________________ निरुरुत्सेद्वहन्ती यां वामां वा दक्षिणामथ / . तदङ्गं पीडयेत्सद्यो यथा नाडीतरा वहेत्.. // 714 // अग्रे वामविभागे हि शशिक्षेत्रं प्रचक्षते / पृष्ठे दक्षिणभागे तु रविक्षेत्रं मनीषिणः // 715 // लाभालाभौ सुखं दुःखं जीवितं मरणं तथा। विदन्ति विरलाः सम्यग् वायुसंचारवेदिनः // 716 // अखिलं वायुजन्मेदं सामर्थ्य तस्य जायते / कर्तुं नाडीविशुद्धिं यः सम्यग् जानात्यमूढधीः // 717 // नाभ्यब्जकर्णिकारूढं कलाबिन्दुपवित्रितम् / ... रेफाकान्तं स्फुरद्भासं हकारं परिचिन्तयेत् . // 718 // तं ततश्च तडिद्वेगं स्फुलिङ्गाचिःशताञ्चितम् / रेचयेत्सूर्यमार्गेण प्रापयेच्च नभस्तलम् // 719 // अमृतैः प्लावयन्तं तमवतार्य शनैस्ततः / चन्द्राभं चन्द्रमार्गेण नाभिपद्मे निवेशयेत् / // 720 // निष्क्रमं च प्रवेशं च यथामार्गमनारतम् / कुर्वनेवं महाभ्यासो नाडीशुद्धिमवाप्नुयात् // 721 // नाडीशुद्धाविति प्राज्ञः संपन्नाभ्यासकौशलः / स्वेच्छया घटयेद्वायुं पुटयोस्तत्क्षणादपि // 722 // द्वे एव घटिके सार्धे एकस्यामवतिष्ठते / तामुत्सृज्यापरां नाडीमधितिष्ठति मारुतः // 723 // षट्शताभ्यधिकान्याहुः सहस्राण्येकविंशतिम् / अहोरात्रे नरि स्वस्थ प्राणवायोर्गमागमम् // 724 // मुग्धधीर्यः समीरस्य संक्रान्तिमपि वेत्ति न / तत्त्वनिर्णयवार्ता स कथं कर्तुं प्रवर्तते // 725 // 128