________________ // 723 // // 742 // // 743 // // 744 // मद्वी शय्या प्रातः पेया, मध्ये भक्तं सायं पानम् / द्राक्षाखण्डं-रात्रेमध्ये, शाक्योपज्ञः साधुधर्मः गृह्णतां मुञ्चतां भूयो, भूयः पाशुपतव्रतम् / भेषजादिप्रयोगेण, यूकालिक्षं प्रणिघ्नताम् नरस्थिभूषणभृतां, शूलखट्वाङ्गवाहिनाम् / कपालभाजनभुजां, घण्यनूपुरधारिणाम् मद्यमांसाङ्गनाभोग-प्रसक्तानां निरन्तरम् / पुतानुबद्धघण्टानां, गायतां नृत्यतां मुहुः भi.cो.७४५ थी ७४८-त्रि.१.सं. શ્રીવાસુપૂજયજિનદેશનામધે ગ્લો. 38 થી 42 स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः / मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति . ११-लोकभावना कटिस्थकरवैशाख-स्थानकस्थनराकृतिम् / द्रव्यैः पूर्ण स्मरेल्लोकं, स्थित्युत्पत्तिव्ययात्मकैः लोको जगत्रयाकीर्णो, भुवः सप्तात्र वेष्टिताः / घनाम्भोधिमहावात-तनुवतैिर्महाबलैः वेत्रासनसमोऽधस्तान्, मध्यतो झल्लरीनिभः / अग्रे मुरजसङ्काशो, लोकः स्यादेवमाकृतिः निष्पादितो न केनापि, न धृतः केनचिच्च सः / स्वयंसिद्धो निराधारो, गगने कित्ववस्थितः ननु लोकभावनाया, भावनात्वं कथं भवेत् ? / उच्यते निर्ममत्वं स्या-दितोऽपि हि निशम्यताम् // 750 // // 429 // // 430 // // 431 // // 432 // // 751 // 103