर्विंशतिधा तथैवा-ऽकारोपि तद्वाचक एष बोध्यः // 5 // स्युादशाकारभिदोऽत्र दीर्घ-हुस्वप्रपाठात् किल मातृकायाम् / प्लुतस्य शास्त्रे बहूशोऽप्रयोगा-त्सव्यञ्जनोन्यश्च तथास्त्यकारः // 6 // अजाऽच्युताद्या अपि ये पदार्थाः, स्युस्तेप्यकारेऽर्हति चाक्षरत्वात् / अनुत्तरत्वादपि बोधदृग्भि-रर्हन् अकारे हजरामरत्वात् // 7 // अर्हन् अकारो भगवन्भवान्या, स्वमौलिमालाललितैरपूजि / तेनाङ्घ्रिपीठेऽर्हत एव बिम्ब-देवी विधेया बुधसूत्रधारैः // 8 // अकारवाच्यस्तत एव न स्यात्, कृष्णो हरो वाप्यपरोऽत्र देवः / कृष्णस्य लक्ष्म्याः किल सव्यभागे-र्धाङ्गे निवेशेन भवस्य गौर्या:९॥ तितिक्षयाऽर्हन्नवनी च साक्षात्, शुद्धोऽम्बुराशेर्जलवंत् स्वचित्ते / तथाऽनिलोप्यऽप्रतिबद्धचारे-ऽनलप्रभावस्तपसोग्रधाम्ना // 10 // 214