________________ // 726 // // 727 // // 728 // // 729 // // 730 // पूरितं पूरकेणाधोमुखं हृत्पद्ममुन्मिषेत् / ऊर्वश्रोतो भवेत्तच्च कुम्भकेन प्रबोधितम् आक्षिप्य रेचकेनाथ कर्षेद्वायुं हृदम्बुजात् / ऊर्ध्वश्रोतःपथग्रन्थिं भित्त्वा ब्रह्मपुरं नयेत् / ब्रह्मरन्ध्रान्निष्कमय्य योगी कृतकुतूहलः / समाधितोऽर्कतूलेषु वेधं कुर्याच्छनैः शनैः मुहुस्तत्र कृताभ्यासो मालतीमुकुलादिषु / स्थिरलक्ष(क्ष्य)तया वेधं सदा कुर्यादतन्द्रितः दृढाभ्यासस्ततः कुर्याद्वेधं वरुणवायुना / कर्पूरागरुकुष्ठादिगन्धद्रव्येषु सर्वतः एतेषु लब्धलक्षो(क्ष्यो)ऽथ वायुसंयोजने पटुः / पक्षिकायेषु सूक्ष्मेषु विदध्याद्वेधमुद्यतः पतङ्गभृङ्गकायेषु जाताभ्यासो मृगेष्वपि / . अनन्यमानसो धीरः संचरेद्विजितेन्द्रियः . नरवकरिकायेषु प्रविशन्निःसरनिति / कुर्वीत संक्रमं पुस्तोपलरूपेष्वपि क्रमात् एवं परासुदेहेषु प्रविशेद्वामनासया / जीवदेहप्रवेशस्तु नोच्यते पापशङ्कया क्रमेणैवं परपुरप्रवेशाभ्यासशक्तितः / .. विमुक्त इव निर्लेपः स्वेच्छया संचरेत् सुधीः . // 731 // // 732 // // 733 // // 734 // // 735 // अथ षष्ठः प्रकाशः इह चायं परपुरनवेशश्चित्रमात्रकृत् / . सिध्येन वा प्रयासेन कालेन महताऽपि हि // 736 // 120