________________ अवग्रहादिभिभिन्नं, बह्मौरितरैरपि / इन्द्रियानिन्द्रियभवं, मतिज्ञानमुदीरितम् // 68 // विस्तृतं बहुधा पूर्व-रङ्गोपाङ्गः प्रकीर्णकैः / स्याच्छब्दलाञ्छितं ज्ञेयं, श्रुतज्ञानमनेकधा देवरैरयिकाणां स्यादवधिर्भवसम्भवः / षड्विकल्पस्तु शेषाणां, क्षयोपशमलक्षण: // 70 // ऋजुर्विपुल इत्येवं, स्यान्मनःपर्ययो द्विधा / विशुद्ध्यप्रतिपाताभ्यां, तद्विशेषोऽवगम्यताम् // 71 // अशेषद्रव्यपर्याय-विषयविश्वलोचनम् / अनन्तमेकमत्यक्षं, केवलज्ञानमुच्यते // 72 // एवं च पश्चभिर्जाने, तितत्त्वसमुच्चयः / अपवर्गहेतुरन-त्रयस्याद्याङ्गभाग्भवेत् - // 73 // भवविटपिसमूलोन्मूलने मत्तदन्ती, जडिम-तिमिरनाशे, पद्मिनीप्राणनाथ: नयनमपरमेतद्विश्वतत्त्वप्रकाशे, करणहरिणबन्धे, वागुरा ज्ञानमेव७४ // दर्शनस्वरूपम् - रुचिर्जिनोक्ततत्त्वेषु, सम्यक्श्रद्धानमुच्यते / जायते तन्निसर्गेण, गुरोरधिगमेन वा. - // 17 // अनाद्यनन्तसंसारा-वर्तवर्तिषु देहिषु / ज्ञानदृष्ट्यावृतिवेद-नीयान्तरायकर्मणाम् / // 75 // सांगरोपमकोटीनां, कोट्यस्त्रिंशत्परा स्थितिः / विंशतिर्गोत्रनाम्नोश्च, मोहनीयस्य सप्ततिः // 76 // ततो गिरिसरिद्ग्राव-घोलनान्यायतः स्वयम् / एकाब्धिकोटिकोट्यूना, प्रत्येकं क्षीयते स्थितिः // 77 // 41