________________ // 163 // // 164 // // 165 // // 166 // // 167 // // 168 // परिग्रहमहत्त्वाद्धि, मज्जत्येव भवाऽम्बुधौ / महापोत इव प्राणी, त्यजेत्तस्मात् परिग्रहं त्रसरेणुसमोऽप्यत्र, न. गुणः कोऽपि विद्यते / दोषास्तु पर्वतस्थूलाः, प्रादुष्षन्ति परिग्रहे सङ्गाद्भवन्त्यसन्तोऽपि, रागद्वेषादयो द्विषः / मुनेरपि चलेच्चेतो, यत्तेनान्दोलितात्मनः संसारमूलमारम्भा-स्तेषां हेतुः परिग्रहः / तस्मादुपासकः कुर्या-दल्पमल्पं परिग्रहम् मुष्णन्ति विषयस्तेना, दहति स्मरपावकः / रुन्धन्ति वनिताव्याधाः, सङ्गैरङ्गीकृतं नरम् तृप्तो न पुत्रैः सगरः, कुचिकर्णो न गोधनैः / न धान्यस्तिलक श्रेष्ठी, न नन्दः कनकोत्करैः / तपः श्रुतपरीवारां, शमसाम्राज्यसंपदम् / परिग्रहग्रहग्रस्ता-स्त्यजेयुर्योगिनोऽपि हि असन्तोषवतः सौख्यं, न शक्रस्य न चक्रिणः / जन्तोः सन्तोषभाजो य-दभयस्येव जायते सन्निधौ निधयस्तस्य, कामगव्यनुगामिनी / अमराः किङ्करायन्ते, सन्तोषो यस्य भूषणम् धनं धान्यं स्वर्णरूप्य-कुप्यानि क्षेत्रवास्तुनी। द्विपाच्चतुष्पाच्चेति स्यु-नव बाह्याः परिग्रहाः रागद्वेषौ कषायाः शुग-हासौ रत्यरती भयम् / जुगुप्सा वेदमिथ्यात्वे, आन्तराः स्युश्चतुर्दश बाह्यात् परिग्रहात्प्राय:, प्रकुप्यन्त्यान्तरा अपि / प्रावृषो मूषिकालार्क-विषजोपद्रवा इव // 169 // // 170 // // 171 // // 204 // // 205 // // 206 // .. . .75