________________ - // 25 // आत्मा स्वभावेन शरीरतोऽयमन्यश्चिदानन्दमयो विशुद्धः / कर्माणुभिर्योऽस्ति कृतः कलङ्की स्वर्णं यथा धातुजकालिकाभि:२४ सर्वथाऽन्यस्वभावानि, पुत्रमित्रधनानि च / चेतनेतरे वस्तूनि, स्वात्मरूपाद्विभावय विनैकं स्वकमात्मानं सर्वमन्यन्निजात्मनः। मत्वेतीष्टाप्तिनाशेऽङ्गिन् ! हर्षशोकौ हि मूढता // 26 // शुक्रादि बीजं निन्द्यमनेकाशुचिसंभृतम् / मलिनं निसर्गनिःसारं लज्जागारं त्विदं वपुः // 27 // विनश्वरं पोषितभूषितं किं यात्येव यत्तन्मिलितं ततः किम् / सृजति पुनः प्रतति ततः किं जातो मृतो यो विफलस्ततः किम् // 28 // मनोवच:कायकर्म योग इत्युच्यते जिनैः / स एवाश्रव इत्युक्तः सोऽप्यशुभ: शुभस्तथा . // 29 // अम्भोधौ यानपात्रस्य छिद्रं सूते यथा जलम् / योगरन्धैस्तथा. जीवः कर्मादत्ते शुभाशुभम् // 30 // अशेषाश्रवरोधो यः संवरोऽसौ निगद्यते / द्रव्यतो भावतश्चापि स द्विधेति प्रवर्तते // 31 // यः कर्मपुद्गलादानविच्छेदः स्यात्तपस्विनाम् / स द्रव्यसंवरो ज्ञेयो योगिभिर्भावितात्मभिः // 32 // यः संसारनिमित्तस्य क्रियाया विरतिः सताम् / स भावसंवरो ज्ञेयः सर्वसंवृतयोगिनाम् // 33 // मूलभूतानि कर्माणि जन्मान्तादि व्यथातरोः / विशीर्यते यया सा च निर्जरा प्रोच्यते बुधैः // 34 // सा सकामा ह्यकामा च द्विविधा प्रतिपादिताः। - निर्ग्रन्थानां सकामा स्यादन्येषामितरा तथा / // 35 // 22