________________ // 20 // अनन्तमव्ययं भास्वत, स्वतो जातमहोदयम् / ऐन्द्रं ज्योतिर्जनमभ्रं, भ्राजतां शुचि सौरवत् / अनालम्बमनाछाद्यं, न मूर्तं व्याप्तमञ्जसा / तेजोऽनन्तमिवानन्त-मैन्द्रं जयतु भास्वरम् // 21 // // 1 // // 2 // // 3 // // 4 // ___॥चतुर्थोध्यायः // 4 // ऐन्दव्यपि कला वृद्धिं, लभतेऽनुक्रमाद्यथा / तथेह तत्त्वविद्यापि, ज्ञानिनां बाह्यहेतुभिः अज्ञानहेतवः सर्वे-प्यधर्मा विषया यथा। तथा धर्मो ज्ञानबीजं, दयादानादिकाः क्रियाः आयुघृतं यशस्त्यागः, कार्यकारणयोगतः / पूजाध्ययनदीक्षादि-धर्मसाध्याय साध्यते स्वाध्यायः स्याद् गुरूपास्ते, शास्त्राध्ययनं वाचनैः / हेयोपादेयबोधोऽस्मा-त्ततः कैवल्यसम्पदः सुदृष्टपरमार्थानां, जङ्गमस्थावरात्मनाम्। . सेवायात्रादिभिः कार्ये, निर्मले ज्ञानदर्शने युक्ताहारविहाराद्यैः समितीनां प्रवर्तनैः / निवर्त्तनैः कषायादे-र्ज्ञानाच्चरणमद्भुतम् .. ज्ञानदर्शनचारित्र-योगाद्धर्मः स्फुटो भवेत् / शैवः पन्था अयं सेव्यः-सम्यक् तत्त्वविमर्शिना दानान्निदानालक्ष्मीणां, दानावरणसंक्षयः / येन विश्वप्रबोधार्थं, दातात्मा जायते स्वतः वैयावृत्त्येऽन्नपानाद्यै-गुरुचैत्यादिषु ध्रुवम् / आत्मनो जायते सर्व-लाभभोगावृत्तिक्षयः // 6 // // 7 // // 8 // // 9 // . . 171